13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 12:
 
 
<big>रोहितः - हे मित्र ! नमस्ते।</big>
<big>हरिः ओम्, सुप्रभातम् ।</big>
 
<big>शिवः - नमस्ते रोहित ! सुस्वागतम्, आगच्छतु ।</big>
 
<big>रोहितः - धन्यवादः । सर्वं कुशलं वा ?</big>
 
<big>शिवः - आम्, कुशलम् । भवान् कथम् अस्ति । कदा आगतवान् नगरे ?</big>
 
<big>रोहितः - अहम् अपि कुशलम् । ह्यः एव आगतवान्। भवन्तं द्रष्टुम् उत्सुकः आसम्।</big>
 
<big>शिवः - बहु सन्तोषः भवन्तं दृष्टवा। उपविशतु। चायं पिबावः।</big>
 
<big>रोहितः - अस्तु। धन्यवादः।</big>
 
<big>शिवः - किञ्चित् अल्पाहारं अपि कुर्वः। किं स्वीकरोति भवान् ?</big>
 
<big>रोहितः - अस्मिन् अल्पाहारगृहे रुचिकराः दोसकाः परिवेषयन्ति खलु ?</big>
 
<big>शिवः - आम्। भवान् सम्यक् स्मरति। पलाङ्डु-दोसकान् आदेशयावः।</big>
 
<big>रोहितः - अहो ! मह्यं बहु रोचते।</big>
 
<big>(अल्पाहारः आगच्छति)</big>
 
<big>शिवः - स्वीकरोतु भोः । इतोपि किञ्चित् क्वथितम् आवश्यकं किम् ?</big>
 
<big>रोहितः - मास्तु पर्याप्तम् ।</big>
 
<big>(चायम् आगच्छति)</big>
 
<big>शिवः - चायं स्वीकरोतु।</big>
 
<big>रोहितः - अपि च ? अद्यतने काले कः विशेषः ?</big>
 
<big>(मित्रयोः वार्तालापः वर्तते)</big>
 
<big>रोहितः - अस्तु तर्हि। इदानीम् अहं गच्छामि। श्वः पुनः मिलावः।</big>
 
<big>शिवः - तथा एव कुर्वः।</big>
 
<big>रोहितः - नमस्कारः।</big>
 
<big>शिवः - नमस्कारः।</big>
 
--- --- --- --- <big>हरिः ओम्, सुप्रभातम् ।</big>
 
<big>नमस्ते महोदय ! सुस्वागतम्, आगच्छतु ।</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits