6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions

formating and links completed
(formating done one link to be updated)
(formating and links completed)
Line 110:
* दकारादि-हकारान्तधातुः, ध्वे-प्रत्यये परे चेत्‌ ह्‌ → घ्‌ → ग्‌; बश्‌→ भष्‌ [दादेर्धातोर्घः, एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः, झलां जश्‌ झशि]
* दिह्‌ + ध्वे → दिघ्‌ + ध्वे → धिघ्‌ + ध्वे → धिग्‌ + ध्वे → धिग्ध्वे
 
C. अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते—
 
Line 210 ⟶ 209:
* प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |
* धात्वन्ते टवर्गीयवर्णस्य स्थाने जश्‌-आदेशः (डकारः इति) झलां जश्‌ झशि इति सूत्रेण |
 
यथा—
 
Line 231 ⟶ 229:
* धात्वन्ते तवर्गीयवर्णस्य स्थाने जश्‌-आदेशः (दकारः इति) झलां जश्‌ झशि इति सूत्रेण |
* प्रत्ययादौ धकारस्य कोऽपि विकारः नास्ति यतः पूर्वं तवर्गीयवर्णः अस्ति |
 
यथा—
 
Line 249 ⟶ 246:
* प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |
* धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |
 
यथा—
 
Line 258 ⟶ 254:
* प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |
* धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |
 
यथा—
 
Line 274 ⟶ 269:
 
* धकारादि-प्रत्यये परे, सकारान्तधातोः सकारस्य लोपः धि च इति सूत्रेण | अयं झलां जश्‌ झशि इत्यस्य अपवादः | (नो चेत्‌ स्‌‌-स्थाने तृतीयसदस्य-दकारादेशः भवति स्म |)
 
यथा—
 
Line 291 ⟶ 285:
धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | रात्सस्य (८.२.२४) इत्यस्मात्‌ सस्य इत्यस्य अनुवृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— धि च सस्य लोपः |
 
 
[अत्र ‘धकारादि-प्रत्यये परे’ इत्यस्य बोधनार्थम्‌ [[7---ArdhadhAtukaprakaraNam/05---karmaNi-bhAve-lung|अस्मिन्‌ पाठे]] द्रष्टव्यम्‌ |]
 
h. धातुः हकारान्तः, प्रत्ययः धकारादिः
Line 301 ⟶ 296:
* पूर्वतनस्य ढ्‌-लोपो भवति ढो ढे लोपः इति सूत्रेण |
* ढलोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति ढ्रलोपे पूर्वस्य दीर्घोऽणः इति सूत्रेण |
 
यथा—
 
Line 320 ⟶ 314:
* धकारादि प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
* धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति झलां जश्‌ झशि इति सूत्रेण | जश्त्वसन्धिरिति |
 
दुह्‌ + धि → दादेर्धातोर्घः इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दुघ्‌ + धि → झलां जश्‌ झशि इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → दुग्‌ + धि → दुग्धि
 
Line 334 ⟶ 327:
* अधुना एकाच्‌-बशादि-झषन्तधातुः जातः (३४ इति) | अतः एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन (३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |
* धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति झलां जश्‌ झशि इति सूत्रेण | जश्त्वसन्धिरिति |
 
दिह्‌ + ध्वे → दादेर्धातोर्घः इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दिघ्‌ + ध्वे → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन बशः भष्‌-आदेशः → धिघ्‌ + ध्वे → झलां जश्‌ झशि इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → धिग्‌ + ध्वे → धिग्ध्वे
 
Line 352 ⟶ 344:
 
इति हलन्तेभ्यो धातुभ्यः धकारादि-प्रत्ययस्य योजनविधिः |
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/7/7b/%E0%A5%A7%E0%A5%A7_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%AA.pdf ११ - धातुपाठे हल्‌-सन्धिः ४.pdf] (96k)
 
Swarup – October 2013 (Updated June 2015 & 16)
 
**
50

edits