13---bhAShita-saMskRutam//saMskrutashiKshaNasAmagrI/1---prathamastaraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 209:
|<big>[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023/abhyAsAnAM uttarANi|Page - 49]]</big>
|}
----
१. संस्कृतवर्णमाला
 
=== <big>'''१. संस्कृतवर्णमाला'''</big> ===
<big>अक्षरम् = उच्चार्यमाणः ध्वनिः ।</big>
 
Line 1,419:
2. Lesson 1 [https://static.miraheze.org/samskritavyakaranamwiki/3/30/%E0%A5%A7_-_%E0%A4%B8%E0%A4%82%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%B2%E0%A4%BE_%E0%A4%85%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%83.pdf AbhyasaH PDF]
 
----
=='''<big>२. वस्तूनां परिचयः</big>'''==
 
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]<big>अधोभागे स्थितेषु कोष्ठकेषु भिन्नानि वस्तूनि दर्शितानि सन्ति। तेषां नामानि पठतु। नाम्नाम् उच्चारणानि श्रोतुं पदानि नोदयतु।</big>
 
=='''<big>२. वस्तूनां परिचयः</big>'''==
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]<big>अधोभागे स्थितेषु कोष्ठकेषु भिन्नानि वस्तूनि दर्शितानि सन्ति। तेषां नामानि पठतु। नाम्नाम् उच्चारणानि श्रोतुं पदानि नोदयतु।</big>
 
=== '''<big>[https://static.miraheze.org/samskritavyakaranamwiki/1/1e/PuMliGga-padAni.ogg पुंलिङ्ग-पदानि] [[File:Map marker icon – Nicolas Mollet – Audio – Media – Dark.png|frameless]]</big>''' ===
Line 1,707:
 
'''वस्तूनां परिचयः pdf'''
----
deletepagepermission, page_and_link_managers, teachers
2,632

edits