तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारस्य लक्षणम्

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/2tajjanyatvesatitajjanyajanakatvamvyaparasyalaksanam
Jump to navigation Jump to search

(२) तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारस्य लक्षणम् |


द्वे दले :    १) तज्जन्यत्वम्    २) तज्जन्यजनकत्वम्


दण्डः → चक्रभ्रमणम् → घटः


क्रमे अस्मिन् चक्रभ्रमणं घटस्य जनने व्यापारः | चक्रभ्रमणस्य दण्डजन्यत्वे सति दण्डजन्यनकत्वम् इति लक्षणम् |


तत् इति दण्डः | तज्जन्यत्वं, तेन जन्यत्वम् | तेन दण्डेन जनयः तज्जन्यः, घटः | तज्जन्यत्वं, दण्डजन्यत्वं घटे विद्यते |

तेन दण्डेन जन्यं तज्जन्यं, चक्रभ्रमणम् | दण्डः चक्रभ्रमणं जनयति | तज्जन्यत्वं, दण्डजन्यत्वं चक्रभ्रमणे अपि विद्यते |


तज्जन्यजनकत्वं, तज्जन्यस्य जनकत्वम् | तज्जन्यः घटः | घटस्य जनकं, तज्जन्यजनकम् इति चक्रभ्रमणम् | तज्जन्यजनकत्वं चक्रभ्रमणे |

उपात्तं दलम् दोषः कुत्र ? निवारणम्
तज्जन्यत्वम् अतिव्याप्तिः घटः तज्जन्यजनकत्वम्
तज्जन्यजनकत्वम् अतिव्याप्तिः कपालः इत्यादिषु घटकारणेषु तज्जन्यत्वम्
तज्जन्यत्वे सति तज्जन्यजनकत्वम् नास्ति नास्ति नास्ति