10---nyAyashAstram/01---sAmAnyaM-visheShaH-ca

Revision as of 03:14, 18 May 2021 by Ramapriya (talk | contribs) (added link)

10---nyAyashAstram/01---sAmAnyaM-visheShaH-ca

न्यायशास्त्रे कश्चन सिद्धान्तः— सर्वे पदार्थाः भिन्नाः | एतत्‌ पुस्तकं, तत्‌ पुस्तकं भिन्नं पुस्तकम्‌— द्वयोः पुस्तकयोः विषयः भिन्नः, रूपं भिन्नम्‌ इत्यादिकम्‌ | एवम्‌ एव, विश्वे सर्वाणि वस्तूनि भिन्नानि |


किन्तु यद्यपि एतत्‌ पुस्तकं भिन्नं, तत्‌ पुस्तकं भिन्नं, तथापि द्वे अपि पुस्तके |


तर्हि इमे द्वे पुस्तके एकया दृष्ट्या भिन्ने, अपरया च दृष्ट्या समाने— नाम तयोः मध्ये साम्यम्‌ अस्ति | अतः द्वयोः पुस्तकयोः मध्ये भेदः अपि अस्ति, येन कारणेन द्वे पुस्त्के पृथक्‌ स्तः | अपि च द्वयोः मध्ये साम्यम्‌ अपि अस्ति, येन कारणेन द्वे अपि पुस्तके "पुस्तके" इति वदामः |


अस्मिन्‌ पाठे प्रथमतया द्वयोः पुस्तकयोः (अथवा अन्य-पदार्थयोः) यत्‌ साम्यम्‌ अस्ति तत्‌ पश्यामः | तदा द्वयोः पदार्थयोः मध्ये यः भेदः अस्ति, सः भेदः कः अपि च कथं सिद्धः, इति पश्यामः |


सामान्यम्‌


"समानानां धर्मः सामान्यम्‌ |” सामान्यम्‌ इत्युक्ते जातिः | एतत्‌ पुस्तकं, तदपि पुस्तकं, तदपि पुस्तकम्‌— इयम्‌ एकाकार-प्रतीतिः अस्ति सामान्यं, जातिः च |


धर्मः कः ? धर्मः नाम कस्यचित्‌ पदार्थस्य स्वभावः | यथा पुस्तके पुस्तकत्वं, रूपे रूपत्वं, गमने गमनत्वम्‌ | पुनः काचित्‌ गौः (धेनुः) कपिलरूपवती, अतः गवि (धेनौ) कपिलरूपवत्त्वम्‌‍ अस्ति | कपिलरूपवत्त्वम्‌‍ इति कश्चन धर्मः |


सर्वाः जातयः धर्माः एव | किन्तु सर्वे धर्माः जातयः न भवन्ति | दृष्टान्ते बहूनि पुस्तकानि सन्ति | एषु सर्वेषु पुस्तकेषु कश्चन धर्मः अस्ति— पुस्तकत्वम्‌ | अयं धर्मः पुस्तकत्वं जातिः अपि अस्ति, यतः सर्वेषु पुस्तकेषु समानं पुस्तकत्वं वर्तते | किन्तु अग्रे गत्वा द्रक्ष्यामः यत्‌ आकाशे आकाशत्वम्‌ इति धर्मः अस्ति, स च आकाशत्व-धर्मः, जातिः नास्ति |


आहत्य अत्र मनसि निष्कर्षः भवेत्‌ यत्‌ बहुषु पदार्थेषु समानः धर्मः जातिः इति न्यायशास्त्रे उच्यते | बहुषु पदार्थेषु समानः धर्मः जातिः किमर्थं स्वीकुर्मः इति चेत्‌, तेषु पदार्थेषु विद्यमानं समानत्वम्‌ इति स्वीकुर्मः |


भेदः


द्वौ घटौ स्तः | एषः घटः तस्मात्‌ घटात्‌ भिन्नः | कथम्‌ इति पृष्टे सति, एतस्य घटस्य कपालः तस्य च घटस्य कपालात्‌ भिन्नः | तस्मात्‌ कारणात्‌ एषः घटः अपि तस्मात्‌ घटात्‌ भिन्नः | अयम्‌ अवयवः अन्यस्मात्‌ अवयवात्‌ भिन्नः; अवयव-भेदेन अवयविनौ घटौ भिन्नौ | (अवयवी नाम यस्य अवयवः, सः|)


अधुना परमाणुषु अवयवाः न सन्ति इति बुद्धम्‌ अस्माभिः | तर्हि अवयवरहितेषु परमाणुषु भेदः कथं साध्यते ? विशेषः इति पदार्थस्य स्वीकारे प्रमुखं कारणम्‌ इदम्‌— परमाणूनां परस्पर-भेद-साधनम्‌ |


