12---vyAvahArikii-shikShikA/bhinnamchinnamkhinnamapannamityadinipadani: Difference between revisions

m
Protected "भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(3 intermediate revisions by one other user not shown)
Line 1:
'''<big>विषयः - {{DISPLAYTITLE:भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि</big>'''}}
'''<big>विषयः - <u>भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि</u></big>'''
 
 
'''<big>प्रश्नः</big>'''
 
'''<big><u>प्रश्नः</u></big>'''
 
<big>भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् -- इमानि कीदृशानि पदानि ?</big>
 
 
'''<big>उत्तरम्</big>'''
 
'''<big><u>उत्तरम्</u></big>'''
 
<big>भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि क्तान्तपदानि, भूतं, कृतं, गतं, श्रुतम् इव |</big>
 
 
 
<big>- भिन्नं, छिन्नं, खिन्नम्, आपन्नम् इत्यादीनि पदानि व्यवहारे असकृत् श्रूयन्ते त्रिषु वचनेषु, त्रिषु लिङ्गेषु, सप्तसु विभक्तिषु च |</big>
Line 42 ⟶ 49:
 
<big>- दकारन्त-मुद्-धातोः क्त-प्रत्यये विहिते मुद्-धातोः इकारपरत्वात्, तकारः दकारात् साक्षात् परः नास्ति इत्यस्मात् '''रदाभ्यां निष्ठातो नः पूर्वस्य च दः''' इत्यस्य प्रसक्तिर्नास्ति |</big>
 
 
 
'''<big>सूत्रपरिचयः</big>'''
page_and_link_managers, Administrators
5,094

edits