6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(9 intermediate revisions by the same user not shown)
Line 131:
 
 
<big>'''न न्द्राः संयोगादयः''' (६.१.३) = अचः पराः संयोगादयः नदराः द्विर्न भवन्ति | न्‌ च द्‍ च रश्च तेषामितरेतरद्वन्द्वो न्द्राः | संयोगस्य आदयः, संयोगादयः षष्ठीतत्पुरुषः | न अव्ययपदं, न्द्राः प्रथमान्तं, संयोगादयः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यसमत्‌इत्यस्मात्‌ '''अजादेः''' इत्यस्य अनुवृत्तिः | अच्‌ चासौ आदिश्च अजादिः, तस्मात्‌ अजादेः कर्मधारयः | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यसमत्‌इत्यस्मात् '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अजादेः संयोगादयः न्द्राः''' '''न द्वे''' |</big>
 
 
Line 149:
 
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—'''उभे द्वे अभ्यस्तम्''' |</big>
 
 
<big>तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे; यथा अभ्यासस्य ह्रस्वत्वम्‌, अल्पप्राणत्वं च भवति | इदं सर्वम् अभ्यासकार्यम्‌ इति उच्यते | आर्धधातुकप्रकरणे विस्तरेण परिशीलयाम (लिटि, लुङि, सनि, यङि इत्येषु) | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति | सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति, सर्वेषां धातूनां कृते | विशेषाभ्यासकार्यं भवति द्वित्वस्य निमित्तम्‌ अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च |</big>
Line 169 ⟶ 170:
 
<big>'''ह्रस्वः''' (७.४.५९) = अभ्यासस्य अच्‌-वर्णः ह्रस्वः स्यात्‌ | '''अचश्च''' (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्‌-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | '''अत्र''' '''लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य अचः ह्रस्वः''' |</big>
 
<big>खा खाद्‌ → ख खाद्‌</big>
 
<big>नी नी → नि नी</big>
 
<big>लू लू → लु लू</big>
 
<big>से सेव्‌ → सि सेव्‌</big>
 
<big>गो गोष्ट्‌ → गु गोष्ट्‌</big>
 
<big>ढौ ढौक्‌ → ढु ढौक्‌</big>
 
 
 
Line 175 ⟶ 189:
 
<big>*आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्‌, आदौ अच्‌-वर्णः न तु हल्‌-वर्णः इति कारणतः '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्‌-वर्णानां लोपो भवति | अट्‌ → अट्‌ अट्‌ → अ अट्‌ |</big>
 
<big>पठ्‌ → पठ्‌ पठ्‌ → प्रथमः पठ्‌ इति भागः अभ्याससंज्ञकः → '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासस्य आदिमः हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः → प पठ्‌ | तथैव ज्ञा → ज ज्ञा | एवमेव विचारणीयम्‌— धन्‌, निज्‌, विष्‌, खाद्‌, धिष्‌, विज्‌, तुर्, भस्‌ |</big>
 
 
 
 
 
<big>'''उरत्शर्पूर्वाः खयः''' (७.४.६६६१) = प्रत्यये परेयस्य अभ्यासस्य ऋवर्णस्यपूर्वं स्थानेशर् अत्‌-आदेशःपरञ्च खय्‌, तस्य तु खय्‌ एव शेषो भवति, अन्ये हलः च लुप्यन्ते | उः'''हलादिः षष्ठ्यन्तम्‌शेषः''' (७.४.६०) इत्यस्य अपवादः अतः तस्य बाधकसूत्रम्‌ | शर् पूर्वो येषां ते शर्पूर्वाः | शर्पूर्वाः प्रथमान्तं, अत्‌खयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलादिः शेषः''' (७.४.६०) इत्यस्मात्‌ वचनपरिणामं कृत्वा '''शेषाः''' इत्यस्य अनुवृत्तिः | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ('''अङ्गस्य''') '''अभ्यासस्य उःशर्पूर्वाः खयः अत्‌शेषाः''' |</big>
 
<big>स्पर्ध्‌ → स्पर्ध्‌ स्पर्ध्‌ → प स्पर्ध्‌</big>
 
<big>एवमेव विचारणीयम्‌— स्पन्द्‌, स्पूर्ज्‌, स्तम्भ्‌, स्तुभ्‌, स्खल्‌, स्पश्‌, स्तिघ्‌, स्फुर् |</big>
 
