13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(15 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:४०. तुमुन् प्रत्ययः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
=== <big>'''एतत् संभाषणं पठत अवगच्छत च –'''</big> ===
तुमुन् प्रत्ययः
 
<big>माता – पुत्र ! शीघ्रम् आगच्छतु । बहिः गच्छावः ।</big>
= <big>'''तुमुन् प्रत्ययः'''</big>   =
 
<big>पुत्रः – किं '''कर्तुम्''' अम्ब ?</big>
 
<big>माता – आपणं '''गन्तुम्'''।</big>
<big>'''एतत् संभाषणम् पठत अवगच्छत च –'''</big>
 
<big>पुत्रः – तात!किं एतां पुस्तकप्रदर्शिनीम् किमर्थम् आयोजितवन्तः'''क्रेतुम्''' ?</big>
 
<big>माता – पुस्तकापणे शालापुस्तकानि क्रेतुम्। भवान् अग्रिमे सप्ताहे शालां गच्छति खलु ?</big>
<big>पिता – पुस्तकानां प्रचारं कर्तुं | पुस्तकप्रकाशकाः पुस्तकानि विक्रेतुं , प्रदर्शयितुं च अत्र आगच्छन्ति |</big>
 
<big>पुत्रः - जनाः पुस्तकानिकिमर्थं क्रेतुंशालां आगच्छन्तिगन्तव्यम् किलअम्ब ?</big>
 
<big>माता – पाठं '''पठितुम्'''। भवान् बुद्धिमान् '''भवितुम्''' इच्छति खलु ?</big>
<big>पिता – आम् | केचन क्रेतुं , पुनः केचन द्रष्टुम् |  </big>
 
<big>पुत्रः – बहिःआम् क्रिडासाधनानिअम्ब किमर्थं सन्ति ?</big>
 
<big>माता – देवालयम् अपि गच्छावः।</big>
<big>पिता – जनान् आक्रष्टुम् । अत्र द्रष्टुम् आगताः केचन पातुम् इच्छन्ति, केचन खादितुम् इच्छन्ति । अतः उपाहारशकटानि अपि तत्र सन्ति । </big>
 
<big>पुत्रः – भगवन्तं '''प्रार्थयितुम्''' ।</big>
<big>पुत्रः – केचन भिक्षुकाः अपि सन्ति, पश्यतु । धनं याचितुम् आगताः ते ।</big>
 
<big>माता– आम् ।</big>
<big>पिता – आम् । ये दातुम् इच्छन्तु ते यच्छन्ति । चोरयितुम् इच्छन्तः केचन चोराः अपि अत्र भवन्ति । अतः जनान् शान्तिव्यवस्थां च रक्षितुम् अत्र आरक्षकाः सन्ति ।</big>
 
<big>पुत्रः – तदनन्तरं '''पातुं''' '''खादितुं''' च किमपि क्रीणीवः अम्ब ?</big>
 
<big>माता– अस्तु वत्स ! तथा एव कुर्वः।</big>
 
<big>पुत्रः – अद्य सायङ्काले '''क्रीडितुम्''' आगच्छामि इति शिवः उक्तवान् अम्ब ।</big>
<big>'''अवधेयम् ---'''</big>
 
<big>माता – तावत्पर्यन्तं गृहं '''प्रत्यागन्तुं''' शक्नुवः । इदानीम् आगच्छतु ।</big>
<big>कर्तुम्, विक्रेतुम्, प्रदर्शयितुम्, क्रेतुम्, द्रष्टुम्, पातुम्, याचितुम्, दातुम्, एतेषु शब्देषु “तुमुन्” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “तुमुन्” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>
 
 
==== <big>'''अवधेयम् ---'''</big> ====
 
<big>'''कर्तुम्, गन्तुम्, क्रेतुम्, पठितुम्, भवितुम्, प्रार्थयितुम्, पातुम्, खादितुम्, क्रीडितुम्, प्रत्यागन्तुम्''' इति एतेषु शब्देषु “'''तुमुन्'''” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “'''तुमुन्'''” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>
<big>रामः चषकं स्वीकरोति | दुग्धम् पिबति | रामः दुग्धं पातुं चषकं स्वीकरोति |</big>
 
