13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(10 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:४४. चेत् , नो चेत्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== <big>'''चेत् , नो चेत्'''  </big> ===
<big>* चेत्</big>
 
=== <big>“'''चेत्'''” इति अव्ययम् ।</big> ===
<big>“यदि तर्हि” एति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>
<big>चेत् = If.</big>
 
==== <big>The word ‘चेत्’ is added to the verb in Present Tense to express ‘if it is’, ‘were it to happen’, or ‘had it occurred’.</big> ====
<big>उदा - समयः अस्ति चेत् अहं आगच्छामि |</big>
 
<big>         (यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)</big>
 
<big>उदाहरणम् -</big>
<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् वाक्ये “चेत् “इति न प्रयोक्तव्यम् |</big>
 
<big>अस्ति '''चेत्'''  = If it is</big>
<big>उदा-यदि समयः अस्ति चेत् तर्हि अहं आगच्छामि - इत्येतत् वाक्यम् अशुद्धं | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>
 
=== <big>अभ्यासः नो '''चेत्''' = If not</big> ===
 
<big>चेत्यथा , नो चेत्  ---</big>
 
<big>गीतापुस्तकं गृहे अस्ति '''चेत्''' पठामि।</big>
==== <big>अभ्यासः </big> ====
<big>अधः शब्दद्वयं निर्दिष्टम् अस्ति | पूर्वार्धे प्रथमशब्दम् , उत्तरार्धे द्वितीयशब्दं च प्रयुज्य “यदि - तर्हि” युक्तानि लिखन्तु |</big>
 
<big>आपणे आलुकम् अस्ति '''चेत्''' आनयतु।</big>
<big>उदा-        निद्रा- शयनम् </big>
 
<big>अभ्यासं करोति '''चेत्''' छात्रः उत्तीर्णः भवति।</big>
<big>               यदि निद्रा आगच्छति तर्हि शयनं करोतु |</big>
 
<big>1.ज्वर: औषधाम् </big>
 
====<big>“यदि - तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>====
<big>…………अस्ति ……….  ………. ……….. ………..|</big>
 
<big>उदा - समयः अस्ति चेत् अहम् आगच्छामि |</big>
<big> 2. बुभुक्षा - भोजनम् </big>
 
<big>         (यदि समयः अस्ति तर्हि अहम् आगच्छामि इत्यर्थः |)</big>
<big>3.पिपासा - जलम् </big>
 
====<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |</big>====
<big>4. दृष्टिदोषः - उपनेत्रम् </big>
 
<big>उदा - '''यदि''' समयः अस्ति '''चेत्''' '''तर्हि''' अहम् आगच्छामि - इत्येतत् वाक्यम् '''अशुद्धं''' | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>
<big>5. धनम् - उद्योगः </big>
 
<big>…………… आवश्यकं …….. ……… …………… ………|</big>
 
===<big>अभ्यासः </big>===
<big>6. शान्तिः - आश्रमः </big>
 
====<big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तस्मिन् सन्दर्भे भवन्तः किं कुर्वन्ति इति “'''चेत्'''” युक्तेन वाक्येन लिखतु।</big>====
<big>7. क्षीरम्  - क्षीरकेन्द्रम् </big>
 
<big>उदा - कार्यालयस्य विरामः भवति ।</big>
<big>8. कार्यसिद्धिः  -  परिश्रमः </big>
 
<big>         कार्यालयात् विरामः भवति '''चेत्''' गृहं गच्छामि ।</big>
<big>9. चाकलेकः  -    आपणः </big>
 
<big>1. गृहे कोपि नास्ति ।</big>
<big>10. तृप्तिः  -  समाजसेवा </big>
 
<big>   …………………………………………………………|</big>
<big>अभ्यासः </big>
 
<big>    2.कोषे धनं नास्ति ।</big>
<big>समीरः श्य्यादिवस्त्राणि भातकार्थं ददाति | भाटकविवरणम् तु-</big>
 
<big>       ………………………………………………………… |</big>
{| class="wikitable"
|+
|<big>'''वस्तुनाम '''</big>
|<big>'''एकदिनस्य '''</big>
|<big>'''दिनद्वयस्य '''</big>
|<big>'''दिनत्रयस्य '''</big>
|-
|<big>शय्या </big>
|<big>४.००</big>
|<big>७.00</big>
|<big>१०.००</big>
|-
|<big>वस्त्रकटः </big>
|<big>५.००</big>
|<big>९.००</big>
|<big>१२.००</big>
|-
|<big>उपधानम् </big>
|<big>२.००</big>
|<big>४.००</big>
|<big>५.००</big>
|-
|<big>आच्चादकम् </big>
|<big>१.००</big>
|<big>२.००</big>
|<big>३.००</big>
|}
 
<big>   3.गृहे अतिथिः आगच्छति ।</big>
<big>उपरितनविवरणस्य आधारेण किम् वस्तु कति दिनानि नीतम् चेत् कियत् दातव्यम् इति “यदि-तर्हि” युक्तेन वाक्येन लिखन्तु।</big>
 
<big>      ……………………………………………………………|</big>
<big>उदा- यदि श्य्या एकम् दिनम् नीयते तर्हि भातटकम् चत्वारि रूप्यकाणि । </big>
 
