10---nyAyashAstram/08---citravyavasthApanam---avacChedakadharmaH-avacChedakasambandhaH-ca

Revision as of 02:25, 13 May 2021 by Vamsisudha (talk | contribs)

10---nyAyashAstram/08---citravyavasthApanam---avacChedakadharmaH-avacChedakasambandhaH-ca

ध्वनिमुद्रणम्‌ -

[https://archive.org/download/Nyaya-Shastram---Vidyadharii/31_avacChedakatvam---dharmasya-sambandhasya-ca---citrasahita-parishiilanam_2016-03-26.mp3
1) avacChedakatvam---dharmasya-sambandhasya-ca---citrasahita-parishiilanam_2016-03-26]]

2) shabdaguNakamAkAsham_+_avacChedakatvam---dharmasya-sambandhasya-ca_2016-03-21

3) avacChedakatvam---dharmasya-sambandhasya-ca---citrasahita-parishiilanam + abhAvasya-pratiyogitAyAshca prasange'pi_2016-03-28

चित्रसहिताभ्यासः

१. घटः भूतले अस्ति | आधाराधेयभावः |


 








२. घटः संयोगसम्बन्धेन भूतले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः संयोगसम्बन्धः |

 












३. घटः संयोगसम्बन्धेन भूतले अस्ति | अवच्छेदकधर्मः अवच्छेदकसम्बन्धश्च | अवच्छिन्ना = निष्ठावच्छेदकतानिरूपितावच्छेद्यतावती




४. घटः समवायसम्बन्धेन कपाले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः समवायसम्बन्धः |


५. घटः विषयितासम्बन्धेन ज्ञाने अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः विषयितासम्बन्धः |

६. घटः भूतले नास्ति इति अत्यन्ताभावः | अवच्छेदकधर्मः घटत्वम्‌; अवच्छेदकसम्बन्धः संयोगसम्बन्धः |


७. पटः भूतले नास्ति इति अत्यन्ताभावः | अवच्छेदकधर्मः पटत्वम्‌; अवच्छेदकसम्बन्धः संयोगसम्बन्धः |

८. घटः कालिकसम्बन्धेन महाकाले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः कालिकसम्बन्धः |