10---nyAyashAstram/12---vyApAraH-saMskAraH-ca

Revision as of 03:55, 11 May 2021 by Ramapriya (talk | contribs) (Added text and audio links)

10---nyAyashAstram/12---vyApAraH-saMskAraH-ca


ध्वनिमुद्रणानि--

१) gyAnAdhikaraNamAtmA__trayaH-guNAH-indriya-agrAhyAH__vyApAraH_2016-05-21

२) uttaradesha-saMyogaM-prati-vibhAgaH-kAraNam_+_gurutvalakShaNe-dalasArthakyam_2018-04-21


व्यापारः


व्यापारः, लोके माध्यमम्‌ इति वदामः | कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति | एकस्य फलस्य उत्पत्तौ, कारणम्‌ अपेक्षते; कारणेन साक्षात्‌ एव कार्यं न जायते— मध्ये कश्चन व्यापारः भवति |


यथा कुठारः (परशुः), काष्ठम्‌ | केवलं कुठारः अस्ति चेत्‌ काष्ठं भेत्तुं शक्नुमः वा ? नैव | तदर्थं किं कुर्मः ? हस्तेन कुठारम्‌ उन्नीय काष्ठस्य उपरि त्यजामः | तदा किं भवति ? काष्ठं द्विधा विभक्तं भवति | तर्हि काष्ठविभजनं प्रति कुठारः कारणम्‌ | व्यापारः कः इत्युक्ते उन्नयन-निपातनादिक्रियाः | क्रिया अपेक्षिता अस्ति | अतः मध्ये कश्चन व्यापारः भवति; अत्र क्रिया एव व्यापारः |


अन्यत्‌ उदाहरणं स्वीकुर्मः, घटनिर्माणम्‌ | दण्डेन घटो जायते इत्युच्यते; पूर्वतनदिनेषु एतादृशी पद्धतिः आसीत्‌ | दण्डः घटं प्रति कारणम्‌ | दण्डसत्वे घटसत्वं, दण्डाभावे घटाभावः इति दण्डघटयोः कार्यकारणभावः निश्चीयते | साक्षात्‌ एव दण्डेन घटः उत्पद्यते वा ? इति चेत्‌, दण्डेन चक्रभ्रमणं क्रियते; चक्रभ्रमणेन च पुनः कार्यान्तराणि भवन्ति मध्ये, तेन घटोत्पत्तिर्जायते | तथा च चक्रभ्रमणं व्यापारः | कथम्‌ इति चेत्‌, दण्डजन्यं चक्रभ्रमणं, दण्डजन्यघटजनकञ्च |


तज्जन्यत्वे सति तज्जन्यजनकः व्यापारः इति लक्षणवाक्यम्‌ | तज्जन्यत्वे सति तज्जन्यजनकत्वम्‌ इति व्यापारस्य लक्षणम्‌ | यथा वायोः लक्षणम्‌ अस्माभिः दृष्टं; तत्र रूपरहितत्त्वे सति स्पर्शवत्त्वं वायोः लक्षणम्‌ | केवलं रूपरहितत्त्वं वदामश्चेत्‌ अतिव्याप्तिः (आकाशादिषु); केवलं स्पर्शवत्त्वं वदामश्चेत्‌ पुनः अतिव्याप्तिः (पृथिव्यादिषु) | अतः अत्र दलद्वयं मिलित्वा लक्षणम्‌ इत्यनेन नातिव्याप्तिः | अनेन च दलसार्थक्यं सिध्यति | तर्हि व्यापारस्य लक्षणमपि तथा, दलद्वयम्‌ अपेक्षते— तज्जन्यत्वं तज्जन्यजनकत्वं च |


