10---nyAyashAstram/05---visheShaNaM-visheShyam

Revision as of 14:47, 9 May 2021 by Ramapriya (talk | contribs) (Adding text)

10---nyAyashAstram/05---visheShaNaM-visheShyam

पाठः

"सुन्दरः बालकः गच्छति" इति वाक्ये किं पदं विशेषणं, किञ्च विशेष्यम्‌ ?

इति चेत्‌, 'सुन्दरः' विशेषणं, 'बालकः' विशेष्यम्‌ इति सामान्यतया वदामः |

अधुना, कश्चन घटः भूतले अस्ति; तदर्थं "भूतलं घटवत्‌" इति उच्यते | अत्र किं पदं विशेषणम्‌ ? सामान्यतया घटवत्‌ विशेषणम्‌ इति वदामः | तत्र विद्याधरी इति ग्रन्थे लिखितम्‌ अस्ति यत्‌ "भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्‌" (p. 34) | तर्हि किं "भूतलं घटवत्‌" इति वाक्ये घटवत्‌ अपि विशेषणं, घटः अपि विशेषणम्‌ ?

अस्य समाधानार्थं वत्त्वम्‌ इति विषये चर्चा अपेक्षिता |

भूतलं, घटः, घटत्वम्‌ | भूतले कश्चन घटः अस्ति; घटे घटत्वम्‌ अस्ति | एवञ्च स्तरत्रयं वर्तते—

घटत्वम्‌

घटः

भूतलम्‌


सर्वोपरितने स्तरे घटत्वम्‌ अस्ति | मध्यमस्तरे घटः अस्ति | अधोभागे भूतलम्‌ अस्ति | उपरि गमनार्थं त्व-प्रत्ययं योजयामः; अधोभागे गमनार्थं मतुप्‌ (पुंसि -वान्‌, स्त्रियां -वती, नपुंसके -वत्‌) इति प्रत्ययं योजयामः | अतः घटत्वम्‌ इत्यस्मात्‌ घटस्य दिशि गन्तुम्‌ इच्छामश्चेत्‌, मतुप्‌ योजयामः | मतुप्‌-प्रत्ययस्य योजनेन आश्रयत्वं प्राप्यते | घटत्वम्‌ + मतुप्‌ → घटत्ववत्‌; घटवाचकपदम्‌ अतः पुंसि घटत्ववान्‌ | घटत्ववान्‌ घटः | घटात्‌ भूतलस्य दिशि गन्तुम्‌ इच्छामश्चेत्‌, मतुप्‌ योजयामः | घटः + मतुप्‌ → घटवत्‌; भूतलवाचकपदम्‌ अतः नपुंसके घटवत्‌ एव | घटवत्‌ भूतलम्‌ | घटवत्‌ इत्यस्य भावसिद्ध्यर्थं त्व-प्रत्ययं योजयामः | घटवत्‌ + त्व → घटवत्त्वम्‌ | घटवत्त्वं घटस्य स्तरे वर्तते; नियतलिङ्गत्वात्‌ नपुंसके घटवत्त्वम्‌ एव | पुनः अधोभागे गमनार्थं मतुप्‌ योजयामः | घटवत्त्वम्‌ + मतुप्‌ → घटवत्त्ववत्‌ | घटवत्त्ववत्‌ घटवत्त्वस्य आश्रयः अपि च भूतलवाचकपदम्‌, अतः अधोभगे वर्तते | तर्हि आहत्य परिणामः एवम्‌—


उपरिस्तरे—                    घटत्वम्

मध्यमस्तरे—     घटत्ववान्‌      घटः      घटवत्त्वम्‌

अधमस्तरे—      घटवत्‌      भूतलम्‌       घटवत्त्ववत्‌


विशेषणस्य कार्यं किम्‌ ?

