10---nyAyashAstram/24---vibhAga-saMyoga-nAshayoH-kArykAraNabhAvaH

Revision as of 18:26, 11 May 2021 by Ramapriya (talk | contribs) (Added text and audio link)

10---nyAyashAstram/24---vibhAga-saMyoga-nAshayoH-kArykAraNabhAvaH


ध्वनिमुद्रणानि -

१) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-1_2017-10-07  

२) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-2_2017-10-14  

३) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-3_2017-10-21

४) vibhAga-saMyoganAshayoH-kAryakAraNabhAvaH-4_2017-10-28


यथोक्तं पूर्वं, न्यायशास्त्रे विभागसंयोगनाशयोः प्रक्रिया एतादृशी उच्यते— आकाशदेशघटयोः संयोगः; घटे क्रिया; यस्मिन्‌ आकाशदेशे घटः स्थितः ततः विभागः; तेन विभागेन आकाशदेशघटयोः संयोगस्य नाशः; अन्येन आकाशदेशेन सह संयोगः; क्रियानाशः | तत्र संयोगः द्विविधः— कर्मजः, संयोगजः च | कर्मजसंयोगः इत्युक्ते कर्मणा संयोगः उत्पद्यते | यथा हस्ते विद्यमानया क्रियया हस्तपुस्तकयोः संयोगः, स च कर्मजः | (तत्र कायपुस्तकयोः संयोगः संयोगजः |) सङ्क्षेपे आहत्य क्रमः एवम्‌— संयोगः, क्रिया, विभागः, संयोगनाशः |


अत्र स्वतन्त्रतया किञ्चित् अन्तिमं चिन्तनम्‌ अस्मिन्‌ विषये | चिन्तनं प्रश्नोत्तररूपेण क्रियते |


[केनचित्‌ सह आलापः]


प्रश्नः— यया रीत्या संयोगः उत्पद्यते कर्मणा तया एव रीत्या किमर्थं वक्तुं न शक्नुमः यत्‌ संयोगनाशः अपि कर्मणा उत्पद्येत ?


उत्तरं— कर्मवशात्‌ एव संयोगः नश्यति इति विवक्षा वा ? एकस्य एव वस्तुनः उत्पादकः नाशकः समानः इति कुत्र दृष्टम्‌ ? उत्पादकः एव नाशकः इति भवान् वदति | उत्पादकः एव नाशकः इति भवितुं नार्हति यतोहि उत्पादकत्वं नाशकत्वम्‌ इति परस्परविरुद्धम्‌ | परस्परविरुद्धधर्मद्वयम्‌ |


प्रश्नः— किमर्थं तथा ? किमर्थम्‌ एकः एव उत्पादकः सोऽपि नाशकः इति भवितुं नार्हति ?


उत्तरं— कुत्र दृष्टम्‌ ? कुत्रचिदपि नास्ति किल |


प्रश्नः— अस्तु कुत्रचिदपि न दृष्टम्‌ इति भवतु | प्रथमवारं किमर्थं न स्यात्‌ ?


उत्तरम्‌— एवं सति द्वितीयक्षणे नाशः कुतो न भवति ? यदि कर्म संयोगं नाशयति, संयोगोत्पत्तेः अग्रिमक्षणे एव संयोगं नाशयितुं विलम्बः कुतः ? कर्म एव कारणं संयोगनाशस्य इत्युच्यते किल |


प्रश्नः— न बुद्धम्‌ | कः विलम्बः ?


उत्तरम्‌— इदानीं पश्यतु | संयोगः प्रथमक्षणे उत्पद्यते | नश्यति च कस्मिन्‌ क्षणे ? द्वितीयक्षणे नश्यति वा ? न नश्यति | कतिपयक्षणानन्तरमेव नश्यति | किमर्थं तावान्‌ विलम्बः ? संयोगस्य उत्पत्तिक्षणे कर्म अस्ति किल, संयोगस्य एव कारणं यत्‌ | कर्म एव नाशकमिति चेत्‌, कुतो न अग्रिमे क्षणे संयोगनाशो न स्यात्‌ ?


प्रश्नः— यतोहि तत्कर्म न, कर्मान्तरम्‌ | हस्ते विद्यमाना या क्रिया, यया क्रियया हस्तपुस्तकसंयोगः निष्पन्नः, द्वयोः संयोगनाशः तया क्रियया न; अन्यया क्रियया |


उत्तरं— किन्तु तथा सति प्रक्रिया अनुसर्तव्या भवति | नाम क्रिया, ततो विभागः, तदा पूर्वसंयोगनाशः इति प्रक्रिया | तदानीं क्रिया अन्यथा सिद्धा भवति | संयोगनाशात्‌ पूर्वक्षणे विभागः अस्ति | तर्हि क्रिया कारणत्वेन अन्यथा सिद्धा |


प्रश्नः— यया क्रियया विभागः निष्पन्नः, तया क्रियया किमर्थं संयोगनाशः न स्यात्‌ ?


