13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 6:
 
 
<big>'''एतत् संभाषणम् पठत अवगच्छत च – [ To be changed]'''</big>
 
<big>पुत्रः – तात! एतां पुस्तकप्रदर्शिनीम् किमर्थम् आयोजितवन्तः ?</big>
Line 163:
 
 
<big>'''1.१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।'''</big>
 
<big>१. राजेशः ______ इच्छति (कथनम्)  ।        </big>
 
<big>२. रमेशः ______ इच्छति (गमनम्)  ।  </big>
 
<big>३. शिशुः  ______ इच्छति (खादनम्) ।     </big>
 
<big>४. बालकः ______ इच्छति (चलनम्) ।     </big>
 
<big>५. कर्मकारः कर्मं______ इच्छति (करणम्) ।   </big>
 
<big>६. अहं '''______''' विद्यालयं गच्छामि । (पठनार्थम्)</big>
 
<big>७. देवदत्तः ______ गच्छति । (शयनार्थम्)</big>
 
<big>७. शिष्याः ______ गच्छन्ति । (वन्दनार्थम्)</big>
 
<big>८. भक्ताः ______ मन्दिरं गच्छन्ति । (अर्चनार्थम्)</big>
 
<big>९. मूषकः ______ भोजनालयं प्रविशति । (खादनार्थम्)</big>
 
<big>१०. आरक्षकाः ______ द्वारे तिष्ठन्ति । (रक्षनार्थम्)</big>
 
==== <big>'''2. कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु ।'''</big> ====
 
 
==== <big>'''2.<big>२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु ।'''</big>''' ====
 
<big>१. गोविन्दः तत्र ______ शक्नोति । (स्था)</big>
 
<big>२. बालिका एतत् पुस्तकं ______ शक्नोति ।(पठ्)</big>
 
<big>३. यूयं गीताम् ______ शक्नुथ । (उपदिश्)</big>
 
<big>४. वानरः वृक्षम् ______ शक्नोति । (आरुह्)</big>
 
<big>५. सर्पः बिलं ______ शक्नोति । (प्रविश्)</big>
 
 
वर्तमानकालः -------> क्त्वान्त् ------> तुमुनान्त परिवर्तनम् अभ्यासः { to be added}
page_and_link_managers, teachers
357

edits