10---nyAyashAstram/08---citravyavasthApanam---avacChedakadharmaH-avacChedakasambandhaH-ca

Revision as of 14:15, 13 May 2021 by Vamsisudha (talk | contribs)

10---nyAyashAstram/08---citravyavasthApanam---avacChedakadharmaH-avacChedakasambandhaH-ca

ध्वनिमुद्रणम्‌ -

[https://archive.org/download/Nyaya-Shastram---Vidyadharii/31_avacChedakatvam---dharmasya-sambandhasya-ca---citrasahita-parishiilanam_2016-03-26.mp3
1) avacChedakatvam---dharmasya-sambandhasya-ca---citrasahita-parishiilanam_2016-03-26]]]

2) shabdaguNakamAkAsham_+_avacChedakatvam---dharmasya-sambandhasya-ca_2016-03-21

3) avacChedakatvam---dharmasya-sambandhasya-ca---citrasahita-parishiilanam + abhAvasya-pratiyogitAyAshca prasange'pi_2016-03-28

चित्रसहिताभ्यासः

१. घटः भूतले अस्ति | आधाराधेयभावः |


 



२. घटः संयोगसम्बन्धेन भूतले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः संयोगसम्बन्धः |



 


३. घटः संयोगसम्बन्धेन भूतले अस्ति | अवच्छेदकधर्मः अवच्छेदकसम्बन्धश्च | अवच्छिन्ना = निष्ठावच्छेदकतानिरूपितावच्छेद्यतावती


 



४. घटः समवायसम्बन्धेन कपाले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः समवायसम्बन्धः |

 


५. घटः विषयितासम्बन्धेन ज्ञाने अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः विषयितासम्बन्धः |

 







६. घटः भूतले नास्ति इति अत्यन्ताभावः | अवच्छेदकधर्मः घटत्वम्‌; अवच्छेदकसम्बन्धः संयोगसम्बन्धः |

 




७. पटः भूतले नास्ति इति अत्यन्ताभावः | अवच्छेदकधर्मः पटत्वम्‌; अवच्छेदकसम्बन्धः संयोगसम्बन्धः |

 




८. घटः कालिकसम्बन्धेन महाकाले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः कालिकसम्बन्धः |


 




Swarup – March 2016

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [<dinbandhu@sprynet.com>].