उत्तरं— तर्हि विभागस्य क्षणे संयोगनाशः | यदि क्रिया एव कारणं संयोगनाशस्य, तर्हि विलम्बः कुतः ? प्रथमक्षणे क्रिया, द्वितीयक्षणे विभागः, तृतीयक्षणे संयोगनाशः इति अस्ति किल प्रक्रिया |

प्रश्नः— तथा मन्यते चेत्‌ | किन्तु प्रतिपक्षी वदेत्‌ यत्‌ विभागः संयोगनाशः च समानकाले किमर्थं न स्यात्‌ ? नाम विभागः अतिरिक्तगुणः मा भवतु |


उत्तरं— तर्हि संयोगनाशः एव विभागः भवतु इति वा ?


प्रश्नः— सत्यम्‌ |


उत्तरं— संयोगनाशः एव विभागः इति स्वीक्रियते चेत्‌, 'विभक्तः' इति प्रत्ययः भवति लोके | 'हस्तात्‌ विभक्तं पुस्तकम्‌' | 'विभक्तः' इति प्रत्ययस्य प्रत्यक्षं लोके अस्ति | हस्तपुस्तयोर्विभागो जातः इति | संयोगो नष्टः इत्यर्थः इति वदतु | किन्तु 'विभक्तः' इत्यस्य कथनेन एकः अवधिः अस्माभिः अनुभूयते | हस्तात्‌ पुस्तकं विभक्तम्‌ | पञ्चम्यन्तप्रयोगः क्रियते इत्युक्ते कश्चन अवधिः अस्ति | संयोगनाशः इति चेत्‌ नाशस्य अवधिः न भवति | अतः पृथक्तया सावधिकः कश्चन पदार्थः अस्ति इति वक्तव्यम् |


प्रश्नः— सत्यम्‌ | तर्हि अतिरिक्तः गुणः विभागः इति भवतु | किन्तु स च विभागः संयोगनाशात्‌ पूर्वम्‌ अस्ति इति तु नोक्तम्‌ | पूर्ववृत्तित्वं प्रमाणितं भवेत्‌ | केचन वदन्ति यत्‌ विभागः संयोगनाशात्‌ भिन्नः इति चेदपि तस्य पूर्ववृत्तित्वस्य प्रमाणं नास्ति | संयोगनाशस्य पूर्ववृत्तित्वाभावात्‌ यद्यपि तादृशविभागरूपप्रत्ययः स्यात्‌, किन्तु विभागः संयोगनाशं प्रति कारणं पूर्ववृत्तित्वाभावात्‌ कथं वा स्यात्‌ ?


उत्तरं— विभागः अन्यः इति यदा स्वीक्रियते, तदानीं पूर्वतरभावः आयाति एव | अत्र विभागसंयोगनाशयोः भेदः कर्तव्यः इति आयाति किल | यदा भेदः स्वीकृतः, तदानीं तयोः कश्चन सम्बन्धः अपि वक्तव्यः अस्ति | कः सम्बन्धः ? कार्यकारणभावः |


प्रश्नः— यद्यपि तयोः भेदः स्यात्‌, तथापि तयोः समानकालिकम्‌ अस्तित्वं भवितुं नार्हति वा ?


उत्तरं— किन्तु द्वयोः भेदः अस्ति चेत्‌, तयोः कश्चन सम्बन्धः उपपादनीयः | कः सम्बन्धः द्वयोः भवितुम्‌ अर्हति ? कार्यकारणभावः |


प्रश्नः— किमर्थं न समानकाले क्रियया विभागः अपि उत्पद्यते, तस्मिन्नेव काले तया एव क्रियया संयोगनाशः अपि जायते ?


उत्तरं— विभागसंयोगनाशयोः कार्यकारणभावः अस्ति; तदर्थं कारणस्य पूर्ववृत्तित्वं भवेत्‌ |


प्रश्नः— द्वयोः कार्यकारणभावः न मन्यते चेत्‌ ? यथा भूतले सूर्यकिरणैः सस्यमपि उत्पद्यते, तस्य पार्श्वे समानकाले वृक्षः अपि उत्पद्यते | सस्यवृक्षयोः कार्यकारणभावः नास्ति; द्वयोरपि कारणं सूर्यकिरणानि | एवमेव हस्तपुस्तकयोः संयोगः जातः, तदा हस्ते विद्यमानया क्रियया द्वयोः विभागः भवति | तस्मिन्नेव काले विभागः अपि भवति, संयोगनाशः अपि भवति; क्रिया कारणम्‌ अस्ति द्वयोः |


उत्तरं— क्रियया संयोगः जायते; तदा क्रियया संयोगः नश्यति इति न भवितुम्‌ अर्हति खलु |


प्रश्नः— क्रियान्तरम्‌ | विभागः भिन्नः, संयोगनाशः भिन्नः; द्वयोः मध्ये कार्यकारणभावः नास्ति इति चिन्त्यते चेत्‌, किमर्थं न समानकाले द्वावपि जायेयाताम्‌ ?


