06A---sArvadhAtukaprakaraNaM-kRutsu/04--bhvAdigaNe-shatrantaprAtipadikanirmANam

Revision as of 01:18, 16 May 2021 by Krupa (talk | contribs) (Spacing added for pdf upload text title)

06A---sArvadhAtukaprakaraNaM-kRutsu/04--bhvAdigaNe-shatrantaprAtipadikanirmANam


ध्वनिमुद्रणानि -


2019 वर्गः

१) bhvAdigaNe-divAdigaNe-ca-shatrantaprAtipadikanirmANam_2019-12-11


2014 वर्गः

१) bhvAdigaNe--shatranta-prAtipadika-nirmANam_2014-10-15

२) bhvAdigaNe-visheShadhAtUnAM_+_divAdInAM_shatranta-prAtipadika-nirmANam_2014-10-22


शत्रन्तप्रातिपदिकस्य निर्माण-प्रक्रिया


शत्रन्तप्रातिपदिकस्य निर्माणार्थं द्वे सोपाने स्तः—

१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌

२. शतृप्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-शतृप्रत्यययोः मेलनम्‌


मनसि धेयम्‌— सर्वत्र शतृ-प्रत्ययस्य प्रभावेन एव प्रथमसोपानं (शपः विधानम्‌) भवति | अतः वस्तुतः क्रमः एवम्‌ अस्ति—

वद्‌ + लट्‌ → शतृ-विवक्षायाम्‌ → वद्‌ + शतृ → तिङ्‌शित्सार्वधातुकम्‌, कर्तरि शप्‌ → वद्‌ + शप्‌ + शतृ‍ | नाम आरम्भतः एव शतृ-प्रत्ययः उपस्थितः; परन्तु द्वितीयसोपाने एव शतृप्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌, अतः अग्रे गत्वा सौकर्यार्थं तत्रैव शतृ-प्रत्ययः प्रदर्श्यते |


प्रथमे धातुगणसमूहे (भ्वादौ, दिवादौ, तुदादौ, चुरादौ) धातु-विकरणप्रत्यययोः मेलनेन यत्‌ अङ्गं निष्पन्नं तत्‌ सदा अदन्तम्‌, अतः शतृप्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति | अस्य धातुगणसमूहस्य शन्त्रन्तरूपाणि प्रथमम्‌ अवलोकनीयानि | तदा द्वितीयधातुगणसमूहस्य वीक्षामहे, यत्र शतृप्रत्ययं निमित्तीकृत्य अङ्गकार्यम्‌ अर्हम्‌ |


भ्वादिगणः (997 धातवः)

1. सामान्यधातवः

a. येषु धातुषु शपं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति— केवलं संयोजनम्‌ (754 धातवः)


- इमे सर्वे धातवः न इगन्ताः न वा इगुपधाः अतः किमपि गुणगार्यं नास्ति |

- एषु धातुषु अदुपधधातवः (वद्‌ इव) 237 सन्ति |


वद्‌ + शप्‌ → वद → वद + शतृ → वद + अत्‌ → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → वदत्‌

मील्‌ + शप्‌ → मील → मील + शतृ → मील + अत्‌ → अतो गुणे → मीलत्‌

मूष्‌ + शप्‌ → मूष → मूष + शतृ → मूष + अत्‌ → अतो गुणे → मूषत्‌

ओख्‌ + शप्‌ → ओख → ओख + शतृ → ओख + अत्‌ → अतो गुणे → ओखत्‌

अगि → इदितो नुम्‌ धातोः (७.१.५८) → अन्ग्‌ → अङ्ग् → अङ्ग् + शप्‌ → अङ्ग + शतृ → अङ्ग + अत्‌ → अतो गुणे → अङ्गत्‌

