6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 160:
 
<big>दिव्‌-शब्दः + सु → '''दिव औत्‌''' (७.१.८४) इत्यनेन दिव्-इत्यस्य वकारस्य औत्‌-आदेशः भवति सु इति प्रत्यये परे → दि + औ + स्‌ → '''इको यणचि''' (६.१.७६) → द्यौ + स्‌ → 'औ' इत्यस्मिन्‌ वकारस्य स्थानिवद्भावं कृत्वा '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन सकारस्य लोपः स्यात्‌ → वकारः स्थानी, तस्य निमित्तत्वात्‌ स्कारलोपःसकारलोपः → अलो विधिः अस्ति चेत्‌ स्थानिवद्भावो न भवति → द्यौः इतिपदम्‌ |</big>
 
 
page_and_link_managers, Administrators
5,261

edits