 
<big>अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपं अन्यां क्रियाम् अपि करोति|</big>
<big>रामः चषकं स्वीकरोति | दुग्धं पिबति | रामः दुग्धं '''पातुं''' चषकं स्वीकरोति |</big>
 
<big>अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपम् अन्यां क्रियाम् अपि करोति |</big>
 
 
Line 43 ⟶ 50:
 
 
<big>“रामः पठितुं शालां गच्छति |” – एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।</big>
 
<big>“रामः पठितुं शालां गच्छति |” - एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।</big>
 
===<big>तुमुन्नन्तरूपाणि ---</big>===
 
=== <big>तुमुन्नन्तरूपाणि ---</big> ===
{| class="wikitable"
!
Line 53 ⟶ 60:
!<big>तुमुन्नन्तरुपम्</big>
|-
|१.
|<big>पतति</big>
|<big>पतितुम्</big>
|-
|२.
|<big>हसति</big>
|<big>हसितुम्</big>
|-
|३.
|<big>धावति</big>
|<big>धावितुम्</big>
|-
|४.
|<big>पठति</big>
|<big>पठितुम्</big>
|-
|५.
|<big>भवति</big>
|<big>भवितुम्</big>
|-
|६.
|<big>चलति</big>
|<big>चलितुम्</big>
|-
|७.
|<big>नयति</big>
|<big>नेतुम्</big>
Line 85 ⟶ 92:
|<big>लेखितुम्</big>
|-
|९.
|<big>मिलति</big>
|<big>मेलितुम्</big>
Line 105 ⟶ 112:
|<big>कर्तुम्</big>
|-
|१४.
|<big>गॄह्णातिगृह्णाति</big>
|<big>ग्रहीतुम्</big>
|-
|१५.
|<big>पृच्छति</big>
|<big>प्रष्टुम्</big>
|-
|१६.
|<big>पश्यति</big>
|<big>द्रष्टुम्</big>
|-
|१७.
|<big>पिबति</big>
|<big>पातुम्</big>
|-
|१८.
|<big>ददाति</big>
|<big>दातुम्</big>
|-
|१९.
|<big>उत्तिष्ठति</big>
|<big>उत्थातुम्</big>
|-
|२०.
|<big>उपविशति</big>
|<big>उपवेष्टुम्</big>
|}
 
=== <big>पठत अवगच्छत च -</big> ===
1. सः ______ इच्छति (पठनम्)  ।               सः पठितुम् इच्छति  |
 
===<big>पठत अवगच्छत च -</big>===
2. सः ______ इच्छति (गानम्)  ।                 सः गातुम्  इच्छति |
 
====<big>' इच्छति , शक्नोति च ' प्रयोगे तुमुन्</big>====
3. सः ______ इच्छति (लेखनम्) ।                सः लेखितुम्  इच्छति |
 
4.सः<big>रामनाथः लेखनम् ______ इच्छति (कथनम्)   ———>               सःरामनाथः लेखितुम्  इच्छति |।</big>
 
5.सः<big>माला ______पठनम् इच्छति (गमनम्)   ———>  माला  पठितुम्            सः गन्तुम्  इच्छति |।</big>
 
6.सः<big>राघवः ______पानम् इच्छति (पानम्)   ———>                  सःराघवः पातुम्  इच्छति |।</big>
 
7.सः<big>गीता ______हसनम् इच्छति (खादनम्)   ———>  गीता  हसितुम्           सः खदितुम्  इच्छति |।</big>
 
8.सः<big>रिषभः ______क्रीडनम् इच्छति (दानम्)   ———>  रिषभः  क्रीडितुम्              सः दातुम्   इच्छति |।</big>
 
<big><br />
9.सः ______ इच्छति (हसनम्)।                     सः हसितुम्   इच्छति |
लता (गानम्) गातुं शक्नोति ।</big>
 
<big>राधा ( नर्तनम्) नर्तितुं शक्नोति ।</big>
10. सः ______ इच्छति (चलनम्) ।                 सः चलितुम्   इच्छति |
 
<big>बालकः (धावनम्) धावितुं शक्नोति ।</big>
11. सः ______ इच्छति (क्रीडनम्) ।              सः क्रीडितुम् इच्छति |
 