विशेषणं विशेष्यम्‌ अन्येभ्यः वस्तुभ्यः पृथक्‌ करोति |

उन्नतः वृक्षः |

उन्नत-शब्दः विशेषणं विचिन्त्य विवक्षितं वृक्षम्‌ अन्येभ्यः वृक्षेभ्यः पृथक्‌ करोति, इति सामान्यम्‌ अवगमनम्‌ |


विशेषण-विशेष्ययोः अर्थः

विशेषण-विशेष्यम्‌ इति शब्दद्वयम्‌ अपि अर्थ-सम्बद्धं, न तु शब्द-सम्बद्धम्‌ | अयं सिद्धान्तः मुख्यः |

विशेष्यः पदार्थः न तु पदम् | तर्हि पदं किम्‌ ? विशेष्यवाचकम्‌ | यथा वृक्षः इति विशेष्यं कदापि पदं न भवति | वृक्षः विशेष्यः | वृक्षः लोके जीवित-वस्तु यत्‌, सः पदार्थः वृक्षः | सः लोके यः प्राणी वृक्षः, स एव विशेष्यः | अतः 'वृक्ष'-शब्दः विशेष्य-वाचकः | न तु स्वयं विशेष्यम्‌ |


विशेष्य = वि + शिष्‌ + ण्यत्‌ |


शिष्लृ विशेषणे, रुधादिगणे | अनुबन्धरहितधातुः, लोके शिष्‌ | लटि शिनष्टि | वि-उपसर्गपूर्वकः विशिष्‌, लटि कर्तरिप्रयोगे विशिनष्टि | कर्मणिप्रयोगे विशिष्यते |


ऋहलोर्ण्यत्‌ (३.१.१२४) = ऋवर्णान्तेभ्यः हलन्तेभ्यः च धातुभ्यः कर्मण्यर्थे ण्यत्‌-प्रत्ययो भवति | णकारतकारयोः इत्‌-संज्ञा, 'य' अवशिष्यते |

ण्यत्‌ णित्‌ | णित्त्वात्‌ द्वे कार्ये—


अचो ञ्णिति (७.२.११५) इत्यनेन अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः ञिति णिति प्रत्यये परे | कृ + य → कार्यम्‌ | हृ‍ + य → हार्यम्‌ | धृ + य → धार्यम्‌ |

अत उपधायाः (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | वच्‌ + य → वाक्यम्‌ | पच्‌ + य → पाक्यम्‌ |

ण्यत्‌ आर्धधातुक-प्रत्ययः | आर्धधातुकत्वात्‌ एकं कार्यम्‌—

पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | छिद्‌ + य → छेद्यम्‌ | शिष्‌ + य → शेष्यम्‌ |

ण्यत्‌-प्रत्ययेन यः शब्दः निष्पन्नः सः विशेष्यनिघ्नः अतः त्रिषु लिङ्गेषु भवति | विशेष्यः, विशेष्या, विशेष्यम्‌ |


पूर्वोक्त-रीत्या, विशेष्यम्‌ अर्थ-सम्बद्धं, न तु शब्द-सम्बद्धम्‌ | अतः वृक्षः पदं न अपि तु प्राणी | तथैव तस्य विशेषणं—येन सः प्राणी विशिष्यते, पृथक्‌ क्रियते—तत्‌ विशेषणम्‌ अपि पदं न कदापि भवति | प्राणी वृक्षः स्वस्य गुणेन विशिष्यते | अतः यः गुणः प्राणिनि वृक्षे अस्ति, सः गुणः एव विशेषणम्‌ | "उन्नतः वृक्षे अस्ति" इति वक्तुं शक्यते वा ? चिन्तयतु | वृक्षः स्वयम् उन्नतः भवति किल | वृक्षे उन्नतः इति तु नैव उच्यते | तर्हि उन्नतवृक्षे विद्यमानः गुणः कः ? औन्नत्यम्‌ | औन्नत्यं वृक्षे अस्ति | औन्नत्य-गुणेन वृक्षः विशिष्यते, भिद्यते, अतः औन्नत्यम्‌ इति गुणः एव विशेषणम्‌ |


