13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 32:
<big>पठितवान्। आगामि वर्षे नवमी ९ कक्षायांम् पठिष्यति|</big>
 
<big>गत वर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचन् अस्ति।</big>
 
=== <big>यावत् तावत्  </big> ===
<big>यावत् अधिकं भीमः खादति तावत् नकूलः न खादति।</big>
 
<big>यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।</big>
 
<big>एवमेव सर्वे स्वीय स्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।</big>
 
<big>सः यावत् सरलतया कण्ठस्थिकरणं करोति तावत् मम कृते न शक्यम्।</big>
 
<big>बहुषु जनपदेषु यावत् तापमानं सामान्य: आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।</big>
 
<big>मुहुर्मुहु: अवलेहः न स्पृशेत् चेत् सः दीर्घकालं यावत् स्थास्यति।</big>
 
<big>कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।</big>
 
<big>अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टि: अभिलेखिता:।</big>
 
<big>दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टि: भवितुं न</big>
 
<big>शक्यते।</big>
page_and_link_managers, teachers
357

edits