10---nyAyashAstram/06---suvarNaM-taijasaM-dravyam: Difference between revisions

m
Protected "06 - सुवर्णं तैजसं द्रव्यम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Added text and recording)
m (Protected "06 - सुवर्णं तैजसं द्रव्यम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(7 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:06 - सुवर्णं तैजसं द्रव्यम्‌}}
<big>ध्वनिमुद्रणानि--</big>
 
{| class="wikitable mw-collapsible mw-collapsed"
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/27_suvarNaM-taijasaM-dravyam_2015-12-12.mp3 १) suvarNaM-taijasaM-dravyam_2015-12-12]</big>
!<big>'''ध्वनिमुद्रणानि--'''</big>
|-
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/27_suvarNaM-taijasaM-dravyam_2015-12-12.mp3 १) suvarNaM-taijasaM-dravyam_2015-12-12]</big>
|-
|<big>[https://archive.org/download/Vidyadharii-Cintanam/28_suvarNaM-taijasaM-dravyam_2015-12-14.mp3 २) suvarNaM-taijasaM-dravyam_2015-12-14 (रक्षा-भगिन्याः वर्गः)]</big>
|}
 
<big>[https://archive.org/download/Vidyadharii-Cintanam/28_suvarNaM-taijasaM-dravyam_2015-12-14.mp3 २) suvarNaM-taijasaM-dravyam_2015-12-14 (रक्षा-भगिन्याः वर्गः)]</big>
 
 
Line 26 ⟶ 31:
 
<big>पृथिव्यां कुत्रचित्‌ नैमित्तिकं द्रवत्वं भवति | इत्युक्तौ द्रवत्वस्य हेतुः अस्ति चेत्‌, कानिचन पार्थिवद्रव्याणि द्रवस्य आकारं प्राप्नुवन्ति | यथा घृतम्‌ | अग्निसंयोगे सति, घृतं द्रवः भवति; घृते द्रवत्वम्‌ उत्पद्यते | तस्मिन्‌ घृते पुनः इतोऽपि तेजसंयोगः क्रियते चेत्‌‍, तत्‌ द्रवत्वं नश्यति |</big>
 
 
<big>अधुना पात्रद्वयम्‌ अस्ति | बृहति पात्रे जलं संस्थापितम्‌ | तस्मिन्‌ जले पुनः लघु पात्रं स्थापितं, यस्मिन्‌ घृतम्‌ अस्ति | बृहत्पात्रस्य अधः अग्निः आरब्धः | उष्णसंयोगेन घनं घृतं द्रवः भवति; ततः अग्रे यावत्‌ अग्निसंयोगं करोति, घृते विद्यमानं द्रवत्वं न नश्यति; अग्निघृतयोः मध्ये यत्‌ जलम्‌ अस्ति, तत्‌ जलं घृतद्रवत्वनाशं प्रतिबध्नाति | अतः घृतद्रवत्वनाशं प्रति जलं प्रतिबन्धकम्‌ इत्युच्यते |</big>
 
 
 
Line 92 ⟶ 99:
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
 
<big>If any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>
[https://static.miraheze.org/samskritavyakaranamwiki/0/0c/%E0%A5%A6%E0%A5%AC_-_%E0%A4%B8%E0%A5%81%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%82_%E0%A4%A4%E0%A5%88%E0%A4%9C%E0%A4%B8%E0%A4%82_%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D_.pdf ०६ - सुवर्णं तैजसं द्रव्यम्‌.pdf]
page_and_link_managers, Administrators
5,097

edits