उत्तरं— किन्तु विभागः भिन्नः, संयोगनाशः भिन्नः इति स्वीक्रियते चेत्‌, द्वयोः कश्चन सम्बन्धः मन्तव्यः | यतोहि यत्र संयोगनाशः भवति, तत्र विभागः प्रतीयते |

प्रश्नः— द्वयोः सम्बन्धः किमर्थं वक्तव्यः ?


उत्तरं— यतोहि यत्र 'द्वयोः संयोगः नष्टः' इति भवति, तत्र विभागः अपि प्रतीयते | यदा सहचर्यम्‌ अनुभूयते, तदानीं कश्चन सम्बन्धः भवेत्‌ |


प्रश्नः— यथोक्तं भूतले सूर्यकिरणैः बहूनि सस्यानि उत्पद्यन्ते | तेषां सर्वेषां कोऽपि विशिष्टसम्बन्धो नास्ति | कुत्रचित्‌ सस्यम्‌ उत्पद्यते; पार्श्वे वृक्षः उत्पद्यते | द्वयोः सम्बन्धस्य वदनस्य का आवश्यकता ? आवश्यकता नास्ति किल ?


उत्तरम्‌— अस्तु तर्हि तद्वत्‌ अत्र विभागसंयोगनाशयोः कारणम्‌ क्रिया एव भवतु इति चेत् चिन्तयाम | परन्तु सस्यवृक्षयोः नैयत्यं नास्ति | अत्र विभागसंयोगनाशयोः नियतत्वं; नियमेन सहचर्यम्‌ अस्ति | तत्र तु एकेन सस्येन साकं यत्किमपि सस्यम्‌ उत्पद्येत | एतदेव सस्यं जायेत इति नास्ति | परन्तु अत्र विभागः अस्ति चेत्‌, संयोगनाशः अपि भवत्येव इति दृष्टम्‌ | तर्हि नियतः कश्चन सम्बन्धः अस्ति | नियतः सम्बन्धः अस्ति चेत्‌, कार्यकारणभावो वा कश्चन भवेदेव |

प्रश्नः— कश्चन सम्बन्धः नाम द्वयोः कारणं समानम्‌ | समानकारणजन्यत्वम्‌ |


उत्तरं— तर्हि एतत्पक्षानुसारं विभागजविभागः कथम्‌ उपपाद्यते ? हस्तपुस्तकविभागः, तदा कायपुस्तकविभागः इति |


प्रश्नः— तत्रापि विभागः च संयोगनाशः समानक्षणे भवतु |


उत्तरं— विभागसंयोगनाशयोः कार्यकारणभावो नास्ति चेत्‌, समानक्रियातः जायते चेत्‌ किमर्थं द्वयोः पार्थक्यम्‌ ?


प्रश्नः— एका एव घटना दृष्टिद्वयेन द्रष्टुं शक्यते किल ? सावधिकविवक्षायां विभागः इति वक्तव्यं; सावधिकविवक्षा नास्ति चेत्‌, संयोगनाशः | घटना एका एव |


उत्तरम्‌ — अस्तु, तर्हि एतादृशः अपि मार्गः भवितुम्‌ अर्हति |


प्रश्नः— भवितुम्‌ अर्हति चेत्‌ लाघवं किल | तर्हि विभागसंयोगनाशयोः कार्यकारणभावं, विभागस्य च पूर्ववृत्तित्वं च त्यजाम |


उत्तरं— न, किन्तु कार्यकारणभावस्य स्वीकारे नियामकं भवति अन्वयव्यतिरेक-अनुविधानम्‌ | अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः निर्णीयते | दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः इति अन्वयव्यतिरेकसहचारः; अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः | इति यथा, तथैव अत्रापि अन्वयव्यतिरेकसहचारौ स्तः | तदाधारेण तयोः कार्यकारणभावः स्वीकृतः | अन्वयव्यतिरेकसहचारौ एव प्रमाणं कार्यकारणभावस्य स्वीकारे | अत्र संयोगनाशस्य विभागेन साकं तादृशसहचरौ स्तः— विभागः भवति चेत्‌ संयोगनाशः; विभागो नास्ति चेत्‌ संयोगनाशो नास्ति | एवं च मार्गद्वयं भवतु | भवदुक्तरीत्या, तदा च अत्र कार्यकारणभावः |


प्रश्नः— किन्तु द्वयोः मध्ये एकः दोषपूर्णः अपि भवितुम्‌ अर्हति किल |


उत्तरं— न, द्वाभ्यामपि मार्गाभ्याम्‌ उपपादयितुं शक्यते | यथा दृष्टिः तथा सृष्टिः | तृतीयमार्गः अपि अस्ति | मीमांसकेषु कश्चन वदति यत्‌ कार्यकारणभावः अपि अस्ति, द्वयोः समानकालिकोपपत्तिरपि अस्ति | यस्मिन्‌ समये कारणं, तस्मिन्नेव समये कार्यमपि | कारणपूर्ववृत्तित्वस्य आवश्यकता एव नास्ति इति तेषां मतम्‌ |


