13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam: Difference between revisions

no edit summary
No edit summary
 
(7 intermediate revisions by 2 users not shown)
Line 1:
== <big>सम्भाषणम्</big> ==
{{DISPLAYTITLE:२०. सम्भाषणम्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
Line 18:
<big>रोहितः - धन्यवादः । सर्वं कुशलं वा ?</big>
 
<big>शिवः - आम्, कुशलम् । भवान् कथम् अस्ति । कदा आगतवान् नगरेनगरम् ?</big>
 
<big>रोहितः - अहम् अपि कुशलम्कुशली अस्मि । ह्यः एव आगतवान्। भवन्तं द्रष्टुम् उत्सुकः आसम्।</big>
 
<big>शिवः - बहु सन्तोषः भवन्तं दृष्टवा।दृष्टवा उपविशतु।। उपविशतु । चायं पिबावः।</big>
 
<big>रोहितः - अस्तु। धन्यवादः।</big>
 
<big>शिवः - किञ्चित् अल्पाहारंअल्पाहारम् अपि कुर्वः। किं स्वीकरोति भवान् ?</big>
 
<big>रोहितः - अस्मिन् अल्पाहारगृहे रुचिकराः दोसकाः परिवेषयन्ति खलु ?</big>
Line 46:
<big>रोहितः - अपि च ? अद्यतने काले कः विशेषः ?</big>
 
<big>(मित्रयोः वार्तालापः वर्ततेअनुवर्तते)</big>
 
<big>रोहितः - अस्तु तर्हि। इदानीम् अहं गच्छामि। श्वः पुनः मिलावः।</big>
Line 57:
 
 
=== <big>'''अभ्यासः'''</big> ===
 
=== <big>'''१) अधोलिखितानि पदानि पठन्तु। कोष्ठके तेषाम् अन्वेषणं कुर्वन्तु।'''</big> ===
--- --- --- ---
 
 
 
<big>हरिः ओम्, सुप्रभातम् ।</big>
 
<big>नमस्ते महोदय ! सुस्वागतम्, आगच्छतु ।</big>
 
<big>धन्यवादः । सर्वं कुशलं वा ?</big>
 
<big>आम्, कुशलम् । भवान् कथम् अस्ति ।</big>
 
<big>अहम् अपि कुशलम् । अहम् एकं पुस्तकम् इच्छामि । न जानामि कुतः प्राप्नोमि ।</big>
 
<big>किं पुस्तकम् इच्छति भवान् । कृपया वदतु ।</big>
 
<big>व्याकरणग्रन्थम् पठितुम् इच्छामि अहम् ।</big>
 
<big>चिन्ता मास्तु । तत् तु मम समीपे अस्ति । स्वीकरोतु ।</big>
 
<big>बहु धन्यवादाः महोदय ।</big>
 
<big>उपविशतु । किञ्चित् चायं, स्वल्पाहारं स्वीकरोतु ।</big>
 
<big>क्षम्यताम्, मास्तु ।  </big>
 
<big>अहं स्वीकरोमि । भवान् अपि किञ्चित् स्वीकरोतु ।</big>
 
<big>अस्तु, धन्यवादः ।</big>
 
<big>स्वल्पाहारः आगच्छति । प्रथमं पानीयं पिबतु ।</big>
 
<big>(पानीयं पिबति ।)</big>
 
<big>किञ्चित् अधिकम् आवश्यकं वा ?</big>
 
<big>न, पर्याप्तम् ।</big>
 
<big>(स्वल्पाहारः आगच्छति । द्वौ खादतः ।)</big>
 
<big>चायं कथम् अस्ति । किञ्चित् शर्करा आवश्यकं वा ?</big>
 
<big>चायं बहु सम्यक् अस्ति । शर्करा पर्याप्तम् । अधुना अहं गच्छामि । नमस्कारः ।</big>
 
<big>अस्तु । पुनः आगच्छतु । नमस्कारः ।</big>
 
 
=== <big>अभ्यासः</big> ===
 
=== <big>१) कोष्टके अधोलिखित शब्दानाम् अन्वेषणं करोतु</big> ===
{| class="wikitable"
!<big>हरिः ओम्, स्वागतम्, नमस्कारः, चिन्ता मास्तु,</big> <big>सुप्रभातम्, क्षम्यताम्, कुशलम्, समीचिनम्, धन्यवादः</big>
Line 212 ⟶ 164:
|'''<big>थौ</big>'''
|}
 
<small>Puzzle created by Sameer Talar</small>
|}
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/c/c7/PAGE_20_PDF.pdf सम्भाषणम् PDF]'''</big>
 
[https://worldsanskrit.net/wiki/13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023/abhyAsAnAM_uttarANi '''<big>उत्तराणि Answers PDF</big>'''] [Link to answer on page 50]
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/020%20-%20Sambhashanam.ppsx सम्भाषणम् PPTX with audio]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/020%20-%20Sambhashanam%20NA.ppsx सम्भाषणम् PPTX without audio]'''</big>
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/d/d0/%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A4%A3%E0%A4%AE%E0%A5%8D_-_Samskrita_Vyakaranam.pdf Lesson PDF]
 
'''PAGE 20'''
[https://worldsanskrit.net/wiki/13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023/abhyAsAnAM_uttarANi '''उत्तराणि Answers'''] [Link to answer on page 50]
deletepagepermission, page_and_link_managers, teachers
1,046

edits