12---vyAvahArikii-shikShikA/bhinnamchinnamkhinnamapannamityadinipadani: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि}}
'''<big>विषयः - <u>भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि</u></big>'''
 
 
'''<big>प्रश्नः</big>'''
 
'''<big><u>प्रश्नः</u></big>'''
 
<big>भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् -- इमानि कीदृशानि पदानि ?</big>
 
 
'''<big>उत्तरम्</big>'''
 
'''<big><u>उत्तरम्</u></big>'''
 
<big>भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि क्तान्तपदानि, भूतं, कृतं, गतं, श्रुतम् इव |</big>
 
 
 
<big>- भिन्नं, छिन्नं, खिन्नम्, आपन्नम् इत्यादीनि पदानि व्यवहारे असकृत् श्रूयन्ते त्रिषु वचनेषु, त्रिषु लिङ्गेषु, सप्तसु विभक्तिषु च |</big>
Line 43 ⟶ 49:
 
<big>- दकारन्त-मुद्-धातोः क्त-प्रत्यये विहिते मुद्-धातोः इकारपरत्वात्, तकारः दकारात् साक्षात् परः नास्ति इत्यस्मात् '''रदाभ्यां निष्ठातो नः पूर्वस्य च दः''' इत्यस्य प्रसक्तिर्नास्ति |</big>
 
 
 
'''<big>सूत्रपरिचयः</big>'''
deletepagepermission, page_and_link_managers, teachers
2,644

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu