6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4

धातुपाठे हल्‌-सन्धिः ध्वनिमुद्रणानि
ध्वनिमुद्रणानि--2018 वर्गः
१) dhAtupAThe-hal-sandhiH-3---hakArAntebhyaH_tAdi-thAdi-pratyaye-pare_+_hal-sandhiH-4-dhAdi-pratyaye-paricayaH_2018-08-08
२) dhAtupAThe-hal-sandhiH-4---ku-cu-Tu-tu-iti-dhAtvantAH_+_dhAdi-pratyaye-pare_2018-08-15
३) dhAtupAThe-hal-sandhiH-4---tu-sh-Sh-s-h-iti-dhAtvantAH_+_dhAdi-pratyaye-pare_2018-08-22
2015 वर्गः
१) dhAtupAThe_hal-sandhiH---dhakArAdi-pratyaye-pare-paricayaH---jashtvasya_prAdhAnyam_+_parasavarNasandhiH-kadA_2015-06-17
२) dhAtupAThe_hal-sandhiH---dhakArAdi-pratyaye-pare---2_2015-06-24
३) hakArAntadhAtubhyaH---dhakArAdi-pratyaye-pare_tAdi-thAdi-sAdi-pratyaye-pare-ca-tulanA_2015-07-01
2016 वर्गः
१) dhAtupAThe-hal-sandhiH-4_cintanam-abhyAsaH-ca_2016-07-03

एतावता अस्माभिर्दृष्टं यत्‌ धातुपाठे हलन्तधातुभ्यः सादिः, तादिः, थादिः, धादिः च प्रत्ययः विहितः चेत्‌ हल्‌-सन्धिर्भवति; प्रत्ययः वादिः, मादिः, नादिः चेदपि कुत्रचित्‌ भवति | प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः अवलोकितः | द्वितीये पाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य) अवलोकितः | तृतीये पाठे हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य) इति अस्माभिर्वीक्षितम्‌ | अधुना धातुपाठे हल्‌-सन्धेः चतुर्थो भागः— हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः | अयं च धातुपाठे हल्‌-सन्धेरन्तिमो भागः |

A. धकारादि-प्रत्ययाः द्वाभ्यां मार्गाभ्यां सृष्टाः—

१. हुझल्भ्यो हेर्धिः (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | येनविधिस्तदन्तस्य (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हुझल्भ्यः अङ्गेभ्यः हेः धिः |