07A---ArdhadhAtuka-kRut-pratyayAH/01---Nvul-tRuc-lyuT: Difference between revisions

Added a new extra line
(Added a new extra line)
(Added a new extra line)
Line 14:
<font size="4"></font>
 
 
<font size="4"></font><big>इट्‌— नाम "इ" इति आगमः — कुत्रचित्‌ धातु-प्रत्यययोः मध्ये आयाति | सामान्यनियमः अयं यत्‌ धातुः अपि सेट्‌ (स-इट्‌), प्रत्ययः अपि सेट्‌ चेदेव इडागमो भवति | द्वयोर्मध्ये एकोऽपि अनिट्‌ (अन्‌-इट्‌), तर्हि इडागमो नैव विहितः | द्वयमपि सेट्‌ चेदपि कुत्रचित्‌ अपवादत्वेन न भवति; परन्तु द्वयोर्मध्ये एकः अनिट्‌ चेत्‌ इडागमो नैव भवति | ण्वुल्‌ ल्युट्‌ च अनिटौ; तृच्‌ सेट्‌ | अतः ण्वुल्‌ ल्युट्‌ वा धातुतः परे चेत्‌, नैव इडागमः | तृच्‌ सेट्‌ अस्ति, अतः धातुः अपि सेट्‌ चेत्‌, इडागमः सम्भवति (भवति इति सामान्यनियमः, परन्तु अपवादाः सन्ति) |</big>
 
 
 
40

edits