प्रश्नः— किन्तु अन्यप्रश्नः अस्ति | दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः इत्युक्तम्‌ | घटसत्त्वे दण्डसत्त्वं, घटाभावे दण्डाभावः इति वक्तुं न शक्यते किल | नाम विपरीतत्वेन नोच्यते |


उत्तरं— सत्यम्‌ | येन साकम्‌ अन्वयव्यतिरेकसहचारौ स्तः, तत्‌ कारणम्‌ | घटस्य दण्डेन साकम्‌ अन्वयव्यतिरेकसहचारौ स्तः अतः दण्डः कारणम्‌ | दण्डे सति घटः भवति, दण्डे असति घटः न भवति | विभागे सति संयोगनाशो भवति; विभागे असति संयोगनाशो न भवति |


प्रश्नः— किन्तु अयं कार्यकारणभावः एकस्यां दिशि एव भवति | घटसत्त्वे दण्डसत्त्वं, घटाभावे दण्डाभावः इति नास्ति, किन्तु कुत्रचित्‌ तथा विपरीतत्वेन भवति चेत्‌ किं वक्तव्यं भवति ? तदा उभयथा कार्यकारणभावः इति वा ? घटाभावे दण्डाभावः इति वक्तुं न शक्यते किल | यतोहि दण्डः कुत्रचित्‌ भवति यत्र घटः न स्यात्‌ | नाम दण्डस्य उत्पादनार्थं घटस्य आवश्यकता नास्ति | किन्तु विभागः कुत्रचित्‌ भवति यत्र संयोगनाशो नास्ति इति वा ? विभागस्य उत्पादनार्थं संयोगनाशस्य आवश्यकता नास्ति चेत्‌, विभागः कुत्रचित्‌ भवेत्‌ यत्र संयोगनाशो नास्ति | यया रीत्या दण्डस्य निर्माणार्थं घटः नापेक्षते अतः कुत्रचित्‌ दण्डः भवति यत्र घटः नास्ति, एवमेव विभागः कुत्रचित्‌ भवेत्‌ यत्र संयोगनाशः न स्यात्‌ |


उत्तरं— किन्तु क्वचित्‌ कार्यकारणयोः समनियतत्वं भवति, क्वचिच्च न भवति | प्रकृतस्थले कार्यकारणयोः समनियतत्वम्‌ अस्ति, विभागसंयोगनाशयोः | समनियतत्वं नाम समानप्रदेशता |


प्रश्नः— नाम दण्डघटयोः यादृशकार्यकारणभावः अस्ति, तस्मात्‌ भिन्नकार्यकारणभावः विभागसंयोगनाशयोः |


उत्तरं— सत्यम्‌ | यतोहि दण्डघटयोः असमनियतत्वं; विभागसंयोगनाशयोः समनियतत्वम्‌ | विभागसंयोगनाशयोः एक एव अवस्थानं भवति | तथा नास्ति दण्डघटयोः स्थले |


- - - - - - - -


(सम्भाषणानन्तरं प्रच्छकस्य मनसि इतोऽपि केचन प्रश्नाः, ये अग्रिमे सम्भाषणे पृच्छ्यन्ते)


- - - - - - - -


[अपरेण सह आलापः]


प्रश्नः— अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः निश्चीयते | तत्र च विभागः संयोगस्य नाशकः इति कृत्वा विभागेन संयोगनाशः उत्पद्यते | अधुना दण्डः अस्ति चेदेव घटः उत्पद्यते, किन्तु घटः नास्ति चेदपि दण्डः उत्पद्यते | यत्र यत्र दण्डः तत्र तत्र घटः इति अन्वयसहचारः |


उत्तरं— सत्यम्‌ | तत्सत्त्वे तत्सत्त्वं— कारणसत्त्वे कार्यसत्त्वम्‌ | अत्र 'दण्डसत्त्वे' इत्युक्ते केवलदण्डसत्त्वम्‌ इति नार्थः | अपि तु सामग्र्यां सत्यां दण्डः अस्ति चेत्‌, घटः उत्पद्यते | दण्डं विहाय अन्या सर्वा सामग्री अस्ति किन्तु दण्डः नास्ति चेत्‌, घटः न उत्पद्यते |


