10---nyAyashAstram/25---AdyapatanasamavAyikAraNaM-gurutvaM---dalasArthakyam: Difference between revisions

m
Protected "25 - आद्यपतनासमवायिकारणं गुरुत्वं— दलसार्थक्यम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Added text and audio link)
m (Protected "25 - आद्यपतनासमवायिकारणं गुरुत्वं— दलसार्थक्यम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(6 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE: 25 - आद्यपतनासमवायिकारणं गुरुत्वं— दलसार्थक्यम्‌}}
 
{| class="wikitable mw-collapsible mw-collapsed"
 
!<big>'''ध्वनिमुद्रणानि--'''</big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/122_uttaradesha-saMyogaM-prati-vibhAgaH-kAraNam__gurutvalakShaNe-dalasArthakyam_2018-04-21.mp3 १) uttaradesha-saMyogaM-prati-vibhAgaH-kAraNam_+_gurutvalakShaNe-dalasArthakyam_2018-04-21]</big>
|-
 
|<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/123_gurutvalakShaNe-dalasArthakyam__dvividhalakShaNaM-sAmAnyaM-visheShashca_2018-04-28.mp3 २) gurutvalakShaNe-dalasArthakyam_+_dvividhalakShaNaM-sAmAnyaM-visheShashca_2018-04-28]</big>
|}
 
 
Line 36 ⟶ 37:
 
<big>अन्यत्‌ उदाहरणम्‌ | द्रव्यस्य किं लक्षणम्‌ ? गुणवत्त्वं द्रव्यस्य लक्षणम्‌ | नाम द्रव्यस्य सामान्यलक्षणम्‌ | अधुना पृथिवी द्रव्यम्‌ अस्ति | तर्हि को‍ऽपि प्रश्नं कुर्यात्— 'पृथिवी इति द्रव्यस्य किं लक्षणम्‌ ?' पृथिव्याः लक्षणं किम्‌ इति अपृष्ट्वा, पृथिवी-द्रव्यस्य लक्षणं किम्‌ इति | नाम पृथिव्यात्मकद्रव्यस्य लक्षणमिति तात्पर्यम्‌ | न्यायप्रवेशे कोऽपि नूतनः अस्ति चेत्‌ जानाति सः यत्‌ पृथिवी द्रव्यम्‌ अस्ति, अतः, विचिन्त्य तादृशप्रश्नं प्रष्टुं शक्नोति | उत्तरदाने पृथिव्यां कश्चन विशेषो वर्तते यत्‌ अन्येभ्यः द्रव्येभ्यः व्यावर्तयति | स च विशेषः गन्धः |</big>
 
 
<big>तर्हि पृथिवी-द्रव्यस्य प्रश्ने सति, उत्तरत्वे प्रथमतया विचारयामः यत्‌ द्रव्यस्य लक्षणं गुणवत्त्वं, पृथिव्यां च गन्धः अस्ति इति कृत्वा 'गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणम्‌' इति | अस्मिन्‌ लक्षणे कश्चन दोषः अस्ति वा ? अव्याप्तिः, अतिव्याप्तिः, असम्भवः इति त्रिषु दोषेषु अन्यतमदोषो वर्तते किम्‌ ? त्रिषु दोषेषु अव्याप्तिर्वा अतिव्याप्तिर्वा असम्भवो वा नास्ति | किन्तु यदा दलचिन्तनं कुर्मः, तदा पश्यामः यत्‌ वस्तुतः गन्धवत्त्वम्‌ इत्येव पर्याप्तम्‌ | गुणवत्त्वम्‌ इत्यस्य आवश्यकता नास्ति |</big>
 
 
 
Line 54 ⟶ 57:
<big>---------------------------------</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/d/d8/%E0%A5%A8%E0%A5%AB_-_%E0%A4%86%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A4%A4%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A4%AE%E0%A4%B5%E0%A4%BE%E0%A4%AF%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%A3%E0%A4%82_%E0%A4%97%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%82%E2%80%94_%E0%A4%A6%E0%A4%B2%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%95%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D_.pdf २५ - आद्यपतनासमवायिकारणं गुरुत्वं— दलसार्थक्यम्‌.pdf]
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]]</big>.
page_and_link_managers, Administrators
5,159

edits