06A---sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 26:
 
<u><big>तिङन्तपदम्‌</big></u>
 
 
 
<big>धातुभ्यः तिङ्‌-प्रत्ययानां योजनेन तिङन्तपदम्‌— नाम क्रियापदम्— निष्पन्नम्‌ |</big>
 
 
<big>[[04---aShTAdhyAyI-paricayaH/03---ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH|लाधिकार]]-प्रसङ्गे धातुतः लस्य (ल्‌ इत्यस्य) स्थाने अष्टादश तिङ्‌-प्रत्ययाः विहिताः |</big>
 
 
 
Line 59 ⟶ 62:
 
<big>'''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) ='''स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्‌'''</big>
 
{| class="wikitable"
|+
!सु
!औ
!जस्‌
!
|-
|
|
|
|
|-
|
|
|
|
|-
|
|
|
|
|}
653

edits