प्रश्नः— तत्र च दण्डाभावे घटाभावः इति सत्यं, किन्तु घटाभावे दण्डाभावः इति न भवति किल | तथापि विभागसंयोगनाशयोः कार्यकारणभावः चेदपि तयोः सम्बन्धः न तथा यथा दण्डघटयोः | विभागसत्त्वे संयोगनाशसत्त्वं, विभागाभावे संयोगनाशाभावः इति तु आस्ति, किन्तु संयोगनाशसत्त्वे विभागसत्त्वं, संयोगनाशाभावे विभागाभावः अपि अस्ति | अत्र उच्यते यत्‌ विभागसंयोगनाशयोः समनियतत्वम्‌ अस्ति; दण्डघटयोः तथा नास्ति |


विभागसंयोगनाशयोः मध्ये उभयथा अन्वयव्यतिरेकसहचारौ स्तः इति चेत्‌ कथं जानीमः द्वयोः मध्ये किं कारणं, किञ्च कार्यम्‌ ? किमर्थं न वदामः यत्‌ संयोगनाशः कारणं, विभागः कार्यम्‌ ? नाम किं पूर्वं किम्‌ अनन्तरम्‌ इति कथं ज्ञायेत ?


उत्तरं— समीचीनप्रश्नः | अत्र लोकव्यवहारः विनिगमकः, निर्णायकः इत्यस्मिन्‌ विषये किञ्चित्‌ चिन्तयाम | यदा दण्डेन घटं ताडयति, तदा द्वयोः कपालयोः संयोगः नष्टः इत्यपि लोके उच्यते; द्वौ कपालौ विभक्तौ इत्यपि उच्यते | लोके विभागः, संयोगनाशः इति एक एव वस्तु इति व्यवहारः | अतः लोकव्यवहारः विनिगमकः इति वक्तुं न शक्यते | शास्त्रीया काचित्‌ युक्तिः अस्माभिः द्रष्टव्या |


संयोगनाशः इति कीदृशपदार्थः ?


प्रश्नः— अभावपदार्थः |


उत्तरं— सत्यम्‌ | तेन अभावपदार्थेन विभागः उत्पद्यते इति वक्तव्यं चेत्‌, अभावेन भावपदार्थस्य उत्पत्तिः इति अङ्गीकृतं भवति |


प्रश्नः— अभावपदार्थेन भावपदार्थस्य उत्पत्तिः इति भवति खलु | यथा रूपनाशात्‌ रूपान्तरम्‌ उत्पद्यते | यत्र तेजःसंयोगेन आम्रफले हरितरूपं नश्यति, रूपान्तरं च उत्पद्यते तत्र न केवलं तेजःसंयोगः अपि तु पूर्वविद्यमानरूपस्य नाशः अपि परविद्यमानरूपं प्रति कारणम्‌ | यावत्‌ पूर्वविद्यमानरूपनाशः न जायते, तावत्‌ रूपान्तरं नोत्पद्यते इति कृत्वा |


उत्तरं— निमित्तकारणं तु भवितुम्‌ अर्हति अभावः | यथा महान्‌ वायुः अस्ति चेत्‌, वृष्टिः न पतिष्यति | अतः वृष्टिपातं प्रति महान्‌ वायुः प्रतिबन्धकः | तस्य च अभावे एव वृष्टिः भवति | तर्हि वायोः अभावः वृष्टिपातस्य कारणं; निमित्तकारणं परन्तु | न समवायिकारणं न वा असमवायिकारणम् |


परन्तु अत्र संयोगनाशस्य विभागं प्रति कारणत्वम्‌ अस्माभिः उच्यमानम्‌ असमवायिकारणरूपं जातम्‌ | अभावपदार्थः भावपदार्थस्य उत्पत्तौ असमवायिकारणं न भवति |


प्रश्नः— किन्तु अत्र संयोगनाशः इति अभावः असमवायिकारणम्‌ इति नोच्यते | संयोगनाशः समवायसम्बन्धेन अधिकरणे नास्ति | अतः असमवायिकारणं कथं वा स्यात्‌ ?


उत्तरम्‌— एवं सति विभागस्य असमवायिकारणं किम्‌ ?


प्रश्नः— विभागस्य असमवायिकारणं भवेदेव इति नास्ति किल |


उत्तरं— को‍ऽपि भावपदार्थः उत्पद्यते चेत्‌ तस्य समवायिकारणम्‌ असमवायिकारणं च भवतः | विभागः भावरूपपदार्थः; तस्य असमवायिकारणं भवेदेव | किमपि द्रव्यं, गुणं, कर्म वा पश्यतु | जातिः, विशेषः, समवायः, एते तु नोत्पद्यन्ते नित्यत्वात्‌ | किन्तु द्रव्यं, गुणः, कर्म इत्येषाम्‌ असमवायिकारणं भवत्येव | अतः कथं असमवायिकारणं विना विभागरूपभावपदार्थस्य उत्पत्तिः कर्तुं शक्येत ?