कुञ्च्‌ + शप्‌ → कुञ्च → कुञ्च + शतृ → कुञ्च + अत्‌ → अतो गुणे → कुञ्चत्‌

अर्च्‌ + शप्‌ → अर्च → अर्च + शतृ → अर्च + अत्‌ → अतो गुणे → अर्चत्‌

मेध्‌ + शप्‌ → मेध → मेध + शतृ → मेध + अत्‌ → अतो गुणे → मेधत्‌

वेल्ल्‌ + शप्‌ → वेल्ल → वेल्ल + शतृ → वेल्ल + अत्‌ → अतो गुणे → वेल्लत्‌

धाव्‌ + शप्‌ → धाव → धाव + शतृ → धाव + अत्‌ → अतो गुणे → धावत्‌


b. इगन्तधातवः (39 धातवः)

इक् इति प्रत्याहारः | इ, ई, उ, ऊ, ऋ, ॠ येषां धातूनाम्‌ अन्ते, ते इगन्तधातवः | भ्वादिगणीय-इगन्तधातूनां कृते कार्यं सर्वत्र समानम्‌ |


१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌


सर्वेषाम्‌ इगन्तधातूनां गुणकार्यम्‌—

जि + शप्‌ → सार्वधातुकार्धधातुकयोः → जे + अ

भू + शप्‌ → सार्वधातुकार्धधातुकयोः → भो + अ

हृ + शप्‌ → सार्वधातुकार्धधातुकयोः → हर्‌ + अ


धात्वन्ते इ, ई, उ, ऊ चेत्‌, तदा यान्तवान्तसन्धिः—

जे + अ → एचोऽयवायावः इत्यनेन अय्‌-आदेशः → ज्‌ + अय्‌ + अ → जय

भो + अ → एचोऽयवायावः इत्यनेन अव्‌-आदेशः → भ्‌ + अव्‌ + अ → भव

ऋकारान्तः चेत्‌, केवलं वर्णमेलनम्—

हर्‌ + अ → हर


सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |


एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्‌, अव्‌, आय्‌, आव्‌ इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय्‌ च, अव्‌ च, आय्‌ च, आव्‌ च, तेषाम्‌ इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्‌, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७६) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— एचः अयवायावः अचि संहितायाम्‌ |


२. शतृप्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-शतृप्रत्यययोः मेलनम्‌


भ्वादिगणे अङ्गं सदा अदन्तम्‌, अतः अङ्गकार्यं नास्ति | केवलम्‌ अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः |


जि + शप्‌ → जय → जय + शतृ‌ → जय + अत्‌ → अतो गुणे → जयत्‌

नी + शप्‌ → नय → नय + शतृ‌ → नय + अत्‌ → अतो गुणे → नयत्‌

द्रु + शप्‌ → द्रव → द्रव + शतृ‌ → द्रव + अत्‌ → अतो गुणे → द्रवत्‌

भू + शप्‌ → भव → भव + शतृ‌ → भव + अत्‌ → अतो गुणे → भवत्‌

हृ + शप्‌ → हर → हर + शतृ‌ → हर + अत्‌ → अतो गुणे → हरत्‌


c. एजन्तधातवः (31 धातवः)

एते धातवः इगन्ताः न सन्ति अतः गुणस्य प्रसङ्गः न भवति | केवलं एचोऽयवायावः इत्यनेन यान्तवान्तसन्धिः |


धे + शप्‌ → धे + अ → एचोऽयवायावः → ध्‌ + अय्‌ + अ → धय → धय + अत्‌ → धयत्‌

गै + शप्‌ → गै + अ → एचोऽयवायावः → ग्‌ + आय्‌ + अ → गाय → गाय + अत्‌ → गायत्‌

धौ‌ + शप्‌ → धौ + अ → एचोऽयवायावः → ध्‌ + आव्‌ + अ → धाव → धाव + अत्‌ → धावत्‌


d. लघु-इगुपधधातवः (127 धातवः)

उपधा नाम अन्तिमवर्णात्‌ प्राक्‌ यः वर्णः, सः | यस्य धातोः उपधायां लघु इक्‌ (इ, उ, ऋ) अस्ति, सः लघु-इगुपधधातुः | भ्वादिगणीय-इगुपधधातूनां कृते कार्यं सर्वत्र समानम्‌ |


