तुमुन् प्रत्ययः

From Samskrita Vyakaranam
Revision as of 02:40, 5 June 2023 by Anjali (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH
Jump to navigation Jump to search
Home

तुमुन् प्रत्ययः

तुमुन् प्रत्ययः  

एतत् संभाषणम् पठत अवगच्छत च –

पुत्रः – तात! एतां पुस्तकप्रदर्शिनीम् किमर्थम् आयोजितवन्तः ?

पिता – पुस्तकानां प्रचारं कर्तुं | पुस्तकप्रकाशकाः पुस्तकानि विक्रेतुं , प्रदर्शयितुं च अत्र आगच्छन्ति |

पुत्रः - – जनाः पुस्तकानि क्रेतुं आगच्छन्ति किल ?

पिता – आम् | केचन क्रेतुं , पुनः केचन द्रष्टुम् |  

पुत्रः – बहिः क्रिडासाधनानि किमर्थं सन्ति ?

पिता – जनान् आक्रष्टुम् । अत्र द्रष्टुम् आगताः केचन पातुम् इच्छन्ति, केचन खादितुम् इच्छन्ति । अतः उपाहारशकटानि अपि तत्र सन्ति । 

पुत्रः – केचन भिक्षुकाः अपि सन्ति, पश्यतु । धनं याचितुम् आगताः ते ।

पिता – आम् । ये दातुम् इच्छन्तु ते यच्छन्ति । चोरयितुम् इच्छन्तः केचन चोराः अपि अत्र भवन्ति । अतः जनान् शान्तिव्यवस्थां च रक्षितुम् अत्र आरक्षकाः सन्ति ।


अवधेयम् ---

कर्तुम्, विक्रेतुम्, प्रदर्शयितुम्, क्रेतुम्, द्रष्टुम्, पातुम्, याचितुम्, दातुम्, एतेषु शब्देषु “तुमुन्” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “तुमुन्” इति प्रत्ययस्य उपयोगः भवति | यथा –


रामः चषकं स्वीकरोति | दुग्धम् पिबति | रामः दुग्धं पातुं चषकं स्वीकरोति |

अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपं अन्यां क्रियाम् अपि करोति|


अथवा “किमर्थम्” इति प्रश्नस्य यत् उत्तरं भवति तत्र प्रायः “तुमुन्” इति प्रत्ययस्य उपयोगः भवति |

यथा – रामः किमर्थं चषकं स्वीकरोति ? रामः दुग्धं पातुं चषकं स्वीकरोति |  


“रामः पठितुं शालां गच्छति |” - एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।


तुमुन्नन्तरूपाणि ---

वर्तमानकालः तुमुन्नन्तरुपम्
१. पतति पतितुम्
२. हसति हसितुम्
३. धावति धावितुम्
४. पठति पठितुम्
५. भवति भवितुम्
६. चलति चलितुम्
७. नयति नेतुम्
८. लिखति लेखितुम्
९. मिलति मेलितुम्
१०. क्रीणाति क्रेतुम्
११. शृणोति श्रोतुम्
१२. नयति नेतुम्
१३. करोति कर्तुम्
१४. गॄह्णाति ग्रहीतुम्
१५. पृच्छति प्रष्टुम्
१६. पश्यति द्रष्टुम्
१७. पिबति पातुम्
१८. ददाति दातुम्
१९. उत्तिष्ठति उत्थातुम्
२०. उपविशति उपवेष्टुम्

पठत अवगच्छत च -

1. सः ______ इच्छति (पठनम्)  ।               सः पठितुम् इच्छति  |

2. सः ______ इच्छति (गानम्)  ।                 सः गातुम्  इच्छति |

3. सः ______ इच्छति (लेखनम्) ।                सः लेखितुम्  इच्छति |

4.सः ______ इच्छति (कथनम्)  ।                 सः लेखितुम्  इच्छति |

5.सः ______ इच्छति (गमनम्)  ।                  सः गन्तुम्  इच्छति |

6.सः ______ इच्छति (पानम्) ।                     सः पातुम्  इच्छति |

7.सः ______ इच्छति (खादनम्) ।                  सः खदितुम्  इच्छति |

8.सः ______ इच्छति (दानम्) ।                     सः दातुम्   इच्छति |

9.सः ______ इच्छति (हसनम्)।                     सः हसितुम्   इच्छति |

10. सः ______ इच्छति (चलनम्) ।                 सः चलितुम्   इच्छति |

11. सः ______ इच्छति (क्रीडनम्) ।              सः क्रीडितुम् इच्छति |

12. सः ______ इच्छति (धावनम्) ।                सः धावितुम् इच्छति |

13. सः ______ इच्छति (करणम्) ।                 सः कर्तुम्   इच्छति |

14. सः ______ इच्छति (दर्शनम्) ।                 सः द्रष्टुम्   इच्छति |

15. सः ______ इच्छति (अर्चनम्) ।                सः अर्चितुम्   इच्छति |

अभ्यासः

1. कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।


१. अहं पठितुं विद्यालयं गच्छामि । (पठनार्थम्)

२. सः ……………………………………… गच्छति । (शयनार्थम्)

३। ते ……………………………………… गच्छन्ति । (वन्दनार्थम्)

४। ताः ……………………………………… मन्दिरं गच्छन्ति । (अर्चनार्थम्)

५। बिडालः ………………………………… भोजनार्थम् प्रविशति । (खादनार्थम्)

६। मूषकः ……………………………………… आगच्छति । (कर्तनार्थम्)

७। कृषकः ……………………………………… क्षेत्रं गच्छति । (कर्षनार्थम्)

८। ते ……………………………………… द्वारे तिष्ठन्ति । (रक्षनार्थम्)

९। वयं ……………………………………… प्रातः उत्तिष्ठामः । (स्मरणार्थम्)

१०। एते विश्वनाथमन्दिरं ……………………………… काशीं गच्छन्ति । (दर्शनार्थम्)

११। सा ……………………………………… पाकशालां गच्छति । (पचनार्थम्)

१२। युवकः चायं ……………………………………… उपाहारगृहं गच्छति । (पानार्थम्)

2. कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु ।

१। सः अत्र ……………………………………… शक्नोति । (स्था)

२। सः एतत् पुस्तकं ……………………………………… शक्नोति । (पठ्)

३। किं, सः अस्मिन् आसने ……………………………… शक्नोति ? (उपविश्)

४। अहं गीताम् ………………………………… शक्नोमि । (उपदिश्)

५। किम्, इदानीं सः गृहं ……………………………………… न शक्नोति ? (गम्)

६। न हि, इदानीं सः गृहं ……………………………………… न शक्नोति । (गम्)

७। किम्, अहम् अत्र ……………………………… शक्नोमि ? (आगम्)

८। किम्, अहम् एकं चलचित्रं ……………………………… शक्नोमि ? (दृश्)

९। किं, भवती एकं गीतं ……………………………………… शक्नोति ? (गा)

१०। सः वृक्षम् ……………………………… शक्नोति । (आरुह्)

११। ताः नृत्यं ……………………………………… शक्नुवन्ति । (कृ)

१२। अहं काव्यं ………………………………… न शक्नोमि । (लिख्)

१३। त्वं ……………………………………… न शक्नोषि । (पच्)

१४। ते छात्रे ……………………………………… शक्नुतः । (नृत्)

१५। मूषकः बिलं ………………………………… शक्नोति । (प्रविश्)

3. कोष्ठके प्रदत्तैः धातुभिः सह तुमुन् प्रत्ययं संयोज्य यथोदाहरणं रिक्तस्थानानि पूरयन्तु -

१। वयं नर्त्तितुम् इच्छामः । (नृत्)

२। सः ……………………………………… इच्छति । (खाद्)

३। ते गृहं ……………………………………… इच्छन्ति । (गम्)

४। यूयं किं ……………………………………… इच्छथ । (कृ)

५। रमा प्राङ्गणे ……………………………………… इच्छति । (क्रीड्)

६। देवेशः चलचित्रं ……………………………………… इच्छति । (दृश्)

७। सः आसने ……………………………………… इच्छति । (उपविश्)

८। सः श्लोकं ……………………………………… इच्छति । (श्राव्)

९। सः गीतं ……………………………………… इच्छति । (गा)

१०। सः वस्त्राणि ……………………………………… इच्छति । (प्रक्षालय्)

११। सः समाचारं ……………………………………… इच्छति । (श्रु)

१२। सः उत्तरं ……………………………………… इच्छति । (ज्ञा)