6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions

Jump to navigation Jump to search
formating done one link to be updated
(formating is in progress)
(formating done one link to be updated)
Line 137:
* चवर्गस्य स्थाने कवर्गादेशो भवति चोः कुः (८.२.३०) इति सूत्रेण
* धात्वन्ते कवर्गीयवर्णस्य जश्‌-आदेशः झलां जश्‌ झशि (८.४.५३) इति सूत्रेण |
 
यथा—
 
Line 158 ⟶ 157:
२. विशेषनियमः | एते चकारान्त-जकारान्तधातवः व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ चेत् |
 
 
अयं '''चोः कुः''' (८.२.३०) इत्यस्य अपवादः |
 
* एषां चकारान्त-जकारान्तधातूनां च अन्तिमवर्णस्य स्थाने षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण |
* प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः (८.४.४१) इति सूत्रेण |
* धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि (८.४.५३) इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |
 
यथा—
 
वाव्रश्च्‌ + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन हि-स्थाने धि-आदेशः → वाव्रश्च्‌ + धि → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन झलि परे संयोगस्य आदौ स्थितस्य सकारस्य लोपः → वाव्रच्‌ + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन च्‌-स्थाने ष्‌-आदेशः → वाव्रष्‌ + धि → ष्टुना ष्टुः (८.४.४१) इत्यनेन प्रत्ययस्थस्य ध्‌-स्थाने ढ्‌-आदेशः → वाव्रष्‌ + ढि → झलां जश्‌ झशि (८.४.५३) इत्यनेन जश्त्वम्‌ → वाव्रड्‌ + ढि → वर्णमेलनम्‌ → वाव्रड्ढि
 
बरीभ्रज्ज्‌* + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → बरीभ्रज्ज्‌ + धि → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन मूल-सकारलोपः (अत्र प्रथमः जकारः) → बरीभ्रज्‌ + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → बरीभ्रष्‌‌ + धि → ष्टुना ष्टुः (८.४.४१) → बरीभ्रष्‌‌ + ढि → झलां जश्‌ झशि (८.४.५३) → बरीभ्रड्‌ + ढि → बरीभ्रड्ढि
 
सरीसृज्‌*बरीभ्रज्ज्‌* + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१)सरीसृज्‌बरीभ्रज्ज्‌ + धि → '''स्कोः संयोगाद्योरन्ते''' '''च''' (८.२.२९) इत्यनेन मूल-सकारलोपः (अत्र प्रथमः जकारः) → बरीभ्रज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६)सरीसृष्‌बरीभ्रष्‌‌ + धि → ष्टुना ष्टुः (८.४.४१)सरीसृष्‌बरीभ्रष्‌‌ + ढि → '''झलां जश्‌ झशि''' (८.४.५३)सरीसृड्‌बरीभ्रड्‌ + ढि → सरीसृड्ढिबरीभ्रड्ढि
 
सरीसृज्‌** + हि → '''हुझल्भ्यो हेर्धिः''' → सरीसृज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → सरीसृष्‌ + धि → '''ष्टुना ष्टुः''' → सरीसृष्‌ + ढि → '''झलां जश्‌ झशि''' → सरीसृड्‌ + ढि → सरीसृड्ढि
 
मरीमृज्‌** + हि → '''हुझल्भ्यो हेर्धिः''' → मरीमृज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → मरीमृष्‌ + धि → '''ष्टुना ष्टुः''' → मरीमृष्‌ + ढि → '''झलां जश्‌ झशि''' → मरीमृड्‌ + ढि → मरीमृड्ढि
 
यायज्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → यायज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → यायष्‌ + धि → '''ष्टुना ष्टुः''' → यायष्‌ +ढि → '''झलां जश्‌ झशि''' → यायड्‌ + ढि → यायड्ढि
 
राराज्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → राराज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → राराष्‌ + धि → '''ष्टुना ष्टुः''' → राराष्‌ + ढि → '''झलां जश्‌ झशि''' → राराड्‌ + ढि → राराड्ढि
 
बाभ्राज्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → बाभ्राज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → बाभ्राष्‌ + धि → '''ष्टुना ष्टुः''' → बाभ्राष्‌ + ढि → '''झलां जश्‌ झशि''' → बाभ्राड्‌ + ढि → बाभ्राड्ढि
 
<nowiki>*</nowiki>भ्रस्ज्‌ इति मूल-धातुः; श्चुत्वं जश्त्वं च कृत्वा भ्रस्ज्‌ → भ्रश्‌ज्‌→ भ्रज्ज् |
Line 208:
c. धातुः टवर्गान्तः, प्रत्ययः धकारादिः
 