अग्रे | यथा वृक्षः इत्युक्ते लोके यः प्राणी विशेष्यः, अपि च यथा 'वृक्ष'-शब्दः तस्य विशेष्य-वाचकः ; तथैव तस्मिन वृक्षे यः गुणः औन्नत्यं, तस्य विशेषण-वाचकः उन्नत-शब्दः | इत्थञ्च 'वृक्ष'-शब्दः विशेष्य-वाचकः; 'उन्नत'-शब्दः विशेषण-वाचकः |


आहत्य वृक्षः यत्‌ वस्तु, तत्‌ विशेष्यम्‌; 'वृक्ष'-शब्दः तस्य विशेष्य-वाचकः (न तु स्वयं विशेष्यम्‌) | औन्नत्यं यः गुणः, सः विशेषणम्‌; 'उन्नत'-शब्दः तस्य विशेषण-वाचकः (न तु स्वयं विशेषणम्‌) |


विशेषण-वाचक-शब्दाः सामान्यतया गुण-विषये भवन्ति, अतः गुण-वाचकाः इत्यपि उच्यन्ते | (अत्र न्यायशास्त्रस्य २४ गुणाः इति न; अत्र गुणः सामान्यार्थे अस्ति, यथा दैर्घ्यम्‌, विस्तारः, औन्नत्यम्‌ [length, width, height] |) यथा, उन्नत-शब्दः इति विशेषण-वाचक-शब्दः 'गुणं वदति', 'औन्नत्यं वदति', अतः गुण-वाचकः इत्यपि उच्यते |


गुण-वाचक-शब्दाः त्रिविधाः (ये गुण-विषये वदन्ति)

१) केवलं गुण-वाचकाः | शक्तिः, श्रद्धा, बलं, धैर्यं, श्रमः, भयम्‌ | गुणम्‌ एव वदन्ति |

२) केवलं गुणि-वाचकाः | उन्नतः, विशालः, उत्तमः, सुन्दरः | गुणवद्वाचकाः |

३) गुणवाचकाः अपि भवन्ति, गुणिवाचकाः अपि भवन्ति | शुक्लः, नीलः, रक्तः, मधुरः, आम्लः, कटुः |

१) केवलं गुण-वाचकशब्दाः | एभिः शब्दैः गुण-विषये एव सूचना प्राप्यते | गुणस्य आश्रयस्य विषये न काऽपि सूचना | 'शक्तिः'— अनेन शब्देन केवलं शक्तिः इति गुणः उच्यते | इयं शक्तिः कुत्र अस्ति, कस्य अस्ति, कस्मिन्‌ अस्ति— शक्ति-शब्देन एतादृशी न काऽपि सूचना लभ्यते |

२) केवलं गुणि-वाचकशब्दाः | एषां विषये बहूनां भ्रमो भवति यतोहि एकदृष्ट्या गुणिवाचकाः एव; अपरया दृष्ट्या 'केवलं गुणिवाचकाः' इति वक्तुं न शक्नुमः |

यथा उन्नत-शब्दः | उन्नतः इत्युक्तौ औन्नत्य-गुण-विशिष्टः | औन्नत्य-गुणः यस्मिन्‌ अस्ति, तादृशः कश्चन | सुन्दरः इत्युक्तौ सौन्दर्यं यस्मिन्‌ अस्ति, तादृशः कश्चन |

एते गुण-विशिष्ट-गुणिवाचकाः | नाम तेन गुणेन युक्तं गुणिनं बोधयति |


उन्नतः = औन्नत्यं यः गुणः, तादृशगुणेन युक्तं यं कमपि पदार्थं, गुणिनं बोधयति | यथा, उन्नतः वृक्षः इत्युक्ते कश्चन वृक्षः यः औन्नत्ययुक्तः अस्ति |


प्रश्नः— द्विवारं वदनस्य का आवश्यकता ? "गुण-विशिष्ट-गुणिवाचकः" | गुणी इत्युक्ते यस्मिन्‌ सः गुणः अस्ति एव; तर्हि पुनः 'गुण-विशिष्ट' इत्यनेन को लाभः ?