१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌


चित्‌ + शप्‌ → पुगन्तलघूपधस्य च → चेत्‌ + अ → चेत

घुष्‌ + शप्‌ → पुगन्तलघूपधस्य च → घोष्‌ + अ → घोष

वृष्‌ + शप्‌ → पुगन्तलघूपधस्य च → वर्ष्‌ + अ → वर्ष


२. शतृप्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-शतृप्रत्यययोः मेलनम्‌


भ्वादिगणे अङ्गं सदा अदन्तम्‌, अतः अङ्गकार्यं नास्ति | केवलं अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः |


चित्‌ + शप्‌ → चेत → चेत + शतृ‌ → चेत + अत्‌ → अतो गुणे → चेतत्‌

घुष्‌ + शप्‌ → घोष → चेत + शतृ‌ → घोष + अत्‌ → अतो गुणे → घोषत्‌

वृष्‌ + शप्‌ → वर्ष → वर्ष + शतृ‌ → वर्ष + अत्‌ → अतो गुणे → वर्षत्‌


पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |


2. विशेषधातवः (46 धातवः)


भ्वादिगणे केचन धातवः सन्ति येषां विकारः भवति शिति प्रत्यये परे | ते अधः सूचिताः | अयं विकारः धात्वादेशः इत्युच्यते |


a. गम्‌, यम्‌ धात्वोः छकारादेशः


इषुगमियमां छः (७.३.७७) = इष्‌, गम्‌, यम्‌ एषां छकारादेशः भवति शिति परे | अलोन्त्यस्य (१.१.५२) इत्यनेन छ्‌-आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने | इषुश्च गमिश्च यम्‌ च तेषामितरेतरद्वन्द्वः इषुगमियमः, तेषाम्‌ इषुगमियमाम्‌ | इषुगमियमां षष्ठ्यन्तं, छः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात्‌ शिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इषुगमियमाम्‌ अङ्गस्य छः शिति |


गम्‌ → गच्छ्‌ → गच्छति | यम्‌ → यच्छ्‌ → यच्छति | केवलं शिति परे इति धेयम्‌ | अतः गच्छति परन्तु गमिष्यति, यच्छति परन्तु यमिष्यति इति | इष्‌-धातुः (इच्छति) तुदादिगणे वर्तते अतः तस्य सूचना अत्र न दीयते |


गम्‌ + शप्‌ → इषुगमियमां छः, अलोन्त्यस्य इत्याभ्यं म्‌-स्थाने छ्‌ → गछ्‌ + अ → छे च (६.१.७३) इत्यनेन छकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुक्‌-आगमो भवति | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन गकारोत्तरवर्ती-अकारस्य अनन्तरं (न तु पूर्वम्‌) | गछ्‌ + अ → गत्‌छ्‌ + अ → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन सकारस्य तवर्गीयस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | गछ्‌ → गत्‌छ्‌ → गच्छ्‌ + अ → गच्छ |


गच्छ्‌ + शप्‌ → गच्छ → गच्छ + अत्‌ → अतो गुणे → गच्छत्‌

यच्छ्‌ + शप्‌ → यच्छ → यच्छ + अत्‌ → अतो गुणे → यच्छत्‌


b. पा-आदिधातूनां धात्वादेशः


पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदां, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः (७.३.७८) = पा घ्रा ध्मा इत्यादीनां स्थाने पिब, जिघ्र, धम एते आदेशाः भवन्ति शिति परे | केवलं शिति परे इति धेयम्‌ | अतः पिबति परन्तु पास्यति इति | पाश्च घ्राश्च ध्माश्च ... सद्‌ च तेषामितरेतरद्वन्द्वः पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदः, तेषां पा-घ्रा-ध्मा-स्था-स्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदाम्‌ | पिबश्च जिघ्रश्च धमश्च … सीदश्च तेषामितरेतरद्वन्द्वः पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः | पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदाम्‌ षष्ठ्यन्तं, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात्‌ शिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदां अङ्गस्य पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः शिति |