* प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |
* धात्वन्ते टवर्गीयवर्णस्य स्थाने जश्‌-आदेशः (डकारः इति) झलां जश्‌ झशि इति सूत्रेण |
 
धात्वन्ते टवर्गीयवर्णस्य स्थाने जश्‌-आदेशः (डकारः इति) झलां जश्‌ झशि इति सूत्रेण |
 
यथा—
Line 230 ⟶ 229:
d. धातुः तवर्गान्तः, प्रत्ययः धकारादिः
 
* धात्वन्ते तवर्गीयवर्णस्य स्थाने जश्‌-आदेशः (दकारः इति) झलां जश्‌ झशि इति सूत्रेण |
* प्रत्ययादौ धकारस्य कोऽपि विकारः नास्ति यतः पूर्वं तवर्गीयवर्णः अस्ति |
 
प्रत्ययादौ धकारस्य कोऽपि विकारः नास्ति यतः पूर्वं तवर्गीयवर्णः अस्ति |
 
यथा—
Line 248 ⟶ 246:
e. धातुः शकारान्तः, प्रत्ययः धकारादिः
 
* शकारान्तधातोः अन्तिमशकारस्य स्थाने षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण | अयं झलां जश्‌ झशि (८.४.५३) इत्यस्य अपवादः (नो चेत्‌ श्‌-स्थाने तृतीयसदस्य-जकारादेशः भवति स्म |)
* प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |
 
* धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |
प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |
 
धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |
 
यथा—
Line 260 ⟶ 256:
f. धातुः षकारान्तः, प्रत्ययः धकारादिः
 
* प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |
* धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |
 
धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः झलां जश्‌ झशि इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |
 
यथा—
Line 278 ⟶ 273:
g. धातुः सकारान्तः, प्रत्ययः धकारादिः
 
* धकारादि-प्रत्यये परे, सकारान्तधातोः सकारस्य लोपः धि च इति सूत्रेण | अयं झलां जश्‌ झशि इत्यस्य अपवादः | (नो चेत्‌ स्‌‌-स्थाने तृतीयसदस्य-दकारादेशः भवति स्म |)
 
यथा—
Line 302 ⟶ 297:
१. सामान्यनियमः
 
* धकारादि-प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः इत्यनेन सूत्रेण |
* प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति ष्टुना ष्टुः इति सूत्रेण |
 
प्रत्ययादौ* स्थितस्य धकारस्य स्थानेपूर्वतनस्य ढ्‌-आदेशोलोपो भवति ष्टुनाढो ढे ष्टुःलोपः इति सूत्रेण |
* ढलोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति ढ्रलोपे पूर्वस्य दीर्घोऽणः इति सूत्रेण |
 
पूर्वतनस्य ढ्‌-लोपो भवति ढो ढे लोपः इति सूत्रेण |
 
ढलोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति ढ्रलोपे पूर्वस्य दीर्घोऽणः इति सूत्रेण |
 
यथा—
Line 326 ⟶ 318:
२. दकारादि हकारान्तधातुतः धकारादिप्रत्ययस्य योजनविधिः
 
* धकारादि प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
* धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति झलां जश्‌ झशि इति सूत्रेण | जश्त्वसन्धिरिति |
 
धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति झलां जश्‌ झशि इति सूत्रेण | जश्त्वसन्धिरिति |
 
दुह्‌ + धि → दादेर्धातोर्घः इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दुघ्‌ + धि → झलां जश्‌ झशि इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → दुग्‌ + धि → दुग्धि
Line 340 ⟶ 331:
३. दकारादि-हकारान्तधातुः, ध्वे-प्रत्यये परे
 
* ध्वे-प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
* अधुना एकाच्‌-बशादि-झषन्तधातुः जातः (३४ इति) | अतः एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन (३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |
 
* धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति झलां जश्‌ झशि इति सूत्रेण | जश्त्वसन्धिरिति |
अधुना एकाच्‌-बशादि-झषन्तधातुः जातः (३४ इति) | अतः एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन (३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |
 
धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति झलां जश्‌ झशि इति सूत्रेण | जश्त्वसन्धिरिति |
 
दिह्‌ + ध्वे → दादेर्धातोर्घः इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दिघ्‌ + ध्वे → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन बशः भष्‌-आदेशः → धिघ्‌ + ध्वे → झलां जश्‌ झशि इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → धिग्‌ + ध्वे → धिग्ध्वे
50

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu