13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 25:
 
 
 
<big>अवधेयम् ---</big>
<big>'''अवधेयम् ---'''</big>
 
<big>कर्तुम्, विक्रेतुम्, प्रदर्शयितुम्, क्रेतुम्, द्रष्टुम्, पातुम्, याचितुम्, दातुम्, एतेषु शब्देषु “तुमुन्” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “तुमुन्” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>
 
 
 
Line 33 ⟶ 35:
 
<big>अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपं अन्यां क्रियाम् अपि करोति|</big>
 
 
 
Line 40 ⟶ 43:
 
 
 
<big>“रामः पठितुं शालां गच्छति |” - एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।</big>
<big>“रामः पठितुं शालां गच्छति |” - एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।</big>
 
 
=== <big>तुमुन्नन्तरूपाणि ---</big> ===
{| class="wikitable"
!
!<big>वर्तमानकालः</big>
!<big>तुमुन्नन्तरुपम्</big>
|-
|१.
|<big>पतति</big>
|<big>पतितुम्</big>
|-
|२.
|<big>हसति</big>
|<big>हसितुम्</big>
|-
|३.
|<big>धावति</big>
|<big>धावितुम्</big>
|-
|४.
|<big>पठति</big>
|<big>पठितुम्</big>
|-
|५.
|<big>भवति</big>
|<big>भवितुम्</big>
|-
|६.
|<big>चलति</big>
|<big>चलितुम्</big>
|-
|७.
|<big>नयति</big>
|<big>नेतुम्</big>
|-
|८.
|<big>लिखति</big>
|<big>लेखितुम्</big>
|-
|९.
|<big>मिलति</big>
|<big>मेलितुम्</big>
|-
|१०.
|<big>क्रीणाति</big>
|<big>क्रेतुम्</big>
|-
|११.
|<big>शृणोति</big>
|<big>श्रोतुम्</big>
|-
|१२.
|<big>नयति</big>
|<big>नेतुम्</big>
|-
|१३.
|<big>करोति</big>
|<big>कर्तुम्</big>
|-
|१४.
|<big>गॄह्णाति</big>
|<big>ग्रहीतुम्</big>
|-
|१५.
|<big>पृच्छति</big>
|<big>प्रष्टुम्</big>
|-
|१६.
|<big>पश्यति</big>
|<big>द्रष्टुम्</big>
|-
|१७.
|<big>पिबति</big>
|<big>पातुम्</big>
|-
|१८.
|<big>ददाति</big>
|<big>दातुम्</big>
|-
|१९.
|<big>उत्तिष्ठति</big>
|<big>उत्थातुम्</big>
|-
|२०.
|<big>उपविशति</big>
|<big>उपवेष्टुम्</big>
|}
 
=== <big>पठत अवगच्छत च -</big> ===
1. सः ______ इच्छति (पठनम्)  ।               सः पठितुम् इच्छति  |
 
2. सः ______ इच्छति (गानम्)  ।                 सः गातुम्  इच्छति |
 
3. सः ______ इच्छति (लेखनम्) ।                सः लेखितुम्  इच्छति |
 
4.सः ______ इच्छति (कथनम्)  ।                 सः लेखितुम्  इच्छति |
 
5.सः ______ इच्छति (गमनम्)  ।                  सः गन्तुम्  इच्छति |
 
6.सः ______ इच्छति (पानम्) ।                     सः पातुम्  इच्छति |
 
7.सः ______ इच्छति (खादनम्) ।                  सः खदितुम्  इच्छति |
 
8.सः ______ इच्छति (दानम्) ।                     सः दातुम्   इच्छति |
 
9.सः ______ इच्छति (हसनम्)।                     सः हसितुम्   इच्छति |
 
10. सः ______ इच्छति (चलनम्) ।                 सः चलितुम्   इच्छति |
 
11. सः ______ इच्छति (क्रीडनम्) ।              सः क्रीडितुम् इच्छति |
 
12. सः ______ इच्छति (धावनम्) ।                सः धावितुम् इच्छति |
 
13. सः ______ इच्छति (करणम्) ।                 सः कर्तुम्   इच्छति |
 
14. सः ______ इच्छति (दर्शनम्) ।                 सः द्रष्टुम्   इच्छति |
 
15. सः ______ इच्छति (अर्चनम्) ।                सः अर्चितुम्   इच्छति |
 
=== <big>अभ्यासः</big> ===
 
 
<big>'''1. कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।'''</big>
 
 
१. अहं '''पठितुं''' विद्यालयं गच्छामि । (पठनार्थम्)
 