पा + शप्‌ → पिब + अ → अतो गुणे → पिब → पिब + अत्‌ → अतो गुणे → पिबत्‌

घ्रा + शप्‌ → जिघ्र + अ → अतो गुणे → जिघ्र → जिघ्र + अत्‌ → अतो गुणे → जिघ्रत्‌

ध्मा + शप्‌ → धम + अ → अतो गुणे → धम → धम + अत्‌ → अतो गुणे → धमत्‌

स्था + शप्‌ → तिष्ठ + अ → अतो गुणे → तिष्ठ → तिष्ठ + अत्‌ → अतो गुणे → तिष्ठत्‌

म्ना + शप्‌ → मन + अ → अतो गुणे → मन → मन + अत्‌ → अतो गुणे → मनत्‌

दाण्‌ + शप्‌ → यच्छ + अ → अतो गुणे → यच्छ → यच्छ + अत्‌ → अतो गुणे → यच्छत्‌

दृश्‌ + शप्‌ → पश्य + अ → अतो गुणे → पश्य → पश्य + अत्‌ → अतो गुणे → पश्यत्‌

ऋ + शप्‌ → ऋच्छ + अ → अतो गुणे → ऋच्छ → ऋच्छ + अत्‌ → अतो गुणे → ऋच्छत्‌

सृ + शप्‌ → धौ + अ → धाव → धाव + अत्‌ → अतो गुणे → धावत्‌

शद्‌ + शप्‌ → शीय + अ → अतो गुणे → शीय → शीय + शानच्‌ → शीय + आन → आने मुक्‌ (७.२.८२) इत्यनेन आने परे अदन्ताङ्गस्य मुक्‌-आगमः → शीय + मान → शीयमान |

सद्‌ + शप्‌ → सीद + अ → अतो गुणे → सीद → सीद + अत्‌ → अतो गुणे → सीदत्‌


धेयं यत्‌ सृ-धातोः स्थाने धौ-आदेशः भवति तदा यदा 'to run' इत्यर्थे अस्ति, न तु 'to go, to flow' इत्यर्थे |


c. दंश्‌, सञ्ज्‌, स्वञ्ज्‌, रञ्ज्‌ इत्येषां न-लोपः—


दंशसञ्जस्वञ्जां शपि (६.४.२५) = दंश्‌, सञ्ज्‌, स्वञ्ज्‌, एतेषां नकारस्य लोपः भवति शपि परे |

उदा--

दंश्‌ + शप्‌ → दश → दश + अत्‌ → अतो गुणे → दशत्‌

सञ्ज्‌ + शप्‌ → सज → सज + अत्‌ → अतो गुणे → सजत्‌

स्वञ्ज्‌ आत्मनेपदिधातुः अतः तस्य शानच्‌ भवति |


रञ्जेश्च (६.४.२६) = रञ्ज्‌-धातोः अपि नकारस्य लोपः भवति शपि परे |

रञ्ज्‌ + शप्‌ → रज → रज + अत्‌ → अतो गुणे → रजत्‌


भ्वादिगणे केषाञ्चित्‌ धातूनां विकरणप्रत्यय-विकल्पः— कुत्रचित्‌ विकल्पेन श (तुदादिः), कुत्रचित्‌ विकल्पेन श्नु (स्वादिः), कुत्रचित्‌ विकल्पेन उ (तनादिः), कुत्रचित्‌ द्वित्वं (सनन्तः इव), कुत्रचित्‌ अय (चुरादिः इव), कुत्रचित्‌ विकल्पेन श्यन् (दिवादिः) | सूत्राणि दीक्षितपुष्पायाः धातुपाठपुस्तके pp. १५ -१८ |


इति भ्वादिगणे समग्रं शत्रन्तप्रातिपदिकचिन्तनं समाप्तम्‌ |


Swarup – Oct 2014

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.


Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.


To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].

०४ - भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌.pdf (59k)