10---nyAyashAstram/26---dalasArthakya-cintanam/2tajjanyatvesatitajjanyajanakatvamvyaparasyalaksanam: Difference between revisions

added text
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
(added text)
Line 1:
'''<big>(२) तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारस्य लक्षणम् |</big>'''
<please replace this with content from corresponding Google Sites page>
 
 
<big>द्वे दले :    १) तज्जन्यत्वम्    २) तज्जन्यजनकत्वम्</big>
 
 
<big>दण्डः → चक्रभ्रमणम् → घटः</big>
 
 
<big>क्रमे अस्मिन् चक्रभ्रमणं घटस्य जनने व्यापारः | चक्रभ्रमणस्य दण्डजन्यत्वे सति दण्डजन्यनकत्वम् इति लक्षणम् |</big>
 
 
<big>तत् इति दण्डः | तज्जन्यत्वं, तेन जन्यत्वम् | तेन दण्डेन जनयः तज्जन्यः, घटः | तज्जन्यत्वं, दण्डजन्यत्वं घटे विद्यते |</big>
 
<big>तेन दण्डेन जन्यं तज्जन्यं, चक्रभ्रमणम् | दण्डः चक्रभ्रमणं जनयति | तज्जन्यत्वं, दण्डजन्यत्वं चक्रभ्रमणे अपि विद्यते |</big>
 
 
<big>तज्जन्यजनकत्वं, तज्जन्यस्य जनकत्वम् | तज्जन्यः घटः | घटस्य जनकं, तज्जन्यजनकम् इति चक्रभ्रमणम् | तज्जन्यजनकत्वं चक्रभ्रमणे |</big>
{| class="wikitable"
|
=== उपात्तं दलम् ===
|
=== दोषः ===
|
=== कुत्र ? ===
|
=== निवारणम् ===
|-
|तज्जन्यत्वम्
|अतिव्याप्तिः
|घटः
|तज्जन्यजनकत्वम्
|-
|तज्जन्यजनकत्वम्
|अतिव्याप्तिः
|कपालः इत्यादिषु घटकारणेषु
|तज्जन्यत्वम्
|-
|'''तज्जन्यत्वे सति तज्जन्यजनकत्वम्'''
|'''नास्ति'''
|'''नास्ति'''
|'''नास्ति'''
|}
teachers
746

edits