द्व्यणुक-पर्यन्तम्‌ अवयव-भेदात्‌ अवयवि-भेदः सिद्धः | द्वयोः परमाण्वोः संयोगेन एकं द्व्यणुकं जायते | द्वि + अणुकं, यण्‌-सन्धिं कृत्वा द्व्यणुकम्‌ | द्वौ अणू यस्मिन्‌, तत्‌ द्व्यणुकम्‌ (बहुव्रीहिः), + क-प्रत्ययः | त्रयः अणवः यस्मिन्‌, तत्‌ त्र्यणुकम्‌; एवमेव चतुरणुकं, पञ्चाणुकं, षडणुकं, सप्तानुकम्‌ | तर्हि द्व्यणुक-पर्यन्तं सर्वेषामपि पदार्थानां परस्परभेदसाधनं स्व-अवयव-भेदेन वक्तुं शक्यम्‌ |


न्यायशास्त्रस्य मतानुसारं सर्वे अपि पदार्थाः परस्परं भिन्नाः | किमपि वस्तुद्वयम्‌ इति चिन्तयतु; वस्तुद्वयं समानं न, इति सिद्धान्तः | द्व्यणुक-पर्यन्तम्‌ अयं भेदः साध्यते अवयवभेदात्‌ | अधुना परमाणुद्वयं परस्परभिन्नम्‌ इति वक्तव्यम्‌ | तत्‌ कथं वक्तुं शक्यते ? यतोहि परमाणोः अवयवाः न सन्ति खलु | तदर्थं विशेषः इति पदार्थः स्वीकृतः | सर्वेषु अपि परमाणुषु पृथक्‌-पृथक्‌ विशेष-नामकः कश्चन पदार्थः भवति |


अस्मिन्‌ परमाणौ विशेषः इति पदार्थः | तस्मिन् परमाणौ अन्यः कश्चन विशेषः इति पदार्थः | स च विशेषः किं स्वरूपः ? तस्मिन्‌ प्रसङ्गे किमपि वक्तुं न शक्नुमः | "तस्य परमाणोः विशेषः”; तावदेव | एषां विशेषाणां समानत्वं कदापि वक्तुं न शक्नुमः | यतोहि तेषां अस्तित्वम्‌ एव एतदर्थं यत्‌ सर्वे परमाणवः भिन्नाः | समानत्वं यदि उच्येत, तर्हि विशेष-द्वारा परमाणूनां परस्परभेद-साधनं न शक्ष्यते |


प्रश्नः— किन्तु यथा "पुस्तकत्वम्‌ इत्यस्य कथनेन अपि सर्वाणि पुस्तकानि समानानि सन्ति इति नास्ति”, इति यथा ज्ञातं, तथैव विशेषत्वम्‌ इत्यस्य जातेः कथनेन तस्य अर्थः नास्त्येव यत्‌ सर्वे विशेषाः समानाः |


उत्तरम्— पुस्तकेषु सर्वत्रापि समानः कश्चन धर्मः "पुस्तकत्वं" भवितुम्‌ अर्हति, यतः परस्परभेदः साध्यते अवयव-भेदात्‌ | विशेषेषु यदि समानः "विशेषत्वं" स्वीक्रियेत, तर्हि विशेषेषु समानत्वम्‌ आनीतम्‌; तदा अवयवाभावात्‌ सर्वे अपि विशेषाः समानाः एव | सर्वे विशेषाः समानाः चेत्‌ "एकः परमाणुः द्वितीयात्‌ भिन्नः" इति वक्तुं न शक्ष्यति | अतः विशेषत्वम्‌ इति जातिः नास्ति |


प्रश्नः— अस्तु विशेषभेदात्‌ परमाणुभेदः साधितः | किन्तु द्वयोः विशेषयोः भेदः कथं साध्यते ? इदानीं विशेषे पुनः अन्यं पदार्थं वयं स्वीकर्तुं न शक्नुमः |*


उत्तरम्— तत्र विशेषस्य प्रमुखं लक्षणम्‌ इत्युक्ते स्वतोव्यावर्तकत्वम्‌ | स्वतोव्यावर्तकत्वम्‌ इत्युक्तौ "स्वस्य भेदं स्वयं साधयति" | स्वयम्‌ आत्मानम्‌ अन्यस्मात्‌ पृथक्‌ करोति इत्यर्थः |


परमाण्वोः द्वयोः भेदं विशेषः साधयति | द्वयोः विशेषयोः भेदं कः साधयति इति प्रश्नः |


पुनः उत्तरम्— द्वयोः विशेषयोः भेदं स्वयं साधयति, न तु अन्येन साध्यते | विशेषत्वम्‌ इति जातिः स्वीक्रियेत चेत्‌, तर्हि स्वतोव्यावर्तकत्वम्‌ इति नष्टम्‌ | अतः धर्म-रूपेण विशेषत्वं वक्तुं शक्यं, किञ्च जाति-रूपेण न | तच्च विशेषत्वं प्रत्येकस्मिन्‌ विशेषे भिन्नम्‌ एव | अनया रीत्या एव स्वतोव्यावर्तकत्वम्‌ स्थास्यति |


*प्रश्नः— विशेषे पुनः अन्यं पदार्थं किमर्थं स्वीकर्तुं न शक्नुमः |


उत्तरम्— विशेषे अन्यं पदार्थं स्वीकुर्मः चेत्‌ यस्य द्वारा विशेषाः भिद्यन्ते, तर्हि तस्य भेदार्थं पुनः नूतनपदार्थः अपेक्षितः, तदा पुनः च तस्य भेदार्थं नूतनः पदार्थः | अस्याः क्रीडायाः न कोऽपि अन्तः, अतः अत्र अनवस्था-दोषः इत्युच्यते | तर्हि विशेषः अन्तिमः एव भवेत्‌ |


प्रश्नः— अस्तु, परन्तु परमाणुषु एव स्वतोव्यावर्तकत्वम्‌ अस्ति इति किमर्थं न वदेम ? यदि विशेषे स्वतोव्यावर्तकत्वम्‌ अध्यारोपितं, तर्हि किमर्थं न साक्षात्‌ परमाणुषु स्वतोव्यावर्तकत्वम्‌ अध्यारोपितं भवेत्‌ ? एवं चेत्‌, विशेषस्य काऽपि आवश्यकता न स्यात्‌ |


उत्तरम्— परमाणुषु स्वतोव्यावर्तकत्वं नार्हं यतोहि पार्थिवादि-द्रव्येषु स्वतोव्यावर्तकत्वम्‌ इति गुणः कुत्रापि नास्ति | यथा घटद्रव्यम्‌ | अवयवभेदात्‌ घटेषु भेदः ज्ञायते | अधुना घटः पटात्‌ भिन्नः इति प्रतीतिः एव प्रमाणम्‌ | “अयं घटः" इति ज्ञानम्‌; “अयं पटः" इति ज्ञानम्‌ | तस्मात्‌ ज्ञानद्वयात्‌ भेदः तत्र सिध्यति | परन्तु घटात्‌ घटः भिन्नः कथम्‌ इति चेत्‌, अवयव-भेदात्‌, परस्परघटभेदः | एवं च अनित्य-द्रव्येषु भेदस्य साधनार्थं ज्ञानस्य वा अवयवस्य वा आवश्यकता अस्ति— अतः पार्थिवादि-द्रव्येषु स्वतोव्यावर्तकत्वं नास्ति |


यत्र सामान्यम्‌ (जातिः) सम्भवति, तत्र स्वतोव्यावर्तकत्वं न भवति, “विशेषः" न भवति | “अयं घटः, अयं घटः" इति एकाकार-प्रतीत्या घटे घटत्वम्‌ इति सामान्यं सिद्धम्‌, अतः अनेन स्वतोव्यावर्तकत्वम्‌ इति बाधितम्‌ एव | किन्तु विशेषे जातिः/सामान्यं नाङ्गीक्रियते, अतः तत्र स्वतोव्यावर्तकत्वम्‌ | विशेषः अन्यस्मात्‌ विशेषात्‌ भिन्नः | यदि विशेषे सामान्यं स्वीकृतं तर्हि तस्मिन्‌ परस्परभेदः न सिध्यति |


प्रश्नः— घटद्वयम्‌ अस्ति | भेदः कथं ज्ञायते ? अवयवभेदात्‌ इत्युक्तम्‌ | परन्तु अवयवाः सर्वे समानाः इति भाति; दर्शेनेन कपालाः सर्वे समानाः | तर्हि कथं एभिः समान-अवयवैः घट-भेदः साधयितुं शक्यः ?


उत्तरम्— यतोहि एते अवयवाः (कपालाः, तन्तवः इत्यादयः) अस्मिन्‌ घटे (पटे वा) सन्ति, न तु तस्मिन्‌ |


प्रश्नः— अस्तु, एवं चेत्‌ किमर्थम्‌ अवयवानाम्‌ आवश्यकता घटभेद-साधनार्थम्‌ ? अयं घटः अत्र अस्ति, सः घटः च तत्र | स्थल-भेदात्‌ परस्परभेदज्ञानं खलु |


उत्तरम्— किन्तु तत्रापि प्रश्नः उदेति कथं भेदः आगतः तयोः | अयं घटः अत्र अस्ति, सः च घटः तत्र इति प्रतीत्या प्रकटं यत्‌ घट-भेदः अस्ति इति तु सत्यम्‌ | घट-भेदं ज्ञातुं शक्नुमः, परन्तु कथं भेदः आगतः तयोः, इत्यपि वक्तव्यम्‌ | तस्य भेदस्य प्रतिपादनार्थम्‌ अवयवभेद-कथनस्य आवश्यकता | नाम कथं भेदः आगतः— तत्र प्रयोजकः धर्मः भवेत्‌ | "अस्य अवयवः भिन्नः, तस्य च भिन्नः”; तत्र स्वतोव्यावर्तकत्वं नास्ति |


Swarup – June 2015


०१ - सामान्यं विशेषः च.pdf


---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].