10---nyAyashAstram/01---sAmAnyaM-visheShaH-ca: Difference between revisions

Underlined words and removed the extra spaces, added dheyam
No edit summary
(Underlined words and removed the extra spaces, added dheyam)
Line 1:
01 - सामान्यं विशेषः च
<big>न्यायशास्त्रे कश्चन सिद्धान्तः— सर्वे पदार्थाः भिन्नाः | एतत्‌ पुस्तकं, तत्‌ पुस्तकं भिन्नं पुस्तकम्‌— द्वयोः पुस्तकयोः विषयः भिन्नः, रूपं भिन्नम्‌ इत्यादिकम्‌ | एवम्‌ एव, विश्वे सर्वाणि वस्तूनि भिन्नानि |</big>
 
<big><br />
किन्तु यद्यपि एतत्‌ पुस्तकं भिन्नं, तत्‌ पुस्तकं भिन्नं, तथापि द्वे अपि <u>पुस्तके</u> |</big>
 
<big><br />
तर्हि इमे द्वे पुस्तके एकया दृष्ट्या <u>भिन्ने</u>, अपरया च दृष्ट्या समाने—<u>समाने</u>— नाम तयोः मध्ये साम्यम्‌ अस्ति | अतः द्वयोः पुस्तकयोः मध्ये <u>भेदः</u> अपि अस्ति, येन कारणेन द्वे पुस्त्के पृथक्‌ स्तः | अपि च द्वयोः मध्ये <u>साम्यम्‌</u> अपि अस्ति, येन कारणेन द्वे अपि पुस्तके "पुस्तके" इति वदामः |</big>
 
<big><br />
अस्मिन्‌ पाठे प्रथमतया द्वयोः पुस्तकयोः (अथवा अन्य-पदार्थयोः) यत्‌ साम्यम्‌ अस्ति तत्‌ पश्यामः | तदा द्वयोः पदार्थयोः मध्ये यः भेदः अस्ति, सः भेदः कः अपि च कथं सिद्धः, इति पश्यामः |</big>
 
<big><u><br />
सामान्यम्‌</u></big>
 
<big><br />
Line 26 ⟶ 25:
आहत्य अत्र मनसि निष्कर्षः भवेत्‌ यत्‌ बहुषु पदार्थेषु समानः धर्मः जातिः इति न्यायशास्त्रे उच्यते | बहुषु पदार्थेषु समानः धर्मः जातिः किमर्थं स्वीकुर्मः इति चेत्‌, तेषु पदार्थेषु विद्यमानं समानत्वम्‌ इति स्वीकुर्मः |</big>
 
<big><u><br />
भेदः</u></big>
 
<big><br />
Line 45 ⟶ 44:
 
<big><br />
प्रश्नः—<u>प्रश्नः</u>— किन्तु यथा "पुस्तकत्वम्‌ इत्यस्य कथनेन अपि सर्वाणि पुस्तकानि समानानि सन्ति इति नास्ति”, इति यथा ज्ञातं, तथैव विशेषत्वम्‌ इत्यस्य जातेः कथनेन तस्य अर्थः नास्त्येव यत्‌ सर्वे विशेषाः समानाः |</big>
 
<big><br />
उत्तरम्—<u>उत्तरम्</u>— पुस्तकेषु सर्वत्रापि समानः कश्चन धर्मः "पुस्तकत्वं" भवितुम्‌ अर्हति, यतः परस्परभेदः साध्यते अवयव-भेदात्‌ | विशेषेषु यदि समानः "विशेषत्वं" स्वीक्रियेत, तर्हि विशेषेषु समानत्वम्‌ आनीतम्‌; तदा अवयवाभावात्‌ सर्वे अपि विशेषाः समानाः एव | सर्वे विशेषाः समानाः चेत्‌ "एकः परमाणुः द्वितीयात्‌ भिन्नः" इति वक्तुं न शक्ष्यति | अतः विशेषत्वम्‌ इति जातिः नास्ति |</big>
 
<big><br />
प्रश्नः—<u>प्रश्नः</u>— अस्तु विशेषभेदात्‌ परमाणुभेदः साधितः | किन्तु द्वयोः विशेषयोः भेदः कथं साध्यते ? इदानीं विशेषे पुनः अन्यं पदार्थं वयं स्वीकर्तुं न शक्नुमः |*</big>
 
<big><br />
उत्तरम्—<u>उत्तरम्</u>— तत्र विशेषस्य प्रमुखं लक्षणम्‌ इत्युक्ते स्वतोव्यावर्तकत्वम्‌ | <u>स्वतोव्यावर्तकत्वम्‌</u> इत्युक्तौ "स्वस्य भेदं स्वयं साधयति" | स्वयम्‌ आत्मानम्‌ अन्यस्मात्‌ पृथक्‌ करोति इत्यर्थः |</big>
 
<big><br />
Line 60 ⟶ 59:
 
<big><br />
<u>पुनः उत्तरम्—उत्तरम्</u>— द्वयोः विशेषयोः भेदं स्वयं साधयति, न तु अन्येन साध्यते | विशेषत्वम्‌ इति जातिः स्वीक्रियेत चेत्‌, तर्हि स्वतोव्यावर्तकत्वम्‌ इति नष्टम्‌ | अतः धर्म-रूपेण विशेषत्वं वक्तुं शक्यं, किञ्च जाति-रूपेण न | तच्च विशेषत्वं प्रत्येकस्मिन्‌ विशेषे भिन्नम्‌ एव | अनया रीत्या एव स्वतोव्यावर्तकत्वम्‌ स्थास्यति |</big>
 
