6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 933:
 
 
<big>पॄ → '''श्लौ''' इत्यनेन द्वित्वम्‌ → पॄपॄ → '''उरत्''' प्रबाध्य इत्यनेन पपॄ →'''अर्तिपिपर्त्योश्चउरण्‌ रपरः''' इत्यनेन अभ्यासस्यअण्‌ ह्रस्व-इकारादेशः,रपरः → पर्पॄ '''उरण्‌ रपरःहलादिः शेषः''' इत्यनेन अण्‌हलः रपरःलोपःपिर्पॄपपॄ → '''हलादिः शेषःअर्तिपिपर्त्योश्च''' इत्यनेन हलःअभ्यासस्य लोपःह्रस्व-इकारादेशः → पिपॄ इति अङ्गम्‌ |</big>
 
 
page_and_link_managers, Administrators
5,097

edits