05---sArvadhAtukaprakaraNam-adantam-aGgam/08---tudAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(One intermediate revision by the same user not shown)
Line 25:
 
<big><br />
'''तुदादिभ्यः शः ('''३'''.'''१'''.'''७७''')''' = तुदादिगणे स्थितेभ्यः धातुभ्यः श-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | तुद्‌ आदिर्येषां ते, तुदादयः बहुव्रीहिसमासः, तेभ्यः तुदादिभ्यः | तुदादिभ्यः पञ्चम्यन्तम्‌, शः प्रथमान्तम्‌, द्विपदमिदं सूत्रम् | '''कर्तरि शप्‌''' (३.१.६८) इत्यस्मात्‌ '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्‌''' (३.१.६७) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१),  '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''तुदादिभ्यः धातुभ्यः श प्रत्ययः परश्च कर्तरि सार्वधातुके'''  |</big>
 
<big><br />
Line 172:
त्वच संवरणे (आच्छादनं करोति) → त्वच्‌ + श → त्वच इति अङ्गम्‌ → त्वच + ति → त्वचति</big>
 
<big>ओलजी वीडायाम्‌व्रीडायाम्‌ (लज्जितः भवति) → लज्‌ + श → लज इति अङ्गम्‌ → लज + ति → लजति</big>
 
<big>कड मदे (अहङ्ग्कारयुक्तः भवति) → कड्‌ + श → कड इति अङ्गम्‌ → कड + ति → कडति</big>
Line 272:
 
<big><br />
एतावता अस्माभिः दृष्टं यत्‌ इगन्तधातवः नियमानुसारं प्रवर्तन्ते | भ्वादिगणे दिवादिगणे च गणनियमम्‌ अनुसृत्य यथा विकरणप्रत्ययस्य स्वभावः, तथा एव इगन्तधातूनाम्‌ अङ्गकार्यम्‌ | भ्वादिगणे शप्‌ पित्‌ अतः सर्वत्र इगन्तधातौ गुणः— नी → ने, भू → भो, कृधृकर्धर् इति | दिवादिगणे श्यन्‌ अपित्‌ अतः सर्वत्र इगन्तधातुः यथावत्‌ तिष्ठति— प्री → प्रीय → प्रीयते, सू → सूय → सूयते इति | अतः भ्वादिगणे दिवादिगणे च इगन्तधातवः सामान्याः इति उच्यते | परन्तु तुदादिगणे इगन्तधातवः विशेषधातवः सन्ति | किमर्थमिति अत्र दृश्यताम्‌ |</big>
 
<big><br />
Line 397:
 
<big><br />
आदेशस्य योजनेन आगमस्य योजनेन च धातुः धातुरेव तिष्ठति; स्वस्य धातुसंज्ञा तिष्ठति | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण आदेशः स्थानिवद्भवति | आगमाः तु यस्य आगमः तस्य अवयवः भवति '''यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते''' इति परिभाषया | मृ → म्रि इत्यस्य विकारेण म्रि तदानीं धातुः; तस्य धातुसंज्ञा तदानीम्‌ अस्ति | यतः रि इति आदेशः | अनन्तरम्‌ इयङ्‌ इति आदेशस्य संयोजनेन अपि धातुसंज्ञा वर्तते | म्रि → म्रिय्‌ अयमपि धातुः | परन्तु एकवारं यदा विकरणप्रत्ययः संयोजितः, तदा धातुसंज्ञा न तिष्ठति | म्रिय्‌ + अ → म्रिय | श इति विकरणप्रत्ययः; तस्य पृथक्‌ प्रत्ययसंज्ञा अस्ति अतः तस्य संयोजनेन म्रिय इति अधुना धातुः नास्ति | अस्यां दशायां धातुसंज्ञा न तिष्ठति, अधुना अङ्गसंज्ञा एव वर्तते |</big>
 
<big><br />
Line 504:
<big><br /></big>
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/f4/f948/05_08_%E0%A5%AE_-_%E0%A4%A4%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83.pdf ८ - तुदादिगणः.pdf] (107k) Swarup Bhai, Apr 11, 2019, 12:10 AM<br /></big>
 
Subpages (1): <big>[https://worldsanskrit.net/wiki/05---sArvadhAtukaprakaraNam-adantam-aGgam/08---tudAdigaNaH/tadAdi-tadanta-grahaNaM-paribhAShA-23 तदादि-तदन्त-ग्रहणाम्‌ - परिभाषा २३]</big>
page_and_link_managers, Administrators
5,097

edits