<big>धनिकः (दानम्) दातुं शक्नोति ।</big>
12. सः ______ इच्छति (धावनम्) ।                सः धावितुम् इच्छति |
 
<big>शिष्यः श्लोकान् (पठनम्) पठितुं शक्नोति ।</big>
13. सः ______ इच्छति (करणम्) ।                 सः कर्तुम्   इच्छति |
 
<big><br /></big>
14. सः ______ इच्छति (दर्शनम्) ।                 सः द्रष्टुम्   इच्छति |
 
===<big>अभ्यासः</big>===
15. सः ______ इच्छति (अर्चनम्) ।                सः अर्चितुम्   इच्छति |
 
<big><br />'''१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयतु ।'''</big>
=== <big>अभ्यासः</big> ===
 
<big>१. राजेशः ______ इच्छति (कथनम्)  ।        </big>
 
<big>२. रमेशः ______ इच्छति (गमनम्)  ।  </big>
<big>'''1. कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।'''</big>
 
<big>३. शिशुः  ______ इच्छति (खादनम्) ।     </big>
 
<big>४. बालकः ______ इच्छति (चलनम्) ।     </big>
१. अहं '''पठितुं''' विद्यालयं गच्छामि । (पठनार्थम्)
 
<big>५. कर्मकारः कर्मं______ इच्छति (करणम्) ।   </big>
२. सः ……………………………………… गच्छति । (शयनार्थम्)
 
<big>६. अहं ______ विद्यालयं गच्छामि । (पठनार्थम्)</big>
३। ते ……………………………………… गच्छन्ति । (वन्दनार्थम्)
 
<big>७. देवदत्तः ______ गच्छति । (शयनार्थम्)</big>
४। ताः ……………………………………… मन्दिरं गच्छन्ति । (अर्चनार्थम्)
 
<big>७. शिष्याः ______ गच्छन्ति । (वन्दनार्थम्)</big>
५। बिडालः ………………………………… भोजनार्थम् प्रविशति । (खादनार्थम्)
 
<big>८. भक्ताः ______ मन्दिरं गच्छन्ति । (अर्चनार्थम्)</big>
६। मूषकः ……………………………………… आगच्छति । (कर्तनार्थम्)
 
<big>९. मूषकः ______ भोजनालयं प्रविशति । (खादनार्थम्)</big>
७। कृषकः ……………………………………… क्षेत्रं गच्छति । (कर्षनार्थम्)
 
८।<big>१०. तेआरक्षकाः ______ ……………………………………… द्वारे तिष्ठन्ति । (रक्षनार्थम्रक्षणार्थम्)</big>
 
<big><br /></big>
९। वयं ……………………………………… प्रातः उत्तिष्ठामः । (स्मरणार्थम्)
 
===='''<big>२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखतु ।</big>'''====
१०। एते विश्वनाथमन्दिरं ……………………………… काशीं गच्छन्ति । (दर्शनार्थम्)
 
<big>१. गोविन्दः तत्र ______ शक्नोति । (स्था)</big>
११। सा ……………………………………… पाकशालां गच्छति । (पचनार्थम्)
 
<big>२. बालिका एतत् पुस्तकं ______ शक्नोति ।(पठ्)</big>
१२। युवकः चायं ……………………………………… उपाहारगृहं गच्छति । (पानार्थम्)
 
<big>३. यूयं गीताम् ______ शक्नुथ । (उपदिश्)</big>
==== <big>'''2. कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु ।'''</big> ====
 
<big>४. वानरः वृक्षम् ______ शक्नोति । (आरुह्)</big>
 
१।<big>५. सःसर्पः अत्र ………………………………………बिलं ______ शक्नोति । (स्थाप्रविश्) </big>
 
<big><br /></big>
२। सः एतत् पुस्तकं ……………………………………… शक्नोति । (पठ्)
 
====<big>3) क्त्वान्ते तुमुन्नन्ते च परिवर्तनस्य अभ्यासः -</big> ====
३। किं, सः अस्मिन् आसने ……………………………… शक्नोति ? (उपविश्)
 
<big>उदाहरणम् अनुसृत्य वाक्यानां परिवर्तनं करोतु ---</big>
४। अहं गीताम् ………………………………… शक्नोमि । (उपदिश्)
 
{| class="wikitable"
५। किम्, इदानीं सः गृहं ……………………………………… न शक्नोति ? (गम्)
!
 
