10---nyAyashAstram/21---hastau-saMyuktau-iti-gyAnam

Revision as of 05:53, 11 May 2021 by Ramapriya (talk | contribs) (Added text and audio link)

10---nyAyashAstram/21---hastau-saMyuktau-iti-gyAnam


ध्वनिमुद्रणम्‌ -

१) hastau-saMyuktau-iti-gyAnam_2017-05-27


संयुक्तव्यवहारहेतुः संयोगः | 'हस्तौ संयुक्तौ' इति शब्दप्रयोगेण 'हस्तौ संयुक्तौ' इति प्रतीतिः, ज्ञानम्‌ उत्पद्यते | तस्य 'हस्तौ संयुक्तौ' इति आकारकज्ञानस्य कारणं भवति संयोगरूपगुणः | 'हस्तौ संयुक्तौ' इति ज्ञाने संयोगः, हस्तः च इति द्वौ विषयौ | विषययोः परस्परसम्बन्धो भवति इत्यनेन तयोः पुनः नामकरणम्‌ | संयोगरूपगुणः कुत्र आश्रीयते ? हस्ते | एतस्मात्‌ हस्तः इति विशेष्यः, संयोगः इति प्रकारः |


'हस्तौ संयुक्तौ' इति ज्ञानम्‌ अनुभवसिद्धम्‌; अनेन विषयीभूतगुणः संयोगः सिध्यति | किमर्थम्‌ इति चेत्‌, कार्यम्‌ अस्ति चेत्‌, तस्य कारणं भवेत् | ज्ञानं प्रति विषयः कारणम्‌ | ज्ञानम्‌ इति एकं कार्यं; तच्च ज्ञानरूपकार्यम्‌ अस्ति चेत्‌, तस्य कारणीभूतविषयः अपि स्यात्‌ | अत्र स च विषयः संयोगः |


ज्ञानं, बुद्धिः इति गुणः कुत्र भवति ? आत्मनि | केन सम्बन्धेन ? समवायसम्बन्धेन | अतः ज्ञानस्य समवायिकारणं भवति आत्मा | असमवायिकारणं च आत्मनि विद्यमानः आत्ममनसंयोगः | असमवायिकारणं भवति कश्चन गुणः काचन क्रिया वा समवायिकारणे | तर्हि विषयः ज्ञानस्य कारणम्‌ इति उक्ते सति तच्च कारणं कीदृशम्‌ ? समवायिकारणं नास्ति, असमवायिकारणमपि नास्ति; यत्‌ कारणं न समवायिकारणं न वा असमवायिकारणं, तत्‌ निमित्तकारणमिति | अतः विषयः ज्ञानस्य निमित्तकारणाम्‌ |


अत्र च प्रक्रिया भवति— संयोगरूपविषयः इति मूलनिमित्तकारणम्‌ | अनेन शब्दप्रयोगो जायते; तस्माच्च ज्ञानम्‌ उत्पद्यते | एतत्‌ सर्वं कथं भवति लोके ? रामः वदति 'हस्तौ संयुक्तौ' | अनेन श्रोतुः श्यामस्य मनसि 'हस्तौ संयुक्तौ' इति ज्ञानम्‌ उत्पद्यते | अस्मिन्‌ ज्ञाने हस्तः इति विशेष्याख्यः विषयः, संयोगश्च प्रकाराख्यः विषयः | अतः संयोगप्रकारकं ज्ञानं, हस्तविशेष्यकं ज्ञानं च इति वक्तव्यम्‌ | आहत्य 'हस्तौ संयुक्तौ' इति आकारकं ज्ञानम्‌ | इदं सर्वं ज्ञानम्‌ उत्पद्यते श्रोतुः मनसि | यदा कश्चन वक्ता अस्ति, स च वक्ता 'हस्तौ संयुक्तौ' इति वदति, श्रोता च तं व्यवहारं शृणोति, तदानीम्‌ इदं 'हस्तौ संयुक्तौ' इति आकारकं ज्ञानं श्रोतुः मनसि उत्पद्यते |


