11---bhAShAvarga-dhvanimudraNAni/03---saMskRutam-2013


11---bhAShAvarga-dhvanimudraNAni/03---saMskRutam-2013

अत्र अस्ति अस्माकं प्रारम्भिकस्तरीयः वर्गः | ये संस्कृतस्य अध्ययनस्य आरम्भं कर्तुं इच्छन्ति, ते अत्र आगत्य शृणुयुः | अस्माकं पुस्तकम्‌ अस्ति "अभ्यासपुस्तकम्‌" इति | Jan-March 2014 भारतदेशे आसम्‌; तस्मिन्‌ समये मम अन्ये छात्राः एतं वर्गं चालयन्ति स्म | तासां कक्षायां ध्वनिमुद्रणानि न सन्ति; तानि त्यक्त्वा सर्वम्‌ अत्र लभ्यते |

प्रतिसप्ताहं वर्गात्‌ पश्चात्‌, तस्य दिनस्य ध्वनिमुद्रणं अत्र स्थाप्यते अपि च अग्रे गत्वा तथैव करिष्यते | शनैः शनैः यानि करपत्राणि मया निर्मितानि तानि सर्वाणि अत्र स्थापयिष्यन्ते | किमपि न प्राप्यते चेत्‌ अथवा कोऽपि प्रश्नः सूचना वा चेत्‌, अवश्यं मम सम्पर्कं कुर्वन्तु-- स्वरूपः <dinbandhu@sprynet.com>.

प्रायः वर्गः #17 इत्यस्मात्‌ आरभ्य प्रत्येकं वर्गस्य अन्ते एकां कथां पठामः (पञ्चतन्त्र कथाः) | अस्य जालपुटस्य अधोभागे pdf-रूपेण एताः सर्वाः कथाः सन्ति, download इत्यर्थम्‌ | अनेन ध्वनिमुद्रणस्य श्रवणसमये पठितुम्‌ अपि शक्नोति |

धेयम्‌-- To listen directly to a file, left-click on it. To download a file to your computer, right click on the file and select "save link as".

अभ्यासपुस्तकम्‌  (पुस्तकम्‌ अत्र लभ्यते) (downloadable pdf atra)

अभ्यासपुस्तकम्‌
01_pAThaH_1.1_-_1.7 2013-10-26
02_pAThaH_1.8 - 4.2 2013-11-02
03_bahuvacanam_4.2_आ, इ_2013-11-09
04_bahuvacanam_4.4 2013-11-16
05_kriyApadAni-kati-kutra_5-1_2013-11-23
06_kadA-shvaH-hyaH_6.1_2013-11-30
07_dvitIyAvibhaktiH_7-2_2013-12-07
08_purataH_etc_9-1_2013-12-14
09_kutaH_katham_10-1_2013-12-21
10_kakArAH_bhUtakAlaH_2013-12-28
11_punassmaraNam_I_2014-03-29
12_punassmaraNaM_II_kathA_ca_ 2014-04-05
13_punassmaraNaM_III_kathA_ca_ 2014-04-12
14_kuTumbaH-ruciH-kathA_2014-04-19
15_kIdRusha_ca_virudhArthakAH_shabdAH_ca_2014-04-26
16_apekShayA_yatra-tatra_tumun_2014-05-03
17_tumun_ktvA_kathA_2014-05-10
18_kintu-nishcayena-prAyashaH-kila-cet_kathA_2014-05-17
19_yataH_sharIrabhAgAH_yaH-saH_yA-sA_yat-tat_kathA_2014-05-31

विभक्तिवल्लरी (पुस्तकम्‌ अत्र लभ्यते)

ध्वनिमुद्रणम्‌     करपत्रम्‌
20_yadyapi-tathApi_ dvitIyAvibhaktiH_2014-06-07 विभक्तिवल्लरी "द्वितीया"
21_dvitIyAvibhaktiH_II_2014-06-14 विभक्तिवल्लरी "द्वितीया"
22_dvitIyAvibhaktiH_III_2014-06-28 विभक्तिवल्लरी "द्वितीया"
23_dvi-vi_+_sarvanAma_+_i-u-Ru-kArAntAH_2014-07-05 १ - सर्वनाम्नां द्वितीयविभक्ति-रूपाणि ,