अस्माभिः उक्ते क्रमे दण्डक्रियातः एकस्मिन्‌ कपाले द्वयोः मध्ये वा क्रिया उत्पन्ना | सा च क्रिया विभागं जनयति | सा क्रिया विभागस्य असमवायिकारणम्‌ | स च विभागः पुनः संयोगनाशस्य निमित्तकारणम्‌ | एवं च विभागरूपभावपदार्थोत्पत्तिं प्रति क्रियारूपभावपदार्थस्य असमवायिकारणत्वं सुष्ठु उपपद्यते | नो चेत्‌ विपरीतक्रमे असमवायिकारणाभावे सत्यपि विभागस्य उत्पत्तिः अस्माभिः अङ्गीकर्तव्या भवति |


आहत्य विभागस्य असमवायिकारणम्‌ अपेक्षितं, तच्च असमवायिकारणं क्रिया इत्येव भवितुम्‌ अर्हति | एकवारं यदा कपाले क्रिया उत्पद्यते, तदा झटिति विभागः उत्पद्यते; अनन्तरमेव संयोगनाशः |


प्रश्नः— अस्तु, साधु एव | विभागसंयोगनाशयोः कार्यकारणभावं स्वीकुर्मश्चेत्‌ भवदुक्तरीत्या समनियतत्वं वर्तते चेदपि विभागरूपभावपदार्थस्य असमवायिकारणावश्यकत्वात्‌ विभागः पूर्वमेव, संयोगनाशः अनन्तरम्‌ इति स्वीकर्तव्यं स्यात्‌ | परन्तु वस्तुतः विभागः च संयोगनाशः च द्वयमपि युगपत्‌ क्रियया उत्पद्यते इति मम भाति | क्रिया एव द्वयोः कारणं; समानकाले व्युत्पत्तिः द्वयोः इति युक्तपूर्णमार्गः प्रतीयते | विभागः संयोगनाशः इति पदार्थद्वयं समानम्‌ इति न, किन्तु समानकाले व्युत्पन्नम्‌ | लाघवम्‌ अपि अस्ति |


उत्तरं— सम्यक्‌ चिन्तनं भवतः | अत्र भिन्नक्षणोत्पत्तिकत्वम्‌ इति कथं प्रतिपादयितुं शक्नुमः इत्युक्तौ संयोगनाशं प्रति तत्र तत्र क्रियायाः कारणत्वकल्पनापेक्षया विभागेन एव संयोगनाशः उत्पद्यते इति अङ्गीकुर्मश्चेत्‌ संयोगनाशं प्रति विभागः कारणम्‌ इति कार्यकारणभावे लाघवं भवति |


प्रश्नः— लाघवं कथम्‌ ?


उत्तरं— विभागं प्रति कुत्रचित्‌ क्रिया कुत्रचित्‌ विभागः इति कारणत्वेन अङ्गीकर्तव्यमेव | भवदुक्तरीत्या एकस्मिन्‌ क्षणे संयोगनाशः विभागः चोत्पद्येते इत्युक्तौ संयोगनाशं प्रति विभागः न कारणम्‌ | तर्हि किं कारणं संयोगनाशस्य ?


प्रश्नः— क्रिया, साक्षात्‌ |


उत्तरं— क्रिया | अस्तु; अस्मिन्‌ लाघवं वर्तते न वा इति द्रष्टव्यम्‌ | विभागं प्रति क्वचित्‌ क्रिया कारणं, क्वचित्‌ विभागः एव कारणम्‌ |


प्रश्नः— सत्यम्‌ | नाम, हस्तपुस्तकयोः विभागः कर्मजः, कायपुस्तकयोः विभागः विभागजः |


उत्तरम्‌— इत्थञ्च विभागं प्रति क्वचित्‌ क्रिया कारणं— हस्तपुस्तकयोः विभागे हस्तगतक्रिया कारणम्‌ | क्वचित्‌ विभागः एव कारणं— कायपुस्तकयोः विभागे हस्तपुस्तकविभागः कारणम्‌ | इदानीं विभागः च संयोगनाशः च द्वयमपि युगपत्‌ उत्पद्यते इति चेत्‌, एवमेव करणीयं भवति संयोगनाशस्य कृतेऽपि |


प्रश्नः— सत्यम्‌ | हस्तपुस्तकयोः संयोगनाशे क्रिया कारणं; कायपुस्तकयोः संयोगनाशे हस्तपुस्तकसंयोगनाशः एव कारणम्‌ |


उत्तरं— सत्यम्‌ | तदपेक्षया संयोगनाशं प्रति विभागः एव कारणम्‌ इति स्वीकुर्मः; अनेन संयोगनाशस्य एकमेव कारणं भवति | विभागस्य कारणद्वयम्‌ इति अवश्यं स्वीकार्यं— क्वचित्‌ क्रिया कारणं, क्वचित्‌ विभागः कारणम्‌ | यतोहि (१) विभागसंयोगनाशयोः कार्यकारणभावः स्वीक्रियते चेत्‌, यथोक्तं समनियतत्वं चेदपि विभागः अवश्यं पूर्वं भवेत्‌, अतः तस्य 'क्वचित्‌ क्रिया कारणं, क्वचित्‌ विभागः कारणम्‌'; (२) विभागसंयोगनाशौ युगपत्‌ जायेते चेदपि विभागस्य 'क्वचित्‌ क्रिया कारणं, क्वचित्‌ विभागः कारणम्‌' | परन्तु संयोगनाशस्य तादृशकार्यकारणभावद्वयस्य आवश्यकता नास्ति | तर्हि कार्यकारणभावद्वयम्‌ इति किमर्थम्‌ ? संयोगनाशं प्रति विभागः कारणम्‌ इति एकेन कारणेन संयोगनाशः सर्वत्र सम्पद्यते |


