07A---ArdhadhAtuka-kRut-pratyayAH/01---Nvul-tRuc-lyuT: Difference between revisions

Jump to navigation Jump to search
Added a new extra line
(Added a new extra line)
(Added a new extra line)
Line 20:
 
<big><u>'''A.''' '''ण्वुल्‌'''</u></big>
 
 
<big>ण्वुल्‌-प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः | अनेन प्रत्ययेन यः शब्दः निष्पन्नः, सः कर्त्रर्थकः, त्रिषु लिङ्गेषु च भवति | ण्वुल्‌ अनिट्‌, अतः अत्र इडागमो नैव भवति | "कर्त्रर्थे भवति" इत्युक्ते यः तत्‌ कार्यं करोति, सः— यः नयति सः नायकः, यः गायति सः गायकः, इत्यादिकम्‌ |</big>
 
 
 
40

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu