6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
<big>ध्वनिमुद्रणानि--</big>
 
 
 
Line 57 ⟶ 58:
 
<big><nowiki>*</nowiki>अदन्ताङ्गे सति, यञादि-सार्वधातुकप्रत्यये परे, अङ्गकार्यं भवति |</big>
 
 
 
Line 195 ⟶ 197:
 
<big>यास्‌-आगमे, विधिलिङि सकारलोपः सर्वत्र भवति—</big>
 
 
 
<big>'<nowiki/>''लिङः सलोपोऽनन्तस्य''' (७.२.७९) = सार्वधातुकलिङि, अपदान्तस्य सकारस्य लोपो भवति | अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः नञ्तत्पुरुषः, तस्य अनन्तस्य | लिङः षष्ठ्यन्तं, स लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम्‌, अनन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''रुदादिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्मात्‌ '''सार्वधातुकस्य''' इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '<nowiki/>'''''अङ्गात्‌''' सार्वधातुकस्य लिङः अनन्तस्य सः लोपः''' |</big>
 
 
 
<big>आशीर्लिङ्‌ आर्धधातुकलकारः इति कारणतः अनेन सूत्रेण सकारलोपः न भवति | विधिलिङि प्रथमपुरुषे यात् याताम्‌ युः; आशीर्लिङि यात्‌ यास्ताम् यासुः | धेयं यत्‌ विधिलिङि आशीर्लिङि च प्रथमपुरुषैकवचने 'यात्‌' समानम्‌ अस्ति; उभयत्र सकारलोपः, किन्तु भिन्न-सूत्रेण | प्रथमपुरुषैकवचने उभयत्र यास्‌ + त्‌ → यास्त्‌ | विधिलिङि '''लिङः सलोपोऽनन्तस्य''' (७.२.७९) इत्यनेन सकारलोपः | आशीर्लिङि यत्र सकारलोपः भवति, '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इति सूत्रेण भवति | अनेन सूत्रेण पदान्ते संयोगः भवति चेत्‌, तस्य च संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, तर्हि तस्य सकारस्य ककारस्य च लोपः भवति |</big>
 
 
 
<big>अदन्ताङ्गेषु इव, अत्र अपि झि-स्थाने जुस्‌ आदेशः, '''झेर्जुस्‌''' (३.४.१०८) | जकारस्य इत्‌-संज्ञा '''चुटू''' इति सूत्रेण; '''तस्य लोपः''' इत्यनेन लोपः | उस्‌ अवशिष्यते |</big>
 
 
 
<big>'''झेर्जुस्‌''' (३.४.१०८) = लिङ्‌-लकारस्य झि इत्यस्य स्थाने जुस्‌-आदेशो भवति | झेः षष्ठ्यन्तं, जुस्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''लिङः सीयुट्‌''' (३.४.१०२) इत्यस्मात्‌ '''लिङः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''लिङः लस्य झेः जुस्‌''' | '''झोऽन्तः''' (७.१.३) इत्यस्य अपवादः |</big>
 
 
 
<big>'''उस्यपदान्तात्''' (६.१.९५) = अपदान्तात्‌ अवर्णात्‌ उसि परे पूर्वपरयोः स्थाने पररूपादेशो भवति | अस्य सूत्रस्य प्रसक्तिः केवलम्‌ अनदन्ताङ्गेषु | न पदान्तम्‌ अपदान्तं, तस्मात्‌ अपदान्तात्‌ | उसि सप्तम्यन्तम्‌, अपदान्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''आद्गुणः''' (६.१.८६) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः | '''इको यणचि''' (६.१.७६) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''एङि पररूपम्‌''' (६.१.९३) इत्यस्मात्‌ '''पररूपम्‌''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तात्‌ आत्‌ '''उसि अचि''' एकः पूर्वपरयोः पररूपं संहितायाम्‌''' |</big>
 
 
 
