आगामि - गत

From Samskrita Vyakaranam
Revision as of 20:30, 10 June 2023 by Anjali2023 (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata
Jump to navigation Jump to search
Home

आगामि - गत

आगामी

आगामी वर्षे अहं मातामह्याः गृहे गमिष्यामि।

आगामी मासे देव्याः भागवतम् श्रोष्यामि।

गतऋतुः वसन्तः आसीत् आगामी वर्षा भविष्यति।

गतऋतुः हेमन्तः आसीत् आगामी शिशिरः ऋतुः भविष्यति।

आगामी पर्वणस्य भोजनं स्वादिष्टं भवेत्।

आगामी वर्गे नुतनं विषयं पठिष्यामः।

आगामी वर्षे प्रयागे पर्यटनाय मम अभिरूचिः अस्ति।

गत

गतमासे होलिका उत्सवः आसीत्।

गत सप्ताहे अहं रामस्य कथां श्रुतवती।  

गत दिने तस्याः स्वास्थ्यं समीचीनं नासीत्।

गत कानिचन दिनेषु सः एकाकी एव कार्यं करोति।

बालकः गत वर्षे अष्टमी ८ कक्षायां  

पठितवान्। आगामि वर्षे नवमी ९ कक्षायांम् पठिष्यति|

गत वर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचन् अस्ति।