13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam: Difference between revisions

no edit summary
No edit summary
Line 58:
 
 
--- --- --- ---
 
 
 
<big>हरिः ओम्, सुप्रभातम् ।</big>
 
<big>नमस्ते महोदय ! सुस्वागतम्, आगच्छतु ।</big>
 
<big>धन्यवादः । सर्वं कुशलं वा ?</big>
 
<big>आम्, कुशलम् । भवान् कथम् अस्ति ।</big>
 
<big>अहम् अपि कुशलम् । अहम् एकं पुस्तकम् इच्छामि । न जानामि कुतः प्राप्नोमि ।</big>
 
<big>किं पुस्तकम् इच्छति भवान् । कृपया वदतु ।</big>
 
<big>व्याकरणग्रन्थम् पठितुम् इच्छामि अहम् ।</big>
 
<big>चिन्ता मास्तु । तत् तु मम समीपे अस्ति । स्वीकरोतु ।</big>
 
<big>बहु धन्यवादाः महोदय ।</big>
 
<big>उपविशतु । किञ्चित् चायं, स्वल्पाहारं स्वीकरोतु ।</big>
 
<big>क्षम्यताम्, मास्तु ।  </big>
 
<big>अहं स्वीकरोमि । भवान् अपि किञ्चित् स्वीकरोतु ।</big>
 
<big>अस्तु, धन्यवादः ।</big>
 
<big>स्वल्पाहारः आगच्छति । प्रथमं पानीयं पिबतु ।</big>
 
<big>(पानीयं पिबति ।)</big>
 
<big>किञ्चित् अधिकम् आवश्यकं वा ?</big>
 
<big>न, पर्याप्तम् ।</big>
 
<big>(स्वल्पाहारः आगच्छति । द्वौ खादतः ।)</big>
 
<big>चायं कथम् अस्ति । किञ्चित् शर्करा आवश्यकं वा ?</big>
 
<big>चायं बहु सम्यक् अस्ति । शर्करा पर्याप्तम् । अधुना अहं गच्छामि । नमस्कारः ।</big>
 
<big>अस्तु । पुनः आगच्छतु । नमस्कारः ।</big>
 
 
=== <big>अभ्यासः</big> ===
 
deletepagepermission, page_and_link_managers, teachers
1,046

edits