6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 29:
 
१. '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | '''येनविधिस्तदन्तस्य''' (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हुझल्भ्यः अङ्गेभ्यः हेः धिः''' |
 
यथा—
 
वच्‌ + हि → '''हुझल्भ्यो हेर्धिः''' इत्यनेन हि-स्थाने धि-आदेशः → वच्‌ + धि
 
दुह्‌ + हि → '''हुझल्भ्यो हेर्धिः''' इत्यनेन हि-स्थाने धि-आदेशः → दुह्‌ + धि
 
लिह्‌ + हि → '''हुझल्भ्यो हेर्धिः''' इत्यनेन हि-स्थाने धि-आदेशः → लिह्‌ + धि
deletepagepermission, page_and_link_managers, teachers
2,632

edits