!<big>वर्तमानकाले</big>
६। न हि, इदानीं सः गृहं ……………………………………… न शक्नोति । (गम्)
!<big>क्त्वान्ते</big>
 
!<big>तुमुन्नन्ते</big>
७। किम्, अहम् अत्र ……………………………… शक्नोमि ? (आगम्)
|-
 
|<big>उदा.</big>
८। किम्, अहम् एकं चलचित्रं ……………………………… शक्नोमि ? (दृश्)
|<big>पितामही स्नाति; पितामही देवम् अर्चति ।</big>
 
|<big>पितामही स्नानं '''कृत्वा''' देवम् अर्चति ।</big>
९। किं, भवती एकं गीतं ……………………………………… शक्नोति ? (गा)
|<big>पितामही देवम् '''अर्चितुम्''' स्नानं करोति।</big>
 
|-
१०। सः वृक्षम् ……………………………… शक्नोति । (आरुह्)
|<big>१.</big>
 
|<big>शिशुः दुग्धं पिबति। शिशुः क्रीडति।</big>
११। ताः नृत्यं ……………………………………… शक्नुवन्ति । (कृ)
|
 
|
१२। अहं काव्यं ………………………………… न शक्नोमि । (लिख्)
|-
 
|<big>२.</big>
१३। त्वं ……………………………………… न शक्नोषि । (पच्)
|<big>माता पाकशालां गच्छति। माता ओदनं पचति।</big>
 
|
१४। ते छात्रे ……………………………………… शक्नुतः । (नृत्)
|
 
|-
१५। मूषकः बिलं ………………………………… शक्नोति । (प्रविश्)
|<big>३.</big>
 
|<big>नर्तकी नृत्यति। जनान् तोषयति।</big>
==== <big>'''3. कोष्ठके प्रदत्तैः धातुभिः सह तुमुन् प्रत्ययं संयोज्य यथोदाहरणं रिक्तस्थानानि पूरयन्तु -'''</big> ====
|
 
|
 
|-
१। वयं नर्त्तितुम् इच्छामः । (नृत्)
|<big>४.</big>
 
|<big>रामः विद्यालयं गच्छति। अध्ययनं करोति।</big>
२। सः ……………………………………… इच्छति । (खाद्)
|
 
|
३। ते गृहं ……………………………………… इच्छन्ति । (गम्)
|-
 
|<big>५.</big>
४। यूयं किं ……………………………………… इच्छथ । (कृ)
|<big>त्वं मधुरं खादसि। हस्तं प्रक्षालयसि।</big>
 
|
५। रमा प्राङ्गणे ……………………………………… इच्छति । (क्रीड्)
|
 
|-
६। देवेशः चलचित्रं ……………………………………… इच्छति । (दृश्)
|<big>६.</big>
 
|<big>शिष्यः रामायणं पठति। अर्थं वदति।</big>
७। सः आसने ……………………………………… इच्छति । (उपविश्)
|
 
|
८। सः श्लोकं ……………………………………… इच्छति । (श्राव्)
|-
|<big>७.</big>
|<big>माला आपणं गच्छति। शाकानि आनयति।</big>
|
|
|-
|<big>८.</big>
|<big>अहं कारयानं चालयामि। कार्यालयं गच्छामि।</big>
|
|
|-
|<big>९.</big>
|<big>वानरः वृक्षम् आरोहति। फलं खादति।</big>
|
|
|-
|<big>१०.</big>
|<big>भवान् क्रीडति। पदकं प्राप्नोति।</big>
|
|
|}
 
९। सः गीतं ……………………………………… इच्छति । (गा)
 
'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/9/91/PAGE_40_PDF.pdf तुमुन् प्रत्ययः pdf]</big>'''
१०। सः वस्त्राणि ……………………………………… इच्छति । (प्रक्षालय्)
 
११। सः समाचारं ……………………………………… इच्छति । (श्रु)
 
'''PAGE 40'''
१२। सः उत्तरं ……………………………………… इच्छति । (ज्ञा)
deletepagepermission, page_and_link_managers, teachers
1,046

edits