 
Line 182 ⟶ 208:
<big>'''स्थानेऽन्तरतमः''' (१.१.५०) = प्रसङ्गम्‌ अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्‌, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |</big>
 
<big>कृ → कृ कृ → कर् कृ → क कृ → च कृ</big>
 
<big>खन्‌ → खन्‌ खन्‌ → ख खन्‌ → छ खन्‌ → च खन्‌</big>
<big>'''उरत्''' (७.४.६६) = प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत्‌-आदेशः भवति | उः षष्ठ्यन्तम्‌, अत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य उः अत्‌''' |</big>
 
<big>गम्‌ → गम्‌ गम्‌ → ग गम्‌ → ज गम्‌</big>
 
<big>ग्रह्‌ → ग्रह्‌ ग्रह्‌ → ग ग्रह्‌ → ज ग्रह्‌</big>
<big>'''अभ्यासे चर्च''' (८.४.५४) = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर्‍ प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां, जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌‍ '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''अभ्यासे झलां जश्‌ च‍र् च संहितायाम्‌''' |</big>
 
<big>घृ → घृ घृ → घर् घृ → झ घृ → ज घृ</big>
 
<big>हृ → हृ हृ → हर् हृ → ह हृ → ज हृ</big>
 
<big>हस्‌ → हस्‌ हस्‌ → ह हस्‌ → झ हस्‌ → ज हस्‌</big>
 
 
<big>'''उरत्''' (७.४.६६) = अभ्यासस्य ऋवर्णस्य स्थाने अत्‌-आदेशः भवति | उः षष्ठ्यन्तम्‌, अत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य उः अत्‌''' |</big>
 
<big>वृष्‌ → वृष्‌ वृष्‌ → वृ वृष्‌ → वर् वृष्‌ → व वृष्‌</big>
 
<big>कृष्‌ → कृष्‌ कृष्‌ → कृ कृष्‌ → कर् कृष्‌ → क कृष्‌ → च कृष्‌</big>
 
<big>हृष्‌ → हृष्‌ हृष्‌ → हृ हृष्‌ → हर् हृष्‌ → ह हृष्‌ → ज हृष्‌</big>
 
<big>ऋकारान्तधातवः—</big>
 
<big>भृ → भृ भृ → भर् भृ → भ भृ → ब भृ</big>
 
<big>हृ → हृ हृ → हर् हृ → ह हृ → ज हृ</big>
 
<big>कृ → कृ कृ → कर् कृ → क कृ → च कृ</big>
 
<big>तॄ → तॄ तॄ → तर् तॄ → त तॄ</big>
 
 
<big>'''अभ्यासे चर्च''' (८.४.५४) = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर्‍चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां, जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌‍ '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''अभ्यासे झलां जश्‌ च‍र् च संहितायाम्‌''' |</big>
 
<big>चर्त्वम्‌</big>
 
<big>थु थुड्‌ → तु थुड्‌</big>
 
<big>फ फल्‌ → प फल्‌</big>
 
<big>छु छुप्‌ → चु छुप्‌</big>
 
<big>जश्त्वम्‌</big>
 
<big>भु भू → बु भू</big>
 
<big>ढु ढौक्‌ → डु ढौक्‌</big>
 
<big>झ झर्झ्‌ → ज झर्झ्‌</big>
 
<big>अस्माभिः ज्ञायते यत्‌ सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति |</big>
Line 198 ⟶ 270:
 
 
<big>जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम्‌ अभ्यासकार्यं चापि स्तः; द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात्‌ परेपरः अस्ति— `तिङ्‌ वा कृत्‌ वा भवतु | तर्हि आहत्य जुहोत्यादिगणे कार्यस्य क्रमः एतादृशः—</big>
 
* <big>शप्‌ विधीयते '''कर्तरि शप्‌''' इत्यनेन</big>
Line 212 ⟶ 284:
 
<big>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् नास्ति यतः शप्‌-विकरणप्रत्ययस्य श्लुः भवति | श्लुः तु अङ्गकार्यस्य (अभ्यासकार्यस्य) निमित्तं भवति; तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम्‌ एव | तदर्थम्‌ अभ्यासकार्यम्‌ अपि तत्रैव |</big>
 