*<big>प्रश्नः—<br /></big><big><u>*प्रश्नः</u>— विशेषे पुनः अन्यं पदार्थं किमर्थं स्वीकर्तुं न शक्नुमः |</big>
<big><br /></big>
*<big>प्रश्नः— विशेषे पुनः अन्यं पदार्थं किमर्थं स्वीकर्तुं न शक्नुमः |</big>
 
<big><br />
उत्तरम्—<u>उत्तरम्</u>— विशेषे अन्यं पदार्थं स्वीकुर्मः चेत्‌ यस्य द्वारा विशेषाः भिद्यन्ते, तर्हि तस्य भेदार्थं पुनः नूतनपदार्थः अपेक्षितः, तदा पुनः च तस्य भेदार्थं नूतनः पदार्थः | अस्याः क्रीडायाः न कोऽपि अन्तः, अतः अत्र अनवस्था-दोषः इत्युच्यते | तर्हि विशेषः अन्तिमः एव भवेत्‌ |</big>
 
<big><br />
प्रश्नः—<u>प्रश्नः</u>— अस्तु, परन्तु परमाणुषु एव स्वतोव्यावर्तकत्वम्‌ अस्ति इति किमर्थं न वदेम ? यदि विशेषे स्वतोव्यावर्तकत्वम्‌ अध्यारोपितं, तर्हि किमर्थं न साक्षात्‌ परमाणुषु स्वतोव्यावर्तकत्वम्‌ अध्यारोपितं भवेत्‌ ? एवं चेत्‌, विशेषस्य काऽपि आवश्यकता न स्यात्‌ |</big>
 
<big><br />
उत्तरम्—<u>उत्तरम्</u>— परमाणुषु स्वतोव्यावर्तकत्वं नार्हं यतोहि पार्थिवादि-द्रव्येषु स्वतोव्यावर्तकत्वम्‌ इति गुणः कुत्रापि नास्ति | यथा घटद्रव्यम्‌ | अवयवभेदात्‌ घटेषु भेदः ज्ञायते | अधुना घटः पटात्‌ भिन्नः इति प्रतीतिः एव प्रमाणम्‌ | “अयं घटः" इति ज्ञानम्‌; “अयं पटः" इति ज्ञानम्‌ | तस्मात्‌ ज्ञानद्वयात्‌ भेदः तत्र सिध्यति | परन्तु घटात्‌ घटः भिन्नः कथम्‌ इति चेत्‌, अवयव-भेदात्‌, परस्परघटभेदः | एवं च अनित्य-द्रव्येषु भेदस्य साधनार्थं ज्ञानस्य वा अवयवस्य वा आवश्यकता अस्ति— अतः पार्थिवादि-द्रव्येषु स्वतोव्यावर्तकत्वं नास्ति |</big>
 
<big><br />
Line 78 ⟶ 76:
 
<big><br />
प्रश्नः—<u>प्रश्नः</u>— घटद्वयम्‌ अस्ति | भेदः कथं ज्ञायते ? अवयवभेदात्‌ इत्युक्तम्‌ | परन्तु अवयवाः सर्वे समानाः इति भाति; दर्शेनेन कपालाः सर्वे समानाः | तर्हि कथं एभिः समान-अवयवैः घट-भेदः साधयितुं शक्यः ?</big>
 
<big><br />
उत्तरम्—<u>उत्तरम्</u>— यतोहि एते अवयवाः (कपालाः, तन्तवः इत्यादयः) अस्मिन्‌ घटे (पटे वा) सन्ति, न तु तस्मिन्‌ |</big>
 
<big><br />
प्रश्नः—<u>प्रश्नः</u>— अस्तु, एवं चेत्‌ किमर्थम्‌ अवयवानाम्‌ आवश्यकता घटभेद-साधनार्थम्‌ ? अयं घटः अत्र अस्ति, सः घटः च तत्र | स्थल-भेदात्‌ परस्परभेदज्ञानं खलु |</big>
 
<big><br />
उत्तरम्—<u>उत्तरम्</u>— किन्तु तत्रापि प्रश्नः उदेति कथं भेदः आगतः तयोः | अयं घटः अत्र अस्ति, सः च घटः तत्र इति प्रतीत्या प्रकटं यत्‌ घट-भेदः अस्ति इति तु सत्यम्‌ | घट-भेदं ज्ञातुं शक्नुमः, परन्तु कथं भेदः आगतः तयोः, इत्यपि वक्तव्यम्‌ | तस्य भेदस्य प्रतिपादनार्थम्‌ अवयवभेद-कथनस्य आवश्यकता | नाम कथं भेदः आगतः— तत्र प्रयोजकः धर्मः भवेत्‌ | "अस्य अवयवः भिन्नः, तस्य च भिन्नः”; तत्र स्वतोव्यावर्तकत्वं नास्ति |</big>
 
 
 
Swarup – June 2015
 
 
<nowiki>---------------------------------</nowiki>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>If any questions feel free to contact Swarup</big> [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].
teachers
746

edits