13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(11 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE:४४. चेत् , नो चेत्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== <big>'''चेत् , नो चेत्'''  </big> ===
<big>* चेत्</big>
 
=== <big>“'''चेत्'''” इति अव्ययम् ।</big> ===
<big>“यदि तर्हि” एति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>
<big>चेत् = If.</big>
 
==== <big>The word ‘चेत्’ is added to the verb in Present Tense to express ‘if it is’, ‘were it to happen’, or ‘had it occurred’.</big> ====
<big>उदा - समयः अस्ति चेत् अहं आगच्छामि |</big>
 
<big>         (यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)</big>
 
<big>उदाहरणम् -</big>
<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् वाक्ये “चेत् “इति न प्रयोक्तव्यम् |</big>
 
<big>अस्ति '''चेत्'''  = If it is</big>
<big>उदा-यदि समयः अस्ति चेत् तर्हि अहं आगच्छामि - इत्येतत् वाक्यम् अशुद्धं | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>
 
=== <big>अभ्यासः नो '''चेत्''' = If not</big> ===
 
<big>उदायथा ---</big>
==== '''१. <big>अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किम् कुर्वन्ति इति “चेत्” युक्तेन वाक्येन लिखन्तु।</big>''' ====
<big>'''उदा - कार्यालयस्य विरामः भवति ।'''</big>
 
<big>गीतापुस्तकं गृहे अस्ति '''चेत्''' पठामि।</big>
<big>'''         कर्यालयस्य विरामः भवति चेत् गृहम् गच्छामि ।'''</big>
 
<big>आपणे आलुकम् अस्ति '''चेत्''' आनयतु।</big>
 
<big>अभ्यासं करोति '''चेत्''' छात्रः उत्तीर्णः भवति।</big>
 
 
====<big>“यदि - तर्हि” एतिइति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big> ====
 
<big>उदा - समयः अस्ति चेत् अहंअहम् आगच्छामि |</big>
 
<big>         (यदि समयः अस्ति तर्हि अहंअहम् आगच्छामि इत्यर्थः |)</big>
 
====<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |</big> ====
 
<big>उदा - '''यदि''' समयः अस्ति '''चेत्''' '''तर्हि''' अहंअहम् आगच्छामि - इत्येतत् वाक्यम् '''अशुद्धं''' | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>
 
 
===<big>अभ्यासः </big>===
 
==== '''<big>१. <big>अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत्तस्मिन् सन्दर्भे भवन्तः किम्किं कुर्वन्ति इति “चेत्”“'''चेत्'''” युक्तेन वाक्येन लिखन्तु।लिखतु।</big>''' ====
 
<big>'''उदा - कार्यालयस्य विरामः भवति ।'''</big>
 
<big>'''         कर्यालयस्य         कार्यालयात् विरामः भवति '''चेत्''' गृहम्गृहं गच्छामि ।'''</big>
 
<big>1. गृहे कोपि नास्ति ।</big>
 
<big>         …………………………………………………………|</big>
<big>……………………………………………………….. |</big>
 
<big>   2.     2.कोषे धनम्धनं नास्ति ।</big>
 
<big>       ………………………………………………………… |  </big>
 
<big>   3.गृहम्गृहे अतिथि:अतिथिः आगच्छति ।</big>
 
<big>      ……………………………………………………………|</big>
<big>       …………………………………………………………|  </big>
 
<big>   4.बालकाः कोलाहलम्कोलाहलं कुर्वन्ति ।</big>
 
<big>      …………………………………………………………… |</big>
 
<big>   5.नगरयानानि न सञ्चरन्ति।</big>
Line 53 ⟶ 74:
<big>  8.चोराः आगच्छन्ति ।</big>
 
<big>    ………………………………………………………………।</big>
<big>    ……………………………………………………………….।</big>
 
<big>9. पाके रुचिः न भवति ।</big>
 
<big>    ………………………………………………………………।</big>
<big>    …………………………………………………………………।</big>
 
<big>10. रात्रौ निद्रा न आगच्छति ।</big>
 
<big>  ……………………………………………………………….।</big>
<big>  …………………………………………………………………।</big>
 
 
===<big>'''अभ्यासः'''</big> ===
 
==== <big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत्  ”चेत् ” इत्येतेषु केनचित् पदेन पूरयन्तु।पूरयतु।</big> ====
<big>* चेत्उदा-</big>
 
<big>'''भवान् शीग्रम्शीघ्रम् आगच्छन्तुआगच्छतु……………।…………… पिता तर्जयति ।'''</big>
 
<big>'''भवान् शिग्रम्शीघ्रम् आगच्छन्तुआगच्छतु । नो '''चेत्''' पिता तर्जयति ।'''</big>
 
<big>1. औषधम् औषधं स्वीकरोतु । ………………ज्वरः वर्धते ।</big>
 
2. <big>2.  इच्छा अस्ति |…………………।………………….भोजनम्भोजनं करोतु ।</big>
 
<big>3.  अध्यापकः अस्ति ………| कक्ष्यायाम्……………कक्ष्यायाम् उपविशामि।</big>
 
<big>4. भवान् मधुरम्मधुरं खादति | ……… ………… दन्ताः नश्यन्ति ।</big>
 
<big>5. भवान् असत्यं वदति।…………कः भवतः विश्वासं करोति ।</big>
==== <big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत्  ” इत्येतेषु केनचित् पदेन पूरयन्तु।</big> ====
<big>उदा-</big>
 
6. <big>6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>
<big>'''भवान् शीग्रम् आगच्छन्तु । ……………। पिता तर्जयति ।'''</big>
 
7. <big>7. सम्यक् पठतु । ……………………उत्तीर्णता……………उत्तीर्णता कथम्कथं प्राप्येत ?</big>
<big>'''भवान् शिग्रम् आगच्छन्तु । नो चेत् पिता तर्जयति ।'''</big>
 
8. <big>8. सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>
<big>1. औषधम् स्वीकरोतु । ………………ज्वरः वर्धते ।</big>
 
<big>9. <big>दैवम् अनुकूलकरम्अनुकूलकरं नास्तिनास्ति। …………… कः किम् किं कुर्यात् ।</big>
2. <big>इच्छा अस्ति |………………….भोजनम् करोतु ।</big>
 
10. <big>10. उपविश्य पठतु ।……………………उत्थाय पठतु ।</big>
<big>3. अध्यापकः अस्ति ……… कक्ष्यायाम् उपविशामि।</big>
 
<big>4. भवान् मधुरम् खादति| ……… दन्ताः नश्यन्ति ।</big>
 
<big>5. भवान् असत्यम् वदति ।…………कः भवति विश्वासम् करोति ।</big>
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/d/d4/PAGE_44_PDF-2.pdf '''चेत् , नो चेत्'''  '''pdf''']</big>
6. <big>परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>
 
7. <big>सम्यक् पठतु । ……………………उत्तीर्णता कथम् प्राप्येत?</big>
 
8. <big>सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>
 
9. <big>दैवम् अनुकूलकरम् नास्ति …………… कः किम् कुर्यात् ।</big>
 
'''PAGE 44'''
10. <big>उपविश्य पठतु ।……………………उत्थाय पठतु ।</big>
deletepagepermission, page_and_link_managers, teachers
1,040

edits