14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 276:
|-
|
====<big>'''खरवसानयोर्विसर्जनीयः''' '''(८.३.१५)'''</big>====
<big>पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍ च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |'''</big>
 
Line 304:
----
 
=== <big>'''अक्ष-शलाका-संख्याः परिणा''' (२.१.१०)''' [5]</big> ===
<big>अक्ष-शब्दः, शलाका-शब्दः, सङ्ख्यावाचकशब्दः च परि इति सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति| एतस्य समासस्य प्रयोगः केवलं द्यूतक्रीडायामेव भवति|</big>
Line 361:
----
 
=== <big>'''विभाषाः''' (२.१.११) '''[6]'''</big> ===
 
 
Line 378:
----
 
=== <big>'''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) '''[7]'''</big> ===
<big>अप, परि, बहि, अञ्चु एते शब्दाः पञ्चम्यन्तेन सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति|</big>
 
Line 630:
 
 
===<big>'''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) [9]</big>===
<big>सम्मुखता इत्यस्मिन् अर्थे अभि, प्रति च एतौ द्वौ शब्दौ चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावसमासः च भवति|</big>
 
Line 694:
----
 
===<big>'''अनुर्यत्समया''' ( २.१.१५)[10]</big>===
 
 
Line 762:
 
 
===<big>'''यस्य चायामः''' (२.१.१६) '''[ 11 ]'''</big>===
<big>अनु इति अव्ययं, दीर्घतां बोधयितुं यत् पदं प्रयुज्यते, तेन पदेन सह समस्यते, अव्ययीभावसमासः च भवति</big>|
 
Line 881:
 
 
=== <big>'''पारे मध्ये षष्ठ्या वा '''( २.१. १८) [13]'''</big> ===
<big>“पार” तथा “मध्य”, एतौ द्वौ शब्दौ, षष्ठ्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|</big>
 
Line 946:
----
 
===<big>'''संख्या वंश्येन''' (२.१.१९) '''[14]'''</big>===
<big>संख्यावाची शब्दः वंश्यवाचिना सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति |</big>