'तत्‌' इति कारणं; 'तत्‌' पदेन अत्र दृष्टान्ते दण्डः स्वीकार्यः | तज्जन्यं तृतीयातत्पुरुषः; तेन इति दण्डेन, जन्यम्‌ इति चक्रभ्रमणम्‌ | तज्जन्यत्वं—दण्दजन्यत्वं—चक्रभ्रमणे अस्ति | अनेन एकं विशेषणम्‌ आगतम्‌ | किन्तु द्वितीयमपि अपेक्षितम्‌ | तज्जन्यजनकत्वम्‌ अपि चक्रभ्रमणे भवेत्‌ | अत्र 'तत्‌' इति पुनः दण्डः | जन्यम्‌ इति कार्यं, फलम्— अत्र घटः | तर्हि तत्‌ इति दण्डः, जन्यः इति घटः | तेन जन्यः, तज्जन्यः; तस्य जनकः व्यापारः | अत्र जनकं चक्रभ्रमणम्‌ | दण्डेन जन्यः यः घटः, तस्य जनकं चक्रभ्रमणम्‌ | आहत्य तज्जन्यजनकं चक्रभ्रमणं, तज्जन्यजनकत्वं चक्रभ्रमणे | तर्हि अत्र दलसार्थक्यार्थं दलद्वयम्‌ | पदद्वयेऽपि— तज्जन्यत्वं च तज्जन्यजनकत्वं च— व्यापारे समन्वयः कर्तव्यः | अनेन व्यापारस्य लक्षणम्‌ |


सरलरीत्या उच्यते चेत्‌ दण्डः चक्रभ्रमणस्य कारणं; चक्रभ्रमणं च घटस्य कारणम्‌ | दण्डः साक्षात्‌ घटं प्रति कारणं न भवति; चक्रभ्रमणद्वारा एव दण्डः घटं प्रति कारणम्‌ |


प्रत्यक्षसन्दर्भे इन्द्रियं भवति कारणम्‌ | 'अयं घटः' इति ज्ञानं भवति फलम्‌ | मध्ये कश्चन व्यापारः भवति इन्द्रियसन्निकर्षः | 'अयं घटः' इति ज्ञाने चक्षुरिन्द्रियं कारणं, व्यापारद्वारा | तत्र चक्षुरिन्द्रियघटसंयोगरूपसन्निकर्षः इति व्यापारः, 'अयं घटः' इति प्रत्यक्षं फलम्‌ | 'तज्जन्यत्वे सति तज्जन्यजनकः' कथम्‌ इत्युक्तौ चक्षुरिन्द्रियेण चक्षुरिन्द्रिय-घटसंयोगः व्युत्पन्नः— अतः अयं संयोगः चक्षुरिन्द्रियजन्यः | चक्षुरिन्द्रियेण जायमानम्‌ 'अयं घटः' यत्‌ प्रत्यक्षम्‌ अस्ति, तस्य साधनार्थं चक्षुरिन्द्रियघटसंयोगः अपि अपेक्षितम्‌ अतः सोऽपि मध्ये एकं कारणम्‌ अस्ति | तथा च अयं संयोगः तज्जन्यजनकः | चक्षुरिन्द्रियेण 'अयं घटः' इति प्रत्यक्षं जायते, तस्य जनकः अस्ति इन्द्रियसंयोगः, इन्द्रियसन्निकर्षः, अत्र चक्षुरिन्द्रियघटसंयोगः इति व्यापारः |


व्यापारद्वारा आत्मनः त्रयः गुणाः कल्पिताः


प्रकृतौ आत्मनः गुणाः सन्ति बुद्धिः, सुखं, दुःखम्‌, इच्छा, द्वेषः, प्रयत्नः, धर्मः, अधर्मः, संस्कारः | बुद्धिः इत्यस्मात्‌ आरभ्य प्रयत्नपर्यन्तं प्रत्यक्षं मनसा भवति | 'अहं जानामि' इति ज्ञानम्‌ | ज्ञानविषयकं ज्ञानम्‌ | ज्ञानस्य प्रत्यक्षं भवति मनसा | एवेमेव 'अहं सुखी अस्मि', 'अहं दुःखी अस्मि', 'अहं सर्पं द्वेश्मि', 'अहं घटम्‌ इच्छामि' इति ज्ञानानां प्रत्यक्षं भवति मनसा |


धर्मस्य, अधर्मस्य, संस्कारस्य च प्रत्यक्षं न सम्भवति | एते च त्रयः गुणाः अतीन्द्रियाः | मनसा साक्षात्‌ ज्ञातुं न शक्यन्ते | तेषां ज्ञानं न उत्पद्यते प्रत्यक्षेण; परन्तु ते व्यापाराः भवन्ति अतः अनुमानेन तेषाम्‌ अस्तित्वं कल्पयामः | इदानीं कस्यचित्‌ मनुष्यस्य सुखं जायते | कथमित्युक्ते तस्य आत्मनि विद्यमानधर्मेण सुखम्‌ उत्पद्यते | एवमेव तस्य आत्मनि विद्यमानाधर्मेण दुःखं जायते | इति सुखस्य दुःखस्य च मध्ये व्यापारः भवति धर्मः, अधर्मश्च |