 
<big>२. <u>तिङ्‌प्रत्यय-सिद्धिः</u></big>
Line 217 ⟶ 290:
 
<big>जुहोत्यादिगणे अङ्गम्‌ अनदन्तम्‌, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः भवन्ति | परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्‌प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः—</big>
 
 
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌''' |</big>
Line 543 ⟶ 617:
 
 
<big>'''खरि च''' (८.४.५५) = खरि परे झलः स्थाने चरादेशो भवति | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्‍‌चर्''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां चर्‍‌चर् खरि च संहितायाम्''' ‌|</big>
 
 
<big>चर्‍चर्-प्रत्याहारे च्‌, ट्‌, त्‌, क्‌, प्‌ इत्येते वर्णाः (वर्गाणां प्रथमवर्णाः) अन्तर्भूताः | श्‌, ष्‌, स्‌ अपि अन्तर्भूताः, परन्तु अनेन सूत्रेण श्‌-स्थाने श्‌, ष्‌-स्थाने ष्‌, स्‌-स्थाने स्‌ इति कारणतः कोऽपि भेदः नास्ति तत्र | पदान्ते इदं सूत्रं '''झलां जशोऽन्ते''' इत्यस्य बाधकम्‌ |</big>
 
 
Line 599 ⟶ 673:
<big>३) हलाद्यपित्सु = '''क्ङिति च''' इत्यनेन गुणनिषेधः; किमपि कार्यं नास्ति | बिभी + तः → बिभीतः</big>
 
<big>४) अजाद्यपित्सु = '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन संयोगपूर्वस्य इयङ्‌-आदेशः | जिह्री + अति → जिह्र्‍जिह्र् + इय्‌ + अति → जिह्रियति</big>
 
<big>'''एरनेकाचोऽसंयोगपूर्वस्य''' इत्यनेन असंयोगपूर्वस्य यण्‌-आदेशः | बिभी + अति → बिभ्‌ + य्‌ + अति → बिभ्यति</big>
Line 625 ⟶ 699:
<big>यथासामान्यम्‌—</big>
 
<big>अबिभी + स्‌ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → अबिभे + स्‌ → '''ससजुषो रुः''' इत्यनेन रुत्वम्‌ → अबिभेर्‍अबिभेर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन विसर्गादेशः → अबिभेः</big>
 
 
Line 631 ⟶ 705:
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम्''' |</big>
 
 
Line 768 ⟶ 842:
 
 
<big>'''अर्तिपिपर्त्योश्च''' (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण , पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''भृञामित्‌''' (७.४.७६) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः | '''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) इत्यस्मात्‌ '''शलौ‍''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत्‌ श्लौ‌''' |</big>
 
 
Line 777 ⟶ 851:
 
 
<big>१) हलादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | बिभृ + ति → बिभर्‍बिभर् + ति → बिभर्ति</big>
 
<big>२) अजादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | बिभृ + आनि → बिभर्‍बिभर् + आनि → '''अट्कुप्वाङ्‌''' इत्यनेन णत्वम्‌ → बिभराणि</big>
 
<big>३) हलाद्यपित्सु = '''क्ङिति च''' इत्यनेन गुणनिषेधः; किमपि कार्यं नास्ति | बिभृ + तः → बिभृतः</big>
Line 791 ⟶ 865:
 
 
<big>अबिभृ + त्‌ → '''सार्वधातुकार्धधातुकयोः''' → अबिभर्‍अबिभर् + त्‌ → त्‌-लोपः → अबिभर्‍अबिभर् → '''खरवासयोर्विसर्जनीयः''' इत्यनेन विसर्गादेशः → अबिभः</big>
 
<big>तथैव अबिभृ + स्‌ → अबिभर्‍अबिभर् + स्‌ → स्‌-लोपः → अबिभर्‍अबिभर् → अबिभः</big>
 
 
Line 805 ⟶ 879:
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ रः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम्''' |</big>
 