प्रश्नः— नाम हस्तपुस्तकसंयोगनाशं प्रति हस्तपुस्तकविभागः कारणम्‌ | कायपुस्तकसंयोगनाशं प्रति कायपुस्तकविभागः कारणम्‌ इति वा ? इति चेत्‌ पुनः भिन्नविभागः किल | उभयत्र भिन्नविभागः कारणं इति कृत्वा लाघवं कथम्‌ ?


उत्तरं— अनेन, विभागत्वेन सर्वेषां विभागानां सङ्ग्रहः भवति | इदानीं भवदुक्तरीत्या क्रियात्वेन हस्तगतक्रिया, दण्डगतक्रिया, कपालगतक्रिया, सर्वाः सङ्ग्रहीतुं शक्यते | विभागं प्रति क्रिया कारणम्‌ इति; सर्वाः क्रियाः अपि अन्तर्भूताः | कायपुस्तकविभागं प्रति किन्तु क्रिया न कारणम्‌ अपि तु हस्तपुस्तकविभागः एव | तर्हि विभागत्वेन एकः कार्यकारणभावः, पुनः क्रियात्वपुरस्कारेण अन्यः कार्यकारणभावः | इत्थञ्च विभागं प्रति कार्यकारणभावः द्विविधः |


इदानीं संयोगनाशं प्रति क्वचित्‌ क्रिया कारणं, क्वचित्‌ संयोगनाशकारणम्‌ इति कार्यकारणभावद्वयापेक्षया संयोगनाशं प्रति विभागः एव कारणम्‌ इत्यस्मिन्‌ लाघवम्‌ | विभागत्वेन कार्यकारणभावः एकः एव भवति |


प्रश्नः— इदानीमपि स्पष्टं नास्ति | हस्तपुस्तकयोः संयोगनाशः, कायपुस्तकयोः संयोगनाशः उभयत्र विभागः इत्येव कारणं, किन्तु भिन्नविभागः इति न उच्यते वा ?


उत्तरं— सत्यं, भिन्नविभागः एव | किन्तु अस्माभिः कार्यकारणभावः विभागत्वेन स्वीकृतः | अतः विभागद्वयमपि अस्मिन्‌ अन्तर्गतं भवति | यथा कार्यसामान्यं प्रति कर्ता कारणम्‌ इत्युच्यते | नाम कर्तृत्वेन कार्यकारणभावः | कृतिमान्‌ कर्ता | स च कर्ता क्वचित्‌ कुलालः, क्वचित्‌ कुविन्दः, क्वचित्‌ पुनः अन्यः को‍ऽपि भवति | यतः एषु सर्वेषु कर्तृत्वं वर्तते, अतः यद्यपि कर्तारः विभिन्नाः तथापि लाघवं तिष्ठति | कर्तृत्वपुरस्कारेण एकः कार्यकारणभावः स्वीक्रियते | कार्यसामान्यं प्रति कर्ता कारणम्‌ |


एवमेव गुणं प्रति द्रव्यं समवायिकारणम्‌ इति किल उच्यते | रूपम्‌ एकः गुणः, तस्य घटः कारणम्‌ | घटगतरूपं प्रति घटः कारणम्‌ | पटगतरूपं प्रति पटः कारणम्‌ | एवं गुणाः अपि भिन्नाः भवन्ति; द्रव्याणि अपि भिन्नानि वर्तन्ते | परन्तु कार्यकारणभावः कथं स्वीकृतः ? द्रव्यत्वेन रूपेण द्रव्यं समवायिकारणम्‌ | 'द्रव्यत्वेन' इत्यस्मात्‌ घटः अपि स्वीकर्तुं शक्यते, पटः अपि स्वीकर्तुं शक्यते, जलमपि स्वीकर्तुं शक्यते | यत्र कुत्रापि गुणः उत्पद्यते, तत्र अधिकरणे द्रव्यत्वम्‌ अस्त्येव | तर्हि द्रव्यत्वपुरस्कारेण एकः कार्यकारणभावः, गुणं प्रति द्रव्यं समवायिकारणम्‌ |


