08---vargasya-dhvanimudraNAni-karapatrANi-ca/01---dhvanimudrANAM-viShayAH


08---vargasya-dhvanimudraNAni-karapatrANi-ca/01---dhvanimudrANAM-viShayAH

अस्मिन पुटे अस्माकं दूरवाणि-वर्गस्य सर्वेषां धातुपाठ-सम्बद्ध-ध्वनिमुद्राणां download links दत्तानि सन्ति | अपि च अधस्स्तिथेषु कोष्ठकेषु यानि करपत्राणि उक्तानि सन्ति, तेषां download अत्र, करपत्र-पुटे उपलभ्यते |

ये जनाः धातुगणानां विषये न जानन्ति, तैः अत्र आरब्धव्यम्‌—

(करपत्र-पुटे प्रथमानि अष्ट करपत्राणि अत्र पठितव्यानि | तथा ज्ञानं सुदृढं भवेत्‌ | अधस्स्तिथेषु वर्गेषु केवलं 1, 2, 3, 8 इत्येषां करपत्राणां विषये चर्चा जाता, परन्तु कृपया सर्वाणि पठन्तु |)

[Note the PDF links from this site is not returning valid resources hence not given for करपत्राणि]

क्रमः दिनाङ्क ध्वनिमुद्रणम्‌     करपत्राणि         
1 7/30/2012 धातुगणाः 1. धातुगणाः
2 8/6/2012 दशगणाभ्यासः 8. अभ्यासः
3 8/13/2012 दशगणाभ्यासः 8. अभ्यासः
4 8/20/2012 गुणः, सूत्रसहिता दृष्टिः 2. धातुगण-परिचयः3. गुणः 4 - गुणः, सूत्रसहिता दृष्टिः5 - उपधायाम्‌‌‌ अपि गुणः6 - तुदादिगणे न गुणः

उपरितनानि ध्वनिमुद्रणानि परिसमाप्य, इमानि अधस्स्थितानि ध्वनिमुद्रणानि श्रवणीयानि—

(अधस्स्तिथेषु वर्गेषु करपत्र-पुटे "mAtuH pAThaH - 01 (परिचयः)" इत्यस्मात्‌  करपत्रात्‌ आरभ्य सर्वाणि करपत्राणि चर्चितानि |)