 
<big>२. जुसि गुणः</big>
 
<big>अबिभृ + झि → '''सिजभ्यस्तविदिभ्यश्च''' इत्यनेन झि-प्रत्ययस्य स्थाने जुस्‌-आदेशः → अबिभृ + उः → '''जुसि च''' इत्यनेन इगन्ताङ्गस्य गुणः → अबिभर्‍ अबिभर्+ उः → अबिभरुः</big>
 
 
Line 856 ⟶ 930:
<big>एक एव ॠकारान्तधातुः अस्ति, पॄ पालनपूरणयोः |</big>
 
<big>'''अर्तिपिपर्त्योश्च''' (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण , पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''भृञामित्‌''' (७.४.७६) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः | '''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) इत्यस्मात्‌ '''शलौ‍''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत्‌ श्लौ‌''' |</big>
 
 
<big>पॄ → '''श्लौ''' इत्यनेन द्वित्वम्‌ → पॄपॄ → '''उरत्''' प्रबाध्य इत्यनेन पपॄ →'''अर्तिपिपर्त्योश्चउरण्‌ रपरः''' इत्यनेन अभ्यासस्यअण्‌ ह्रस्व-इकारादेशः,रपरः → पर्पॄ '''उरण्‌ रपरःहलादिः शेषः''' इत्यनेन अण्‌हलः रपरःलोपःपिर्पॄपपॄ → '''हलादिः शेषःअर्तिपिपर्त्योश्च''' इत्यनेन हलःअभ्यासस्य लोपःह्रस्व-इकारादेशः → पिपॄ इति अङ्गम्‌ |</big>
 
 
Line 868 ⟶ 942:
 
 
<big>१) हलादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | पिपॄ + ति → पिपर्‍पिपर् + ति → पिपर्ति</big>
 
<big>२) अजादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | पिपॄ + आनि → पिपर्‍पिपर् + आनि → '''अट्कुप्वाङ्‌''' इत्यनेन णत्वम्‌ → पिपराणि</big>
 
<big>३) हलाद्यपित्सु = '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वं, '''हलि''' च इत्यनेन उपधायाः उकारस्य दीर्घत्वम्‌ | पिपॄ + तः → पिपुर्‍पिपुर् + तः → पिपूर्‍पिपूर् + तः → पिपूर्तः</big>
 
<big>४) अजाद्यपित्सु = '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वम्‌ | पिपॄ + अति → पिपुर्‍पिपुर् + अति → पिपुरति</big>
 
 
<big>'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ऋकारस्यॠकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ऋकारःॠकारः अस्ति, न तु ऋकारःॠकारः इति अङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ऋवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ओष्ठ्यपूर्वस्य ऋतःॠतः अङ्गस्य उत्‌''' |</big>
 
 
Line 886 ⟶ 960:
 
 
<big>पिपॄ + तः → '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वम् → पिपुर्‍पिपुर् + तः → '''हलि च''' इत्यनेन उपधायाः उकारस्य दीर्घत्वम् → पिपूर्‍पिपूर् + तः → पिपूर्तः</big>
 
<big>लङि‌—</big>
Line 893 ⟶ 967:
 
 
<big>अपिपॄ + त्‌ → '''सार्वधातुकार्धधातुकयोः''' → अपिपर्‍अपिपर् + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन त्‌-लोपः → अपिपर्‍अपिपर् → '''खरवासयोर्विसर्जनीयः''' इत्यनेन विसर्गादेशः → अपिपः</big>
 
<big>तथैव अपिपॄ + स्‌ → अपिपर्‍अपिपर् + स्‌ → स्‌-लोपः → अपिपर्‍अपिपर् → अपिपः</big>
 
 
Line 907 ⟶ 981:
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम्''' |</big>
 
<big>२. जुसि गुणः</big>
 
 
<big>अपिपॄ + झि → '''सिजभ्यस्तविदिभ्यश्च''' इत्यनेन झि-प्रत्ययस्य स्थाने जुस्‌-आदेशः → अपिपॄ + उः → '''जुसि च''' इत्यनेन इगन्ताङ्गस्य गुणः → अपिपर्‍‍अपिपर् + उः → अपिपरुः</big>
 
<big>'''जुसि च''' (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | '''क्सस्याचि''' (७.३.७२) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) त्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इति परिभाषासूत्रेण '''इकः''' स्थानी भवति | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः अचि जुसि च''' |</big>
page_and_link_managers, Administrators
5,097

edits