उत्तरम्‌— वस्तुतः न अपेक्षितम्‌ | किन्तु स्पष्टतार्थम्‌ उच्यते, तावदेव | “गुणी" इत्यनेन 'गुण-विशिष्ट' इत्येव अर्थः; “गुणः अस्मिन्‌ अस्ति" इत्येव गुणी | कश्चन गुणः अस्ति; तादृशगुणेन विशिष्टम्‌ एकं पदार्थं बोधयति | तथापि भ्रमस्य दूरीकरणे महान्‌ लाभः | कथम्‌ इति अग्रे वक्ष्यते |


३) गुणवाचकाः अपि, गुणिवाचकाः अपि | एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते, गुणिवाचकत्वेन अपि प्रयुज्यन्ते | यथा शुक्लः, कृष्णः, नीलः इति शब्दाः |

शुक्लः गुणवाचकः इत्युक्ते "white color” इति वक्तव्यं चेत्‌, 'शुक्लः' | अस्मिन्‌ अर्थे पुंलिङ्गे एव प्रयोक्तव्यम्‌ |

शुक्लवर्णेन युक्तः कश्चन इति चेत्‌ गुणिवाचकः | अस्मिन्‌ अर्थे त्रिषु लिङ्गेषु | श्क्लः घटः, शुक्ला शाटिका, श्क्लं पुष्पम्‌ |

रसवाचकशब्दाः अपि तथा | लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः |

एते शब्दाः गुणवाचकाः चेत्‌ नियतलिङ्गाः, पुंलिङ्गे एव भवन्ति |

यथा मधुरः गुणवाचकः, 'sweet taste' इत्यर्थः | पुंलिङ्गे एव |

मधुररस-युक्तः इति चेत्‌ गुणिवाचकः, त्रिषुलिङ्गेषु | मधुरः शाकः, मधुरा शर्करा, मधुरम्‌ ओदनम्‌ |


अर्थस्य परिवर्तनार्थम्‌

१) केवलं गुणवाचक-शब्दः → मतुबर्थक-प्रत्ययस्य संयोजनेन → गुणिवाचक-शब्दः निष्पन्नः |

यथा—

श्रद्धा‌ → श्रद्धावान्‌

बलम्‌ → बलवान्‌/बली

धैर्यम्‌ → धैर्यवान्‌

संयमः → संयमी

उत्साहः → उत्साही


२) केवलं गुणिवाचक-शब्दः → भावार्थक-प्रत्ययस्य (त्व, तल्‌, ष्यञ्‌ इत्यस्य) संयोजनेन → गुणवाचक-शब्दः निष्पन्नः |

यथा—

उत्तमः → उत्तमत्वम्‌, उत्तमता, औन्नत्यम्‌

विशालः → विशालत्वम्‌, विशालता, वैशाल्यम्‌

सुन्दरः → सुन्दरत्वम्‌, सुन्दरता, सौन्दर्यम्‌


३) यः गुणवाचकः अपि, गुणिवाचकः अपि, तस्य अन्वयः उभयत्र अतः कोऽपि प्रत्ययः नापेक्षितः | किन्तु मतुबर्थीयाः/भावार्थीयाः प्रयोक्तुं शक्याः |

पीतः, पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ |

पीतः इति गुणः पीतत्वम्‌ इति गुणः
वस्त्रम्‌
पीतं वस्त्रम्‌ → पीतम्‌ इति गुणिवाचकशब्दात्‌ त्वप्रत्ययस्य संयोजनेन गुणवाचकशब्दः निष्पन्नः → पीतत्वम्‌