अत्रापि तथा | 'विभागः' एव खलु | विभागान्तरं भवतु नाम, विभागत्वेन कारणत्वं स्वीकृतम्‌ अतः भिन्नविभागः अस्ति चेदपि लाघवक्षेत्रे न कोऽपि प्रभावः, न का‍पि हानिः | घटं प्रति दण्डः कारणम्‌; अस्य घटस्य अन्यः दण्डः, तस्य घटस्य अन्यः दण्डः | परन्तु अस्माभिः कार्यकारणभावः दण्डत्वपुरःसरेण स्वीकृतः अर्थात्‌ दण्डत्वावच्छिन्नं कारणम्‌ इति स्वीक्रियते | अतः सोऽपि दण्डः दण्डत्वविशिष्टः, एष अपि दण्डः दण्डत्वविशिष्टः | दण्डत्वं पुरस्कृत्य कार्यकारणभावस्वीकारे पृथक्‌ पृथक्‌ दण्डः कारणं चेदपि कार्यकारणभावस्य ऐक्यं सम्पादयितुं शक्यते | घटत्वावच्छिन्नं प्रति दण्डत्वावच्छिन्नं कारणम्‌ | अनेन एकविधकार्यकारणभावं वक्तुं शक्नुमः | एवमेव संयोगनाशं प्रति विभागः कारणम्‌ |


प्रश्नः— अस्तु बुद्धं, समीचीनम्‌ | किन्तु अत्र एका महती समस्या दृश्यते— कस्य आधारेण, अस्माकं कः अधिकारः भवति वक्तुं, यत्‌ विभागः एकस्मिन्‌ काले भवति, संयोगनाशः च अपरस्मिन्‌ काले ? कालभेदेन लाघवं नष्टम्‌ इति | संयोगनशस्य अनेन एक एव कार्यकारणभावः इति भवतु नाम; विभागः एकस्मिन्‌ काले संयोगनाशः तस्मात्‌ भिन्नकाले इति अनुभवविरुद्धः, लोकव्यवहारविरुद्धश्च |


उत्तरं— तथा न चिन्तनीयम्‌ | कार्यस्य पूर्वस्मिन्‌ क्षणे उपस्थितिं विना कथं वा कार्यम्‌ उत्पद्येत ? संयोगनाशं प्रति विभागः कारणत्वेन अङ्गीकृतः इत्युक्तौ अग्रिमक्षणे एव संयोगनाशः प्रतिपादयितुं शक्यः | क्षणानाम्‌ अत्यन्तं लघुत्वात्‌, अत्यन्तं सूक्ष्मत्वात्‌, क्षणभेदः अङ्गीकर्तुं शक्यते | एवमेव उत्पन्नं द्रव्यं क्षणम्‌ अगुणम्‌ अक्रिया च तिष्ठति | उत्पत्तिक्षणे, द्रव्ये को‍ऽपि गुणः काऽपि क्रिया वा न भवति | द्वितीये क्षणे एव द्रव्ये रूपं, गन्धः, स्पर्शः इत्यादयः गुणाः उत्पद्यन्ते | किमर्थं तादृशनियमः अङ्गीकृतः ? पूर्वक्षणे कारणं नास्ति चेत्‌, कथं वा रूपम्‌ इत्यादयः गुणाः उत्पद्येरन्‌ ? घटः उत्पद्यते, अग्रिमे क्षणे समवायिकारणीभूतघटः अस्ति इत्यतः तत्र रूपादिकम्‌ उत्पद्यते | तादृशम्‌ अङ्गीक्रियते चेत्‌, अत्रापि क्षणात्मकविलम्बः अङ्गीकर्तुं शक्यः |


नाङ्गीक्रियते चेत्‌, कारणसहभावेन कार्यम्‌ उत्पद्यते | इत्युक्ते प्रथमक्षणे यदा घटः उत्पद्यते, तस्मिन्नेव क्षणे रूपादिकम्‌ उत्पद्यते घटे | कारणानां सर्वेषां सहभावित्वात्‌ अपि च समवायिकारणस्य कार्यसहभावेन कारणत्वस्वीकारात्‌ घटोत्पत्तिक्षणे एव रूपादिकम्‌ उत्पद्यते इति स्वीकर्तुं शक्यते | एवञ्च विभागोत्पत्तिक्षणे एव संयोगनाशः अङ्गीकर्तुं शक्यः | कारणं विभागः, यस्मिन्‌ क्षणे उत्पद्यते, तस्मिन्नेव क्षणे संयोगनाशः इति कार्यमपि उत्पद्यते इति अङ्गीकर्तुं शक्यम्‌ | कारणसहभावेन कार्योत्पत्तिः | अत्र किन्तु तदानीमपि द्वयोः कार्यकारणभावः इति वक्तव्यम्‌ | अस्मिन्नेव लाघवम्‌ | विभागसंयोगनाशयोः समानकारणजन्यत्वस्य अपेक्षया संयोगनाशस्य कारणं विभागः एव इत्यस्मिन्‌ लाघवम्‌ अवश्यम्‌ अस्ति |


Swarup – October 2017


---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].