13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

no edit summary
No edit summary
Line 37:
 
==== <big>'''अवधेयम् ---'''</big> ====
 
<big>'''कर्तुम्, गन्तुम्, क्रेतुम्, पठितुम्, भवितुम्, प्रार्थितुम्, पातुम्, खादितुम्, क्रीडितुम्, प्रत्यागन्तुम्''' इति एतेषु शब्देषु “'''तुमुन्'''” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “'''तुमुन्'''” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>
 
 
 
Line 50:
 
<big>यथा – रामः किमर्थं चषकं स्वीकरोति ? रामः दुग्धं पातुं चषकं स्वीकरोति |</big>  
 
 
 
Line 56 ⟶ 55:
 
 
=== <big>तुमुन्नन्तरूपाणि ---</big> ===
 
=== <big>तुमुन्नन्तरूपाणि ---</big> ===
{| class="wikitable"
!
Line 63 ⟶ 62:
!<big>तुमुन्नन्तरुपम्</big>
|-
|१.
|<big>पतति</big>
|<big>पतितुम्</big>
|-
|२.
|<big>हसति</big>
|<big>हसितुम्</big>
|-
|३.
|<big>धावति</big>
|<big>धावितुम्</big>
|-
|४.
|<big>पठति</big>
|<big>पठितुम्</big>
|-
|५.
|<big>भवति</big>
|<big>भवितुम्</big>
|-
|६.
|<big>चलति</big>
|<big>चलितुम्</big>
|-
|७.
|<big>नयति</big>
|<big>नेतुम्</big>
Line 95 ⟶ 94:
|<big>लेखितुम्</big>
|-
|९.
|<big>मिलति</big>
|<big>मेलितुम्</big>
Line 115 ⟶ 114:
|<big>कर्तुम्</big>
|-
|१४.
|<big>गॄह्णातिगृह्णाति</big>
|<big>ग्रहीतुम्</big>
|-
|१५.
|<big>पृच्छति</big>
|<big>प्रष्टुम्</big>
|-
|१६.
|<big>पश्यति</big>
|<big>द्रष्टुम्</big>
|-
|१७.
|<big>पिबति</big>
|<big>पातुम्</big>
|-
|१८.
|<big>ददाति</big>
|<big>दातुम्</big>
|-
|१९.
|<big>उत्तिष्ठति</big>
|<big>उत्थातुम्</big>
|-
|२०.
|<big>उपविशति</big>
|<big>उपवेष्टुम्</big>
Line 145 ⟶ 144:
 
 
=== <big>पठत अवगच्छत च -</big> ===
 
==== <big>' इच्छति , शक्नोति च ' प्रयोगे तुमुन्</big> ====
=== <big>पठत अवगच्छत च -</big> ===
 
==== <big>' इच्छति , शक्नोति च ' प्रयोगे तुमुन्</big> ====
<big>रामनाथः लेखनम् इच्छति। ———> रामनाथः लेखितुम् इच्छति।</big>
 
Line 172 ⟶ 171:
<big><br /></big>
 
=== <big>अभ्यासः</big> ===
 
<big><br />'''१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।'''</big>
Line 196 ⟶ 195:
<big>९. मूषकः ______ भोजनालयं प्रविशति । (खादनार्थम्)</big>
 
<big>१०. आरक्षकाः ______ द्वारे तिष्ठन्ति । (रक्षनार्थम्रक्षणार्थम्)</big>
 
<big><br /></big>
 
==== '''<big>२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु ।</big>''' ====
 
<big>१. गोविन्दः तत्र ______ शक्नोति । (स्था)</big>
 
Line 213:
<big><br /></big>
 
==== <big>3) तुमुनान्त परिवर्तनम् अभ्यासः</big> ====
 
<big>उदाहरणम् अनुसॄत्य परिवर्तनम् करोतु ---</big>
 
{| class="wikitable"
!
!<big>वर्तमानकालः</big>
!<big>क्त्वान्त्क्त्वान्त</big>
!<big>तुमुनान्त्तुमुन्नन्त</big>
|-
|<big>उदा.</big>
Line 237 ⟶ 239:
|-
|<big>३.</big>
|<big>नर्तकी नॄत्यति।नृत्यति। जनान् तोषयति।</big>
|
|
deletepagepermission, page_and_link_managers, teachers
1,046

edits