<big>   4.बालकाः कोलाहलं कुर्वन्ति ।</big>
# <big>…………शय्या  दिनद्वयम् नीयते ……….भाटकम् ……… ……….।</big>
# <big>………….शय्या …………  …………… भाटकम् ……… ……….।</big>
# <big>…………वस्त्रकटः …………  …………  ……… ……………….।</big>
# <big>…………वस्त्रकटः …………  …………  ……… ……………….।</big>
# <big>…………वस्त्रकटः …………  …………  ……… ……………….।</big>
# <big>…………उपधानम् …………  …………  ……… ……………….।</big>
# <big>…………उपधानम् …………  …………  ……… ……………….।</big>
# <big>…………उपधानम् …………  …………  ……… ……………….।</big>
# <big>…………आच्छादकम् …………  …………  ……… …………….।</big>
# <big>…………आच्छादकम् …………  …………  ……… …………।</big>
# <big>…………आच्छादकम् …………  …………  ……… …………।</big>
 
<big>      ……………………………………………………………|</big>
==== <big>अभ्यासः</big> ====
 
<big>   5.नगरयानानि न सञ्चरन्ति।</big>
<big>अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किम् कुर्वन्ति इति “चेत्” युक्तेन वाक्येन लिखन्तु।</big>
 
<big>     ……………………………………………………………।</big>
<big>उदा - कार्यालयस्य विरामः भवति ।</big>
 
<big>  6.स्यूतः नष्टः भवति ।</big>
<big>         कर्यालयस्य विरामः भवति चेत् गृहम् गच्छामि ।</big>
 
<big>    ………………………………………………………………।</big>
# <big>गृहे कोपि नास्ति ।</big>
 
<big>  7.अधिकारी तर्जयति ।</big>
<big>………………………………………………………..</big>
 
<big>     ………………………………………………………………।</big>
<big>    2.कोषे धनम् नास्ति ।</big>
 
<big>  8.चोराः आगच्छन्ति ।</big>
<big>       …………………………………………………………</big>
 
<big>    ………………………………………………………………।</big>
<big>  </big>
 
<big>9. पाके रुचिः न भवति ।</big>
<big>   3.गृउहम् अतिथि: आगच्छति ।</big>
 
<big>    ………………………………………………………………।</big>
<big>      ……………………………………………………………</big>
 
<big>10. रात्रौ निद्रा न आगच्छति ।</big>
<big> </big>
 
<big>  ……………………………………………………………….।</big>
<big>   4.बालकाः कोलाहलम् कुर्वन्ति ।</big>
 
<big>      ……………………………………………………………</big>
 
===<big>'''अभ्यासः'''</big> ===
<big>   5.नगरयानानि न सञ्चरन्ति।</big>
 
====<big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयतु।</big>====
<big>     ……………………………………………………………।</big>
<big>उदा-</big>
 
<big>भवान् शीघ्रम् आगच्छतु । …………… पिता तर्जयति ।</big>
<big>  6.स्यूतः नष्टः भवति ।</big>
 
<big>भवान् शीघ्रम् आगच्छतु । नो '''चेत्''' पिता तर्जयति ।</big>
<big>    ………………………………………………………………।</big>
 
<big>1.  औषधं स्वीकरोतु । ………………ज्वरः वर्धते ।</big>
<big>  7.अधिकारी तर्जयति ।</big>
 
<big>2.  इच्छा अस्ति ।………………….भोजनं करोतु ।</big>
<big>     ………………………………………………………………।</big>
 
<big>3.  अध्यापकः अस्ति | ……………कक्ष्यायाम् उपविशामि।</big>
<big>  8.चोराः आगच्छन्ति ।</big>
 
<big>4. भवान् मधुरं खादति | ………… दन्ताः नश्यन्ति ।</big>
<big>    ………………………………………………………………….।</big>
 
<big>5. भवान् असत्यं वदति।…………कः भवतः विश्वासं करोति ।</big>
<big>9। पाके रुचिः न भवति ।</big>
 
<big>6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>
<big>    ……………………………………………………………………।</big>
 
<big>7. सम्यक् पठतु । ……………उत्तीर्णता कथं प्राप्येत ?</big>
<big>10)रात्रौ निद्रा न आगच्छति ।</big>
 
<big>8. सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>
<big>  ………………………………………………………………………।</big>
 
<big>9. दैवम् अनुकूलकरं नास्ति। …………… कः किं कुर्यात् ।</big>
==== <big>अभ्यासः</big> ====
 
<big>10. उपविश्य पठतु ।……………………उत्थाय पठतु ।</big>
<big>अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत्    यदि - तर्हि” इत्येतेषु केनचित् पदेन पूरयन्तु।</big>
 
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/d/d4/PAGE_44_PDF-2.pdf '''चेत् , नो चेत्'''  '''pdf''']</big>
 
<big>उदा-</big>
 
<big>भवान् शीग्रम् आगच्छन्तु । ……………। पिता तर्जयति ।</big>
 
<big>भवान् शिग्रम् आगच्छन्तु ।नो चेत् पिता तर्जयति ।</big>
 
'''PAGE 44'''
# <big>औषधम् स्वीकरोतु । ………………।ज्वरः वर्धते ।</big>
# <big>इच्छा अस्ति ………………….भोजनम् करोतु ।</big>
# <big>यदि अध्यापकः अस्ति ……………।कक्ष्यायाम् उपविशामि।</big>
# <big>…………………………भवान् मधुरम् खादति तर्हि दन्ताः नश्यन्ति ।</big>
# <big>यदि भवन् असत्यम् वदति ………………।कः भवति विश्वासम् करोति ।</big>
# <big>परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>
# <big>सम्यक् पठतु । ……………………उत्तीर्णता कथम् प्राप्येत ?</big>
# <big>सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>
# <big>यदि दैवम् अनुकूलकरम् नास्ति …………… कः किम् वा कुर्यात् ।</big>
# <big>उपविश्य पठतु ।……………………उत्थाय वा पठतु ।</big>
deletepagepermission, page_and_link_managers, teachers
1,040

edits