<big>यास्‌ + तिप → यास्‌ + त्‌ → सकारलोपः → यात्‌</big>
 
 
<big>तस्‌ → ताम्‌ → यास्‌ + ताम्‌ → सकारलोपः → याताम्‌</big>
 
 
<big>यास्‌ + झि → लिङि झि-स्थाने जुस्‌ → या + उस्‌ → '''उस्यपदान्तात्''' (६.१.९६) इत्यनेन पररूपादेशः → युस्‌ → रुत्वविसर्गौ ('''न विभक्तौ तुस्माः''' इत्यनेन सकार-लोप-निषेधः; स्‌ स्थाने "रु”*, रु स्थाने विसर्गः**) → युः</big>
 
 
<big>यास्‌ + सिप्‌ → यास्‌ + स्‌ → सकारलोपः → या + स्‌ → रुत्वविसर्गौ → याः</big>
 
 
<big>थस्‌ → तम्‌ → यास्‌ + तम्‌ → यातम्‌</big>
 
 
<big>थ → त → यास्‌ + त → यात</big>
 
 
<big>मिप्‌ → अम्‌ → यास्‌ + अम्‌ → सकारलोपः, सवर्णदीर्घः → याम्‌</big>
 
 
<big>वस्‌ → व → यास्‌ + व → सकारलोपः → याव</big>
 
 
<big>मस्‌ → म → यास्‌ + म → सकारलोपः → याम</big>
Line 251:
 
<big>'''नित्यं ङितः''' (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन सकारान्तः इत्यर्थः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (सकारस्य) लोपः न तु पूर्णप्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणम्‌, ङितः षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''स उत्तमस्य''' (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; '''इतश्च लोपः परस्मैपदेषु''' (३.४.९७) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ङितः लस्य सः उत्तमस्य नित्यं लोपः''' |</big>
 
 
 
Line 288 ⟶ 289:
 
<big>इ     वहि         महि</big>
 
 
 
Line 297 ⟶ 299:
 
<big>यत्र अङ्गम् अनदन्तम्‌ अस्ति, रूपाणि एवं भवन्ति लटि— चिनुते, चिन्वाते, चिन्वते |</big>
 
 
 
Line 302 ⟶ 305:
 
<big><br />(१) प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने</big>
 
 
 
Line 351 ⟶ 355:
 
 
 
<big>'''C. <u>अनदन्ताङ्गानां सिद्ध-तिङ्‌प्रत्ययानां पित्त्वम्‌ अपित्त्वं च</u>'''मूलतिङ्‌प्रत्ययान्‌ आधारीकृत्य सिद्ध-तिङ्‌प्रत्ययाः पितः अपितः च भवन्ति | मूलप्रत्ययः पित्‌ अस्ति चेत्‌, सिद्ध-प्रत्ययः अपि तथा | यथा तिप्‌ पित्‌ अस्ति, अतः लटि ति, लोटि तु, लङि त्‌ इत्येषामपि पित्त्वं भवति | अयं बिन्दुः महत्त्वपूर्णः, यतः प्रत्ययः पित्‌ अस्ति चेत्‌, तिङन्तपदस्य निर्माणार्थं, तृतीयसोपाने (तिङ्‌संज्ञकप्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌ इत्यस्मिन्‌) गुणकार्यं भविष्यति यत्र प्रसक्तिः अस्ति | धेयं यत्‌ अङ्गं यत्र अदन्तम्‌ अस्ति, तत्र तिङ्‌प्रत्ययम्‌ अधिकृत्य गुणकार्यं न कुत्रापि सम्भवति अतः एतावता तिङ्‌प्रत्यायानां पित्त्वापित्त्व-विषये अस्माकम्‌ अवधानं नासीत्‌ | किन्तु इतः अग्रे अङ्गम्‌ अनदन्तम्‌; अस्य च प्रसङ्गे गुणकार्यं बहुत्र अतः तिङ्‌प्रत्यायानां पित्त्वापित्त्व -विषये अवधातव्यम्‌ | यथा स्वादिगणे चि-धातुः, श्नु प्रत्ययः, तयोः मेलनेन चिनु इति अङ्गम्‌ | चिनु + ति → ति पित्‌ अस्ति अतः '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → चिनो + ति → चिनोति |</big>
<big>'''C. <u>अनदन्ताङ्गानां सिद्ध-तिङ्‌प्रत्ययानां पित्त्वम्‌ अपित्त्वं च</u>'''</big>
 
<big>'''C. <u>अनदन्ताङ्गानां सिद्ध-तिङ्‌प्रत्ययानां पित्त्वम्‌ अपित्त्वं च</u>'''मूलतिङ्‌प्रत्ययान्‌ आधारीकृत्य सिद्ध-तिङ्‌प्रत्ययाः पितः अपितः च भवन्ति | मूलप्रत्ययः पित्‌ अस्ति चेत्‌, सिद्ध-प्रत्ययः अपि तथा | यथा तिप्‌ पित्‌ अस्ति, अतः लटि ति, लोटि तु, लङि त्‌ इत्येषामपि पित्त्वं भवति | अयं बिन्दुः महत्त्वपूर्णः, यतः प्रत्ययः पित्‌ अस्ति चेत्‌, तिङन्तपदस्य निर्माणार्थं, तृतीयसोपाने (तिङ्‌संज्ञकप्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌ इत्यस्मिन्‌) गुणकार्यं भविष्यति यत्र प्रसक्तिः अस्ति | धेयं यत्‌ अङ्गं यत्र अदन्तम्‌ अस्ति, तत्र तिङ्‌प्रत्ययम्‌ अधिकृत्य गुणकार्यं न कुत्रापि सम्भवति अतः एतावता तिङ्‌प्रत्यायानां पित्त्वापित्त्व-विषये अस्माकम्‌ अवधानं नासीत्‌ | किन्तु इतः अग्रे अङ्गम्‌ अनदन्तम्‌; अस्य च प्रसङ्गे गुणकार्यं बहुत्र अतः तिङ्‌प्रत्यायानां पित्त्वापित्त्व -विषये अवधातव्यम्‌ | यथा स्वादिगणे चि-धातुः, श्नु प्रत्ययः, तयोः मेलनेन चिनु इति अङ्गम्‌ | चिनु + ति → ति पित्‌ अस्ति अतः '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → चिनो + ति → चिनोति |</big>
 
<big>पित्‌-प्रत्ययाः पुनः द्विविधाः; अपित्‌-प्रत्ययाः अपि द्विविधाः | प्रत्ययस्य आदौ अच्‌-वर्णः अस्ति चेत्‌, प्रत्ययः अजादिः | प्रत्ययस्य आदौ हल्‌-वर्णः अस्ति चेत्‌, प्रत्ययः हलादिः | पित्सु अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति; अपित्सु अपि अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति | तर्हि आहत्य प्रत्ययाः चतुर्विधाः—हलादिपित्सार्वधातुकप्रत्ययाः, अजादिपित्सार्वधातुकप्रत्ययाः, हलाद्यपित्सार्वधातुकप्रत्ययाः, अजाद्यपित्सार्वधातुकप्रत्ययाः चेति | एतदनुसृत्य कार्यमपि भिन्नं भवति |</big>
Line 358 ⟶ 365:
 
<big><br />ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम्‌ |</big>
 
 
 
Line 409 ⟶ 417:
 
<big>अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्‌, आताम्‌, अत, आथाम्‌, इ</big>
 
 
 
Line 426 ⟶ 435:
 
<big>अजाद्यपित्सार्वधातुकप्रत्ययाः— नव (सर्वे) ईकारादयः आत्मनेपदिनः</big>
 
 
 
<big>आहत्य हलादिपितः - ६, अजादिपितः - ७, हलाद्यपितः - ३८, अजाद्यपितः - २३ | प्रत्ययानां वर्गचतुष्टेयं; प्रत्येकस्मिन्‌ वर्गे यत्‌ कार्यं भवति, तत्‌ कार्यं समानम्‌ अस्ति सर्वेषां वर्गसदस्यानां कृते | अयमेव द्वितीयगणसमूहस्य कार्यविधिः | अतः इमं जानीमः चेत्‌, द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि |</big>
 
 
 