अग्रे संस्कारः कस्य व्यापारः इत्युक्तौ स्मरणस्य | यदा अस्माकं प्रत्यक्षज्ञानं भवति, 'अयं घटः' इति ज्ञानं, तदनन्तरं कश्चन संस्कारः उत्पद्यते अस्माकम्‌ आत्मनि | स च संस्कारः कदाचित्‌ 'घटम्‌ अहं दृष्टवान्‌' इति स्मरणं जनयति | इत्थञ्च प्रत्यक्षज्ञानेन जायते संस्कारः; अग्रे स एव व्यापारः स्मरणं जनयति | अनेन संस्कारस्य व्यापारत्वं व्युत्पन्नम्‌ |


एवं रीत्या धर्मः, अधर्मः, संस्कारश्च एते त्रयः गुणाः व्यापाराः भवन्ति | यत्‌ लोके माध्यमं वदामः | कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति |


एते च त्रयः गुणाः अतीन्द्रियाः | मनसा साक्षात्‌ ज्ञातुं न शक्यन्ते | 'अहं धर्मात्मजः अस्मि' इति कश्चित्‌ वदति, परन्तु तस्य तादृशः अनुभवः तु न भवितुम्‌ अर्हति | धर्मः अस्ति वा अधर्मः अस्ति वा, तस्य फलं दृष्ट्वा एव ज्ञातुं शक्नुमः | कोऽपि अतीव दुःखी अस्ति, इत्यस्य दर्शनेन, वक्तुं शक्नुमः "अहो, सः बहु अधर्मं कृतवान्‌, अतः अधुना दुःखम्‌ अनुभवन्‌ अस्ति" | फलं दृष्ट्वा, तस्य कारणम्‌ अधर्मं वयम्‌ अनुमानेन ज्ञातुं शक्नुमः; न तु प्रत्यक्षेण |


संस्कारः


संस्कारः त्रिविधः— वेगः, स्थितिस्थापकः, भावना चेति | यदा फलं पतति, तदा तस्मिन्‌ वेगः भवति | यदा एकं यानं गच्छति तदा तस्मिन्‌ वेगः भवति | क्रियया सह जायते वेगः | फले पतनक्रिया उत्पन्ना, तदा वेगः उत्पन्नः |


स्थितिस्थापकः इति द्वितीयः कश्चन संस्कारः | सः कटादौ भवति | कटं वयं पुटीकुर्मः; अग्रे पुनः पूर्वरूपेण स्थापयामः | एवमेव rubber band एकवारं दीर्घं कुर्मः, पुनः तत्‌ सङ्क्षिप्तं भवति | एवं रीत्या पूर्वावस्थायाः आपादकं भवति स्थितिस्थापकः इति गुणः | अधुना घटं पुटीकुर्मश्चेत्‌ भग्नः भवति, नष्टः भवति | परन्तु कटं पुटीकुर्मश्चेत्‌, पुनः पूर्वरूपेण स्थापयितुं शक्यते | तादृशेषु वस्तुषु विद्यमानगुणः स्थितिस्थापकः इत्युच्यते | यस्य वस्तुनः तदवस्थां सम्पादयितुं शक्नुमः, एतादृशवस्तुनि भवति स्थितिस्थापकः संस्कारः |


तृतीयः 'भावना' इति संस्कारः आत्मनि भवति | प्रत्यक्षज्ञानेन जायते, स्मरणं जनयति | अनुभवात्मक-ज्ञानेन जायते; स्मरणं जनयति |


आहत्य संस्कारः त्रिविधः— वेगः, स्थितिस्थापकः, भावना चेति | वेगाख्यसंस्कारः पञ्चसु द्रव्येषु भवति— पृथिव्यां, जले, तजसि, वायौ, मनसि | (एषु पञ्चसु क्रियाश्रयत्वम्‌ इति कारणेन मूर्तद्रव्याणि इत्युच्यन्ते |) स्थितिस्थापकाख्यसंस्कारः पृथिव्याम्‌ एव भवति | भावनाख्यसंस्कारः अत्मनि एव भवति |


Swarup – May 2016

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].