किन्तु कश्चन रामः इति पुरुषः एकाकी कस्मिंश्चित्‌ प्रकोष्ठे 'घटः पटे अस्ति' इति पश्यति चेत्‌, इयं प्रक्रिया— संयोगरूपगुणात् 'घटपटौ संयुक्तौ' इति शब्दप्रयोगः, तस्माच्च 'घटपटौ संयुक्तौ' इति आकारकं ज्ञानम्‌— न भवति | यतोहि रामः एकाकी इति कारणतः शब्दप्रयोगः एव नास्ति | तथापि 'घटेन सह पटः संयुक्तः' इति ज्ञानं तु उत्पद्यते एव रामस्य मनसि | अतः आहत्य एतत्‌ सर्वं— संयोगरूपगुणात् शब्दप्रयोगः, तस्माच्च ज्ञानम्‌— भवति यदा द्वौ जनौ अथवा तदधिकाः जनाः सन्ति; एक एव जनः अस्ति चेत्‌ एतादृशी प्रक्रिया न सम्भवति |


यथोक्तम्‌ एतादृशी प्रक्रिया— संयोगः → शब्दप्रयोगः → ज्ञानम्‌ — इति न भवति यदा एक एव मनुष्यः अस्ति | द्वौ जनौ अथवा तदधिकाः जनाः सन्ति चेदेव इदं सर्वं सम्भवति | तर्हि अत्र किं पर्यवसितम्‌ ? यत्र यत्र ज्ञानं तत्र सर्वत्र तस्य उत्पादनार्थं शब्दप्रयोगः भवेत्‌ इति नियमः नास्ति | ज्ञाने कश्चन विषयः भवेत्‌; किन्तु शब्दः भवेत्‌ इति नास्ति | अपि च एक एव जनः अस्ति चेत्‌, स च 'घटः पटे अस्ति' इति पश्यति चेत्‌ स्वस्य मनसि 'घटपटौ संयुक्तौ' इति शब्दप्रयोगः इति न भवति | न्यायशास्त्रे मुखात्‌ निःसरति चेदेव शब्दः भवति |


एक एव मनुष्यः अस्ति चेत्‌, तस्य आत्मनि यत्‌ ज्ञानं जायते, तच्च ज्ञानं शब्दप्रयोगेण न जायते | तर्हि अत्र कीदृशी प्रक्रिया ? ज्ञानस्य उत्पादनार्थं शब्दप्रयोगस्य आवश्यकता सर्वथा नास्ति | रामः 'घटः पटे अस्ति' इति पश्यति चेत्‌, तत्र संयोगेन सह चक्षुरिन्द्रियसन्निकर्षः जातः, अनेन प्रत्यक्षं ज्ञानम्‌ |


इदानीं द्वयोः हस्तयोः संयोगं दृष्ट्वा रामः 'हस्तौ संयुक्तौ' इति शब्दप्रयोगं करोति; तस्य शब्दप्रयोगस्य श्रवणेन 'हस्तौ संयुक्तौ' इति श्यामस्य ज्ञानं भवति चेत्‌, तत्‌ ज्ञानं शाब्दबोधः न तु प्रत्यक्षज्ञानम्‌ | शाब्दबोधं प्रति शब्दप्रयोगः कारणं भवति; शब्दप्रयोगः भवेदेव तत्र | किन्तु प्रत्यक्षज्ञानं प्रति शब्दप्रयोगः कारणं न भवति | 'हस्तौ संयुक्तौ' इति ज्ञानं शाब्दबोधात्मकं चेदेव शब्दप्रयोगः कारणीभूतः भवति |


यथार्थज्ञानं चतुर्विधम्‌— प्रत्यक्षम्‌, अनुमितिः, उपमितिः, शाब्दबोधः | शाब्दबोधप्रकारकं ज्ञानम्‌ अस्ति चेदेव शब्दप्रयोगः कारणं भवति, नो चेत्‌ न | प्रत्यक्षज्ञानम्‌ इति चेत्‌ शब्दप्रयोगस्य स्थाने इन्द्रियसन्निकर्षः भवति | तत्र प्रक्रिया एतादृशी— संयोगः → इन्द्रियसन्निकर्षः → ज्ञानम्‌ | अत्रापि संयोगाख्यः गुणः कारणीभूतः | किन्तु शब्दप्रयोगस्य स्थाने इन्द्रियसन्निकर्षः | एवं च ज्ञानोत्पादनस्य प्रक्रियाः अपि चतुर्विधाः | किन्तु यत्र यत्र 'हस्तौ संयुक्तौ' इति प्रकारकं ज्ञानं, चतुर्षु ज्ञानेषु यत्किमपि भवतु नाम, तत्र सर्वत्र संयोगरूपगुणः कारणम्‌ | कीदृशमिति चेत्‌, निमित्तकारणम्‌ |


Swarup – May 2017

---------------------------------


धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].