10---nyAyashAstram/11---kAlaH

Revision as of 03:41, 11 May 2021 by Ramapriya (talk | contribs) (Added text)

10---nyAyashAstram/11---kAlaH

ध्वनिमुद्रणानि -

१) kAlaH---paricayaH_+_lakShaNavAkyam_+_upAdhi-nirUpaNam_2016-05-02  

२) kAlaH---paricayaH_+_lakShaNavAkyam_+_upAdhi-nirUpaNam_2016-04-30


व्यवहारः


न्यायशास्त्रे व्यवहार-शब्दः पारिभाषिकः | ज्ञानजनकशब्दप्रयोगः इत्यर्थः | तत्र मात्रं 'शब्दप्रयोगः' इति नोक्तम्‌ | “गा-गा-गी-गी" इति वदामश्चेत्‌‌, अयं शब्दप्रयोगस्तु भवति, किन्तु ज्ञानजनकशब्दप्रयोगः नास्ति | उच्यमानः शब्दः किमपि ज्ञानं जनयेत्‌— यत्र शब्दप्रयोगेण ज्ञानं निष्पन्नं भवति, तादृशशब्दप्रयोगस्य 'व्यवहारः' इति नाम |


तर्हि “गा-गा-गी-गी" इति शब्दप्रयोगेण किमपि ज्ञानं न निष्पन्नम्‌, अतः अयं व्यवहारो नास्ति | किन्तु "घटः अतीतः" इति शब्दप्रयोगेण किञ्चिन ज्ञानं निष्पन्नं भवति, अतः अयं व्यवहारः इत्युच्यते |


'घटः अतीतः' इति व्यवहारे कालः कारणम्‌


अधुना "घटः अतीतः" इति विशिष्टः शब्दप्रयोगः, कालरूपद्रव्यं विना न सम्भवति यतोहि 'अतीतः' इति शब्दस्य कथनार्थं कालस्य अस्तित्वम्‌ अपेक्षितम्‌ | 'भविष्यति', 'अभूत्‌' इत्यादीनामपि तथैव प्रयोगार्थं कालः आवश्यकः | कालस्य अस्तित्वम्‌ अस्ति चेदेव—कालः भवति चेदेव—'अग्रे भविष्यति', 'श्वः', 'ह्यः', 'परह्यः' इत्यादीनां प्रयोगं कर्तुं शक्नुमः | यदि कालः एव न स्यात्‌, तर्हि एतादृशशब्दप्रयोग एव न भवति स्म | अतः ईदृशशब्दप्रयोगं प्रति कालः कारणम्‌— अतीतः, अनागतः, भविष्यति, इत्यादिकम्‌ |


'घटः अतीतः' इति व्यवहारेण एकं ज्ञानं निष्पन्नम्‌


आहत्य "घटः अतीतः" इत्यस्य कथनेन एकं विशिष्टं ज्ञानं व्युत्पन्नं भवति | कीदृषम्‌ इति चेत्‌, "घटनिष्ठविशेष्यतानिरूपकम्‌ अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम्‌" |


ज्ञान-वाक्यस्य बोधार्थं विशेषण-विशेष्य-भावः


स्मर्यतां यत्‌ "घटः अतीतः" इत्यस्मिन्‌ प्रयोगे, अतीतः गुणिवाचकशब्दः— गुणस्य आश्रयं सूचयति | गुणिनि यः गुणः— नाम विशेषणं, 'येन विशिष्यते', इति तु तस्य (अतीतस्य) भावः— अतीतत्वम्‌ | अतीतत्वेन घटः विशिष्यते | यथा 'उन्नतः वृक्षः' इति वाक्ये उन्नतः इत्युक्ते वृक्षः एव; उन्नतशब्देन वृक्षस्य एव सङ्केतः | तथैव "घटः अतीतः" इति वाक्ये अतीतः इत्युक्ते घटः एव | विशेषणं विशेष्यं च द्वौ अपि परस्परभिन्नौ स्याताम्‌ | तर्हि घटः विशेष्यं, अतीतत्वं विशेषणम्‌ |


[अस्य विषयस्य पुनस्स्मरणार्थम्‌ इदं पत्रं पठ्यताम्‌ |]


ज्ञान-रूप-दीपस्य प्रकाशः विषयता


"घटः अतीतः" इति एकं ज्ञानम्‌ | यथा पूर्वम्‌ "अयं घटः" इति ज्ञाने घटः विषयः, 'अयं घटः' इति ज्ञानं च विषयि (इनि-प्रत्ययः नपुंसकलिङ्गे) | घटः इति विषये विषयता; "अयं घटः" इति ज्ञाने विषयिता | विषयता ज्ञानस्य प्रभा | मनसि अस्य चित्रं भवेत्—