२ - इकारान्त, उकारान्त, ऋकारान्त शब्दाः -

प्रथमा वितीया च विभक्ती, ३ - इ,उ,ऋ-कारान्तशब्दाः (सूचिः)

24_tRutiiyAvibhaktiH_I_2014-07-12                                         विभक्तिवल्लरी "तृतीया"
25_tRutiiyAvibhaktiH_II_2014-07-19   विभक्तिवल्लरी "तृतीया"
26_tRutiiyAvibhaktiH_III_2014-07-26 विभक्तिवल्लरी "तृतीया"    
27_tRutiiyAvibhaktiH_IV_2014-08-02 विभक्तिवल्लरी "तृतीया"
28_caturthIvibhaktiH_I_2014-08-09 विभक्तिवल्लरी "चतुर्थी"
29_vibhakti-abhyAsaH_prathamA->caturthI_2014-08-16 विभक्तिवल्लरी द्वितीया, तृतीया, चतुर्थी
30_vibhakti-abhyAsaH_+_pancamIvibhaktiH_I_2014-08-23                                                 विभक्तिवल्लरी "पञ्चमी"
31_vibhakti-abhyAsaH_+_pancamIvibhaktiH_II_2014-09-06                                       विभक्तिवल्लरी "पञ्चमी"
https://archive.org/download/Samskritam_2013/032_

pancamIvibhaktiH_III_ShaShThIvibhaktiH_2014-09-13.WMA                                     

विभक्तिवल्लरी "पञ्चमी", "षष्ठी"
33_dvitIyAbhaktiH_ito'pi_vistareNa_2014-09-20                                                                विभक्तिवल्लरी "द्वितीया"
34_dvitIyAvibhaktiH_vistareNa-2_+_kathA_2014-09-27                                                 विभक्तिवल्लरी "द्वितीया"
35_dvitIyAvibhaktau_sarvanAma_+_kathA_2014-10-04                                                विभक्तिवल्लरी "द्वितीया"
36_tRutIyAvibhaktau_sarvanAma_+_kathA_2014-10-11                                       विभक्तिवल्लरी "तृतीया"
37_caturthIvibhaktau_sarvanAma_+_kathA_2014-10-18                                              विभक्तिवल्लरी "चतुर्थी" 
38_pancamIIvibhaktau_prayogaH_+_kathA_2014-10-25                                               विभक्तिवल्लरी "पञ्चमी"
39_ShaShThIvibhaktiH_+_kathA_2014-11-01 विभक्तिवल्लरी "षष्ठी"
40_ShaShThIvibhaktiH_bhAvavAcakAnAM_yoge_2014-11-08 विभक्तिवल्लरी "षष्ठी"
41_ShaShThI--pUrvam-anantaram_+_saptamI-viShayarUpaH-AdhAraH_2014-11-15 विभक्तिवल्लरी "षष्ठी" + "सप्तमी"
42_ShaShThI-bhAvavAcakAnAm--pUrvam-anantaram--abhyAsaH_+_kathA_2014-11-22 स्वाभ्यासः + कथा -- दुराशापीडितः नापितः
43_ShaShThI-i-u-Ru-kArAntAnAm--abhyAsaH_+_saptamI_+_kathA_2014-11-29 विभक्तिवल्लरी "सप्तमी"  +

कथा -- मन्दः मन्थरकः (१), मन्दः मन्थरकः (२)

44_saptamI-vibhaktiH_+_kathA_2014-12-06  विभक्तिवल्लरी "सप्तमी"  + कथा -- उपकारी चोरः
45_sambodhanam_+_kathA_2014-12-13 विभक्तिवल्लरी "सम्बोधनम्‌"  +

कथा -- क्रथनस्य कथा (१), क्रथनस्य कथा (२)

46_mishritAbhyAsaH_+_kathA_2014-12-20 विभक्तिवल्लरी "मिश्रिताभ्यासः"  +

कथा -- मूर्खः अनुचरः

47_lekhana-niyamAH_2014-12-27 लेखन-नियमाः

गीतासोपानम्‌ - प्रथमभागः (पुस्तकम्‌ अत्र लभ्यते)