6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca: Difference between revisions

m
Protected "13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Section E copied)
m (Protected "13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(17 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: 13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च}}
<big>हल्‌-सन्धौ चत्वारः भागाः सन्ति; ते च सर्वे समाप्ताः | तथापि अग्रे गमनात्‌ प्राक्‌ एकः विशेषविषये चर्चनीयमस्तीति | अपदान्ते नकारो मकारो वा अस्ति चेत्‌, अपि च झल्‌-प्रत्याहारस्य कश्चन वर्णः परे अस्ति चेत्‌, तस्यां दशायां का गतिरस्ति ?</big>
 
Line 28 ⟶ 29:
 
<big>२. इदित्सु धातुषु यदा नुम्‌-आगमः विहितो भवति तदा नकारः धातोः मध्ये उपविशतीति |</big>
<big>शुठि → शुन्‌ठ्‌</big>
 
 
 
<big>शुठि → शुन्‌ठ्‌</big>
Line 60 ⟶ 64:
 
 
<big>B. अनुस्वारादेशः— '''नश्चापदान्तस्य झलि'''</big>
 
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌—'''झलि अपदान्तस्य मः नः च अनुस्वारः''' |</big>
 
 
Line 129 ⟶ 135:
 
 
<big>D. अनुस्वारस्य स्थाने के के आदेशाः भवन्ति इति पश्याम</big>
 
<big>१. अनुस्वारात्‌ परे क्‌, ख्‌, ग्‌, घ्‌ वा चेत्‌, अनुस्वारस्य स्थाने ङकारादेशो भवति |</big>
Line 196 ⟶ 203:
 
<big>एवमेव हंसि = हंसि, संस्यते = संस्यते, संशय = संशय, संहार = संहार | अत्र परसवर्णादेशः नैव भवति यतः सकारः हकारः च ययि न स्तः |</big>
 
 
<big>F. अनुस्वारस्य परसवर्णादेशः‌— प्रक्रियायाः अन्ते एव क्रियताम्‌ |</big>
 
 
<big>१. अनुस्वारात्‌ अग्रे विद्यमानस्य वर्णस्य विकारो न भवति चेत्‌, तस्य एव सवर्णादेशो विहितः अनुस्वारस्य स्थाने | यथा विन्‌च्‌ + आते | अत्र अजादि-प्रत्ययोऽस्ति अतो हल्‌-सन्धेः प्रसङ्गो नास्ति, चकारो यथावत्‌ तिष्ठति | विन्‌च्‌ + आते → विंच्‌ + आते → विञ्च्‌ + आते → विञ्चाते |</big>
 
 
 
<big>एवेमेव रुध्‌ + श्नम् + आते → रुन्‌ध्‌ + आते → '''नश्चापदान्तस्य झलि''' → रुंध्‌ + आते → '''अनुस्वारस्य ययि परसवर्णः''' → रुन्ध्‌ + आते → रुन्धाते</big>
 
<big>२. अनुस्वारात्‌ अग्रे विद्यमानस्य वर्णस्य विकारो भवति चेत्‌, कार्यम्‌ एवं कारणीयम्‌—</big>
 
<big>अष्टाध्यायी इति ग्रन्थः भागद्वये विभक्तः— सपादी त्रिपादी च | त्रिपाद्यां यानि सूत्राणि सन्ति, तानि सूत्रसङ्ख्याधारेण प्रवर्तनीयानि— पूर्वसूत्रस्य पूर्वकार्यं, परसूत्रस्य परकार्यम्‌ इति |</big>
 
 
<big>'''पूर्वत्रासिद्धम्‌''' (८.२.१) = सपादसप्ताध्याय्यां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा | पूर्वस्मिन्‌ इति पूर्वत्र | न सिद्धम्‌ असिद्धम्‌ | पूर्वत्र अव्ययम्‌, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |</big>
 
 
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रं त्रिपाद्याः अन्ते अस्ति, अतः तस्य सूचितं कार्यम्‌ अन्ते एव भवति | कस्यचित्‌ क्रियापदस्य निर्माणक्रमे अनुस्वारात्‌ अग्रे यः वर्णः अस्ति, तस्य चरमरूपं दृष्ट्वा एव एकवारं परसवर्णादेशः प्रवर्तनीयः |</big>
 
