४३. विरुद्धार्थकाः शब्दाः

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/viruddhArthakAH-zabdAH
Home

विरुद्धार्थकाः शब्दाः

अवधेयम् ---

 
उन्नतः
 
वामनः
 
पुरातनम्
 
नूतनम्
 
बृहत्
 
लघु
 
शीतलम्
 
उष्णम्
 
स्थूलः
 
कृशः
 
अधिकम्
 
किञ्चित्
 
दीर्घः
 
ह्रस्वः

अभ्यासः

अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु -

१. नारिकेलवृक्षः ……………… अस्ति । आम्रवृक्षः ------------------------ अस्ति ।


२. राजभवनम् --------------- अस्ति । कृषकस्य गृहम् ------------ अस्ति ।


३. (अ) कारयानं --------------- अस्ति । (ब) कारयानं ---------------- अस्ति


४. राजेशः ---------------- अस्ति । अनिलः ---------------- अस्ति ।


५. पयोहिमम्--------------- अस्ति । चायम् --------------- अस्ति ।


६. (अ) कूप्याः जलम् ---------------- अस्ति । (ब) कूप्याः जलम् ---------------- अस्ति ।


७. मापिका ---------------- अस्ति । लेखनी ---------------- अस्ति ।


विरुद्धार्थकाः शब्दाः pdf


PAGE 43