05---sArvadhAtukaprakaraNam-adantam-aGgam/04---tiGpratyayAnAM-siddhiH---2: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 118:
 
 
<big>**धेयं यत्‌ अत्र '''इतश्च''' (३.४.१००), '''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) इति द्वयोः सूत्रयोः प्रसक्तिः | सूत्रद्वयमपि ङित्सु एव प्रवर्तते किन्तु '''विप्रतिषेधे परंतस्थस्थमिपां कार्यम्‌तान्तन्तामः''' (.४.१०१) = समानकालेइत्यनेन तुल्यबलेङित्सु सूत्रेयदि कार्यंमिपः कर्तुम्‌स्थाने आयातःअमादेशः चेत्‌, परसूत्रस्यस्यात् कार्यंतर्हि पूर्वंसूत्रस्य भवतितत् |दलं नामव्यर्थं परसूत्रंभविष्यति बलवत्‌इति |कृत्वा विप्रतिषेधःमिपः इत्युक्तेस्थाने समानबलयोःअमादेशः सूत्रयोःभवति सङ्घर्षः |</big>
 
 
Line 189:
 
 
<big>'''अतो येयः''' (७.२.८०)* = अदन्तात्‌ अङ्गात्‌ सार्वधातुकप्रत्ययस्य यास्‌-आगमस्य या इत्यस्य स्थाने इय्‌-आदेशो भवति | तदन्तविधिः— '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन अदन्तात्‌ अङ्गात्‌ | अतः पञ्चम्यन्तं, या लुप्तषष्ठीकं पदम्‌, इयः प्रथमान्तं (इय्‌ + अकारः उच्चारणार्थः), त्रिपदमिदं सूत्रम्‌ | '''रुधाधिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः (अत्र पञ्चम्यन्तं भवति, '''अङ्गात्‌''') | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गात्‌ सार्वधातुकस्य या (इति स्थाने)''' '''इयः''' |</big>
 
 
page_and_link_managers, Administrators
5,097

edits