चेत् , नो चेत्


13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet
Home

चेत् , नो चेत्  

* चेत्

“यदि तर्हि” एति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |

उदा - समयः अस्ति चेत् अहं आगच्छामि |

         (यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)

“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् वाक्ये “चेत् “इति न प्रयोक्तव्यम् |

उदा-यदि समयः अस्ति चेत् तर्हि अहं आगच्छामि - इत्येतत् वाक्यम् अशुद्धं | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |


अभ्यासः 

चेत् , नो चेत्  

अभ्यासः 

अधः शब्दद्वयं निर्दिष्टम् अस्ति | पूर्वार्धे प्रथमशब्दम् , उत्तरार्धे द्वितीयशब्दं च प्रयुज्य “यदि - तर्हि” युक्तानि लिखन्तु |

उदा-        निद्रा- शयनम् 

               यदि निद्रा आगच्छति तर्हि शयनं करोतु |

1.ज्वर: औषधाम् 

…………अस्ति ……….  ………. ……….. ………..|

 2. बुभुक्षा - भोजनम् 

3.पिपासा - जलम् 

4. दृष्टिदोषः - उपनेत्रम् 

5. धनम् - उद्योगः 

…………… आवश्यकं …….. ……… …………… ………|

6. शान्तिः - आश्रमः 

7. क्षीरम्  - क्षीरकेन्द्रम् 

8. कार्यसिद्धिः  -  परिश्रमः 

9. चाकलेकः  -    आपणः 

10. तृप्तिः  -  समाजसेवा 

अभ्यासः 

समीरः श्य्यादिवस्त्राणि भातकार्थं ददाति | भाटकविवरणम् तु-

वस्तुनाम  एकदिनस्य  दिनद्वयस्य  दिनत्रयस्य 
शय्या  ४.०० ७.00 १०.००
वस्त्रकटः  ५.०० ९.०० १२.००
उपधानम्  २.०० ४.०० ५.००
आच्चादकम्  १.०० २.०० ३.००

उपरितनविवरणस्य आधारेण किम् वस्तु कति दिनानि नीतम् चेत् कियत् दातव्यम् इति “यदि-तर्हि” युक्तेन वाक्येन लिखन्तु।

उदा- यदि श्य्या एकम् दिनम् नीयते तर्हि भातटकम् चत्वारि रूप्यकाणि । 

  1. …………शय्या  दिनद्वयम् नीयते ……….भाटकम् ……… ……….।
  2. ………….शय्या …………  …………… भाटकम् ……… ……….।
  3. …………वस्त्रकटः …………  …………  ……… ……………….।
  4. …………वस्त्रकटः …………  …………  ……… ……………….।
  5. …………वस्त्रकटः …………  …………  ……… ……………….।
  6. …………उपधानम् …………  …………  ……… ……………….।
  7. …………उपधानम् …………  …………  ……… ……………….।
  8. …………उपधानम् …………  …………  ……… ……………….।
  9. …………आच्छादकम् …………  …………  ……… …………….।
  10. …………आच्छादकम् …………  …………  ……… …………।
  11. …………आच्छादकम् …………  …………  ……… …………।

अभ्यासः

अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किम् कुर्वन्ति इति “चेत्” युक्तेन वाक्येन लिखन्तु।

उदा - कार्यालयस्य विरामः भवति ।

         कर्यालयस्य विरामः भवति चेत् गृहम् गच्छामि ।

  1. गृहे कोपि नास्ति ।

………………………………………………………..

    2.कोषे धनम् नास्ति ।

       …………………………………………………………

  

   3.गृउहम् अतिथि: आगच्छति ।

      ……………………………………………………………

   4.बालकाः कोलाहलम् कुर्वन्ति ।

      ……………………………………………………………

   5.नगरयानानि न सञ्चरन्ति।

     ……………………………………………………………।

  6.स्यूतः नष्टः भवति ।

    ………………………………………………………………।

  7.अधिकारी तर्जयति ।

     ………………………………………………………………।

  8.चोराः आगच्छन्ति ।

    ………………………………………………………………….।

9। पाके रुचिः न भवति ।

    ……………………………………………………………………।

10)रात्रौ निद्रा न आगच्छति ।

  ………………………………………………………………………।

अभ्यासः

अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत्    यदि - तर्हि” इत्येतेषु केनचित् पदेन पूरयन्तु।

उदा-

भवान् शीग्रम् आगच्छन्तु । ……………। पिता तर्जयति ।

भवान् शिग्रम् आगच्छन्तु ।नो चेत् पिता तर्जयति ।

  1. औषधम् स्वीकरोतु । ………………।ज्वरः वर्धते ।
  2. इच्छा अस्ति ………………….भोजनम् करोतु ।
  3. यदि अध्यापकः अस्ति ……………।कक्ष्यायाम् उपविशामि।
  4. …………………………भवान् मधुरम् खादति तर्हि दन्ताः नश्यन्ति ।
  5. यदि भवन् असत्यम् वदति ………………।कः भवति विश्वासम् करोति ।
  6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।
  7. सम्यक् पठतु । ……………………उत्तीर्णता कथम् प्राप्येत ?
  8. सुरेशः आगच्छति …………………माम् आह्वयतु ।
  9. यदि दैवम् अनुकूलकरम् नास्ति …………… कः किम् वा कुर्यात् ।
  10. उपविश्य पठतु ।……………………उत्थाय वा पठतु ।