10---nyAyashAstram/26---dalasArthakya-cintanam/2tajjanyatvesatitajjanyajanakatvamvyaparasyalaksanam: Difference between revisions

fixed table heading
(added text)
(fixed table heading)
Line 18:
<big>तज्जन्यजनकत्वं, तज्जन्यस्य जनकत्वम् | तज्जन्यः घटः | घटस्य जनकं, तज्जन्यजनकम् इति चक्रभ्रमणम् | तज्जन्यजनकत्वं चक्रभ्रमणे |</big>
{| class="wikitable"
=== |<big>'''उपात्तं दलम् ==='''</big>
|
|<big>'''दोषः'''</big>
=== उपात्तं दलम् ===
=== |<big>'''कुत्र ? ==='''</big>
|
=== |<big>'''निवारणम् ==='''</big>
=== दोषः ===
|
=== कुत्र ? ===
|
=== निवारणम् ===
|-
|<big>तज्जन्यत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>घटः </big>
|<big>तज्जन्यजनकत्वम्</big>
|-
|<big>तज्जन्यजनकत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big>कपालः इत्यादिषु घटकारणेषु</big>
|<big>तज्जन्यत्वम्</big>
|-
|'''<big>तज्जन्यत्वे सति तज्जन्यजनकत्वम्</big>'''
|'''<big>नास्ति</big>'''
|'''<big>नास्ति</big>'''
|'''<big>नास्ति</big>'''
|}
teachers
760

edits