13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhaviSyatkAlarUpANi: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhaviSyatkAlarUpANi
No edit summary
No edit summary
 
(2 intermediate revisions by the same user not shown)
Line 1: Line 1:
= '''भविष्यत्कालरूपाणि''' =
{{DISPLAYTITLE:२७. भविष्यत्कालरूपाणि}}
{{DISPLAYTITLE:२७. भविष्यत्कालरूपाणि}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
Line 4: Line 5:
=== <big>'''अधोभागे दत्तानि वाक्यानि पठतु। भविष्यत्काल-रूपाणि अवलोकयतु।'''</big> ===
=== <big>'''अधोभागे दत्तानि वाक्यानि पठतु। भविष्यत्काल-रूपाणि अवलोकयतु।'''</big> ===


==== '''<big>राहुलः</big> <big>श्वः किं किं करिष्यति इति अत्र लिखितम् अस्ति।</big>''' ====


'''<big>राहुलः</big> <big>श्वः किं किं करिष्यति इति अत्र लिखितम् अस्ति।</big>'''




Line 21: Line 20:
<big>गृहं गत्वा कुटुम्बेन सह भोजनं करिष्यति।</big>
<big>गृहं गत्वा कुटुम्बेन सह भोजनं करिष्यति।</big>


==='''<big>अवधेयम्</big>'''===

==='''अवधेयम्'''===
{| class="wikitable"
{| class="wikitable"
!
!
Line 89: Line 87:
|<big>याचिष्यति</big>
|<big>याचिष्यति</big>
|-
|-
|<big>११.</big>
| colspan="4" |
|<big>उप+विश्</big>
|<big>उपविशति</big>
|<big>उपवेक्ष्यति</big>
|-
|<big>१२.</big>
|<big>उत्+स्था</big>
|<big>उत्तिष्ठति</big>
|<big>उत्थास्यति</big>
|}
{| class="wikitable"
|-
|-
| colspan="4" |<big>'''विशेषरूपाणि'''</big>
| colspan="4" |<big>'''विशेषरूपाणि'''</big>
Line 158: Line 166:
|<big>उत्थास्यति</big>
|<big>उत्थास्यति</big>
|}
|}


===<big>'''अभ्यासः'''</big>===
===<big>'''अभ्यासः'''</big>===


Line 208: Line 214:




<big>'''भविष्यत्काल-रूपाणि pdf'''</big>
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/7/70/PAGE_27_PDF.pdf भविष्यत्काल-रूपाणि PDF]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/027%20-%20Bhavishyathkalarupani.ppsx भविष्यत्काल-रूपाणि PDF PPTX with audio]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/027%20-%20Bhavishyathkalarupani%20NA.ppsx भविष्यत्काल-रूपाणि PDF PPTX without audio]'''</big>






Latest revision as of 01:30, 22 April 2024

भविष्यत्कालरूपाणि

 
Home

अधोभागे दत्तानि वाक्यानि पठतु। भविष्यत्काल-रूपाणि अवलोकयतु।

राहुलः श्वः किं किं करिष्यति इति अत्र लिखितम् अस्ति।

राहुलः वैद्यः। सः श्व: चिकित्सालयं गमिष्यति।

रुग्णानां परीक्षां करिष्यति।

रोगस्य निवारणाय औषधानि दास्यति।

तेषाम् उपयोगं कथं करणीयम् इति बोधिष्यति।

सायङ्काले आरोग्याय उद्याने अटिष्यति।

गृहं गत्वा कुटुम्बेन सह भोजनं करिष्यति।

अवधेयम्

धातुः वर्तमानकालः भविष्यत्कालः
१. पठ् पठति पठिष्यति
२. खाद् खादति खादिष्यति
३. गम् गच्छति गमिष्यति
४. धाव् धावति धाविष्यति
५. हस् हसति हसिष्यति
६. पत् पतति पतिष्यति
७. भ्रम् भ्रमति भ्रमिष्यति
८. चल् चलति चलिष्यति
९. वद् वदति वदिष्यति
१०. अट् अटति अटिष्यति
११. बुध् बोधति बोधिष्यति
१२. याच् याचति याचिष्यति
११. उप+विश् उपविशति उपवेक्ष्यति
१२. उत्+स्था उत्तिष्ठति उत्थास्यति
विशेषरूपाणि
धातुः वर्तमानकालः भविष्यत्कालः
१. पा पिबति पास्यति
२. प्रच्छ् पृच्छति प्रक्ष्यति
३. दा ददाति दास्यति
४. त्यज् त्यजति त्यक्ष्यति
५. ज्ञा जानाति ज्ञास्यति
६. शक् शक्नोति शक्ष्यति
७. श्रु शृणोति श्रोष्यति
८. लिख् लिखति लेखिष्यति
९. मिल् मिलति मेलिष्यति
१०. ग्रह् गृह्णाति ग्रहिष्यति
११. उप+विश् उपविशति उपवेक्ष्यति
१२. उत्+स्था उत्तिष्ठति उत्थास्यति

अभ्यासः

१) भवान् श्वः किं किं करिष्यति इति अत्र लिखतु –

यथा – अहं श्वः कन्याकुमारीं गमिष्यामि।

तत्र --------------------------------

-----------------------------------

-----------------------------------

-----------------------------------

-----------------------------------

-----------------------------------

------------------------------------


२) भविष्यत्कालरूपाणि लिखतु –

सः (गच्छति) ---------------------------------

सा (लिखति) ---------------------------------

अहं (शृणोमि) --------------------------------

सा (त्यजति) ---------------------------------

रमेशः (क्रीडति) ------------------------------

शिशुः (पिबति) -------------------------------

गुरुः (ददाति) ---------------------------------

छात्रः (पृच्छति) ------------------------------

माता (जानाति) ------------------------------

अहं (शक्नोमि) ------------------------------

बालकः (उपविशति) -------------------------

कर्मकरः (उत्तिष्ठति) -------------------------

अध्यापकः (करोति) --------------------------


भविष्यत्काल-रूपाणि PDF

भविष्यत्काल-रूपाणि PDF PPTX with audio

भविष्यत्काल-रूपाणि PDF PPTX without audio


PAGE 27