<big>अधुना अन्तिमः एकः विचारणीयः | उपरि उक्तम्‌ आसीत्‌ यत्‌ पित्त्वविषये यथा मूलप्रत्ययः तथैव सिद्धप्रत्ययः | मूलस्य पित्त्वं चेत्‌, सिद्धस्यापि पित्त्वम्‌ इति | किञ्च अत्र अपवादद्वयं प्रतीयते |</big>
 
 
 
<big>१. लोट्‌-लकारस्य उत्तमपुरुषे '''आनि''', '''आव''', '''आम''','''ऐ''', '''आवहै''', '''आमहै''' | '''आनि''' मिप इत्यस्मात्‌ आगतः अतः तस्य पित्त्वम्‌ अस्ति | किन्तु अवशिष्टप्रत्ययाः मूले तु पितः न सन्ति | तेषां पित्त्वं कुतः आगतम्‌ ?</big>
 
 
 
<big>लोटि सर्वत्र परस्मैपदे आत्मनेपदे च उत्तमपुरुषे आड्‌ आगमः | अयम्‌ आगमः ("आ") प्रत्ययानाम्‌ आदौ युज्यते | येन सूत्रेण अयम्‌ आड्‌-आगमः विहितः, तेन एव सूत्रेण व्युत्पन्न-प्रत्ययस्य पित्त्वं विधीयते |</big>
 
 
 
<big>'''आडुत्तमस्य पिच्च''' (३.४.९२) = लोट्‌-लकारस्य लस्य स्थाने यः उत्तमपुरुष-प्रत्ययः भवति, तस्य आट्‌-आगमो भवति, अपि च तस्य पित्त्वं भवति | '''आद्यन्तौ टकितौ''' इत्यनेन आट्‌-आगमः प्रत्ययात्‌ प्राक्‌ आयाति | आड्‌ प्रथमान्तम्‌, उत्तमस्य षष्ठ्यन्तम्‌, पित् प्रथमान्तम्‌, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''लोटो लङ्वत्'''‌ (३.४.८५) इत्यस्मात्‌ सूत्रात्‌ '''लोटः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''लोटः लस्य उत्तमस्य आट्‌ पित्‌ च''' |</big>
 
 
 
<big>अनेन लोट्‌-लकारे, उत्तमपुरुषे सर्वेषां प्रत्ययानाम्‌ आड्‌-आगमः, अपि च सर्वेषां प्रत्ययानां पित्त्वम्‌ |</big>
 
 
 
<big>तात्‌ इति प्रत्ययस्य मूलरूपं तातङ्‌; ङित्वात्‌ अपित्‌ |</big>
 
 
 
<big>२. परस्मैपदे विधिलिङि यद्यपि मूलप्रत्येषु तिप्‌, सिप्‌, मिप्‌ च पितः सन्ति, तथापि यात्‌, याः, याम्‌ इति सिद्धप्रत्ययानां पित्त्वं नास्ति | किमर्थम्‌ ?</big>
 
 
 
Line 455 ⟶ 473:
 
 
 
<big><u>सारांशः</u></big>
 
 
 
<big>अस्मिन्‌ करपत्रे बहुकिमपि उक्तं— प्रत्ययानां व्युत्पत्तिः दत्ता यत्र अदन्ते अनदन्ते भेदः वर्तते | एषां व्युत्पत्तीनां च बोधनेन महान्‌ लाभः | तदा चतुर्विधाः सिद्ध-ति‌ङ्‌प्रत्ययाः प्रदर्शिताः; ते अस्माभिः सम्यक्तया बोध्याः यतोहि सर्वाणि द्वितीयगणसमूह-तिङन्तरूपाणि तेषु आधारितानि |</big>
 
 
 
Line 470 ⟶ 491:
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [https://sites.google.com/site/samskritavyakaranam/13---jAlasthAnasya-samAcAraH click here].</big>
 
<big><br />To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
<big><br />
 
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
 
[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjdmYzBjYzlkOTU2NTc0NmE १ - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः.pdf] (95k) Swarup Bhai, Apr 29, 2018, 2:46 PM