 
<big>यथा—</big>
 
<big>विच्* + श्नम्‌ + ध्वे → विन्च्‌ + ध्वे → '''चोः कुः''' इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति → विन्क्‌‌ + ध्वे → '''नश्चापदान्तस्य झलि''' इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → विंक्‌ + ध्वे → '''झलां जश्‌ झशि''' इत्यनेन जश्त्वादेशः → विंग्‌‌ + ध्वे → '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः → विङ्ग्‌ + ध्वे → वर्णमेलने → विङ्ग्ध्वे</big>
 
 
<big>'''चोः कुः''' (८.२.३०)</big>
 
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४)</big>
 
<big>'''झलां जश्‌ झशि''' (८.४.५३)</big>
 
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८)</big>
 
 
<big>एवेमेव—</big>
 
<big>भुज्‌ + श्नम्‌ + ते → भुन्‌ज्‌ + ते → '''चोः कुः''' → भुन्‌ग्‌ + ते → '''नश्चापदान्तस्य झलि''' → भुंग्‌ + ते → '''खरि च''' → भुंक्‌ + ते → '''अनुस्वारस्य ययि परसवर्णः''' → भुङ्क्ते</big>
 
 
<big>'''खरि च''' (८.४.५५) = खरि परे झलः स्थाने चरादेशः भवति | अनुवृत्ति-सहित-सूत्रं—'''झलां चर्‍‌ खरि च''' '''‌'''इति |</big>
 
 
<big>३. अनुस्वारात्‌ अग्रे यय्‌ नास्ति चेत्‌, परसवर्णादेशो न भवति</big>
 
 
<big>श्‌, ष्‌, स्‌, ह् एषु अन्यतमः अनुस्वारात्‌ अग्रे चेत्‌, तर्हि '''अनुस्वारस्य ययि परसवर्णः''' इत्यस्य प्रसक्तिर्नास्त्येव |</big>
 
 
<big>तृह्‌ + श्नम्‌ + अन्ति → तृन्‌ह्‌ + अन्ति → '''नश्चापदान्तस्य झलि''' → तृंह्‌ + अन्ति → तृंहन्ति</big>
 
 
<big>४. यदि हल्‌-सन्दौ हकारस्य विकारो भवति ययि, तदा '''अनुस्वारस्य ययि परसवर्णः''' इत्यस्य प्रसक्तिर्भवति |</big>
 
 
<big>तृह्‌ + श्नम्‌ + तः → तृन्‌ह्‌ + तः → '''हो ढः''' इत्यनेन ह्‌-स्थाने ढ्‌-आदेशः → तृन्‌ढ्‌ + तः → '''झषस्तथोर्धोऽधः''' → तृन्‌ढ्‌ + धः → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम् → तृन्‌ढ्‌ + ढः → '''ढो ढे लोपः''' → तृन्‌ + ढः → तृन्‌ढः → '''नश्चापदान्तस्य झलि''' → तृंढः → '''अनुस्वारस्य ययि परसवर्णः''' → तृण्ढः</big>
 
 
<big>'''हो ढः''' (८.२.३१) = झलि पदान्ते वा हकारस्य स्थाने ढकारादेशो भवति | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलि''' इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' इत्यस्मात्‌ '''अन्ते''' इतस्य अनुवृत्तिः | '''पदस्य''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |</big>
 
 
<big>'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-परतः त्‌, थ्‌ इत्यनयोः स्थाने धकारादेशो भवति; परन्तु धा-धातु-परतः न भवति | तस्च थ्‌ च तथौ, तयोस्तथोः | न धाः, अधाः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ |</big>
 
 
<big>'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यतकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' इत्यस्मात्‌ '''स्तोः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''स्तोः''' '''ष्टुना ष्टुः''' |</big>
 
 
<big>'''ढो ढे लोपः''' (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ |</big>
 
 
<big>इति नकारमकारयोः अनुस्वारपरसावर्ण्यं च परिसमाप्तम्‌‍ |</big>
 
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/8/89/%E0%A5%A7%E0%A5%A9_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A5%8C_%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%82_%E0%A4%9A.pdf १३ - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च.pdf] (53k) Swarup Bhai, Apr 9, 2019, 6:16 AM, v.1
 
 
 
 
 
 
 
 
<big>Swarup – October 2013</big>