२. सः ……………………………………… गच्छति । (शयनार्थम्)
 
३। ते ……………………………………… गच्छन्ति । (वन्दनार्थम्)
 
४। ताः ……………………………………… मन्दिरं गच्छन्ति । (अर्चनार्थम्)
 
५। बिडालः ………………………………… भोजनार्थम् प्रविशति । (खादनार्थम्)
 
६। मूषकः ……………………………………… आगच्छति । (कर्तनार्थम्)
 
७। कृषकः ……………………………………… क्षेत्रं गच्छति । (कर्षनार्थम्)
 
८। ते ……………………………………… द्वारे तिष्ठन्ति । (रक्षनार्थम्)
 
९। वयं ……………………………………… प्रातः उत्तिष्ठामः । (स्मरणार्थम्)
 
१०। एते विश्वनाथमन्दिरं ……………………………… काशीं गच्छन्ति । (दर्शनार्थम्)
 
११। सा ……………………………………… पाकशालां गच्छति । (पचनार्थम्)
 
१२। युवकः चायं ……………………………………… उपाहारगृहं गच्छति । (पानार्थम्)
 
==== <big>'''2. कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु ।'''</big> ====
 
 
१। सः अत्र ……………………………………… शक्नोति । (स्था)
 
२। सः एतत् पुस्तकं ……………………………………… शक्नोति । (पठ्)
 
३। किं, सः अस्मिन् आसने ……………………………… शक्नोति ? (उपविश्)
 
४। अहं गीताम् ………………………………… शक्नोमि । (उपदिश्)
 
५। किम्, इदानीं सः गृहं ……………………………………… न शक्नोति ? (गम्)
 
६। न हि, इदानीं सः गृहं ……………………………………… न शक्नोति । (गम्)
 
७। किम्, अहम् अत्र ……………………………… शक्नोमि ? (आगम्)
 
८। किम्, अहम् एकं चलचित्रं ……………………………… शक्नोमि ? (दृश्)
 
९। किं, भवती एकं गीतं ……………………………………… शक्नोति ? (गा)
 
१०। सः वृक्षम् ……………………………… शक्नोति । (आरुह्)
 
११। ताः नृत्यं ……………………………………… शक्नुवन्ति । (कृ)
 
१२। अहं काव्यं ………………………………… न शक्नोमि । (लिख्)
 
१३। त्वं ……………………………………… न शक्नोषि । (पच्)
 
१४। ते छात्रे ……………………………………… शक्नुतः । (नृत्)
 
१५। मूषकः बिलं ………………………………… शक्नोति । (प्रविश्)
 
==== <big>'''3. कोष्ठके प्रदत्तैः धातुभिः सह तुमुन् प्रत्ययं संयोज्य यथोदाहरणं रिक्तस्थानानि पूरयन्तु -'''</big> ====
 
 
१। वयं नर्त्तितुम् इच्छामः । (नृत्)
 
२। सः ……………………………………… इच्छति । (खाद्)
 
३। ते गृहं ……………………………………… इच्छन्ति । (गम्)
 
४। यूयं किं ……………………………………… इच्छथ । (कृ)
 
५। रमा प्राङ्गणे ……………………………………… इच्छति । (क्रीड्)
 
६। देवेशः चलचित्रं ……………………………………… इच्छति । (दृश्)
 
७। सः आसने ……………………………………… इच्छति । (उपविश्)
 
८। सः श्लोकं ……………………………………… इच्छति । (श्राव्)
 
९। सः गीतं ……………………………………… इच्छति । (गा)
 
१०। सः वस्त्राणि ……………………………………… इच्छति । (प्रक्षालय्)
 
११। सः समाचारं ……………………………………… इच्छति । (श्रु)
 
१२। सः उत्तरं ……………………………………… इच्